Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 182

  1 भीष्म उवाच
      समागतस्य रामेण पुनर एवातिदारुणम
      अन्येद्युस तुमुलं युद्धं तदा भरतसत्तम
  2 ततॊ दिव्यास्त्रविच छूरॊ दिव्यान्य अस्त्राण्य अनेकशः
      अयॊजयत धर्मात्मा दिवसे दिवसे विभुः
  3 तान्य अहं तत्प्रतीघातैर अस्त्रैर अस्त्राणि भारत
      वयधमं तुमुले युद्धे पराणांस तयक्त्वा सुदुस्त्यजान
  4 अस्त्रैर अस्त्रेषु बहुधा हतेष्व अथ च भार्गवः
      अक्रुध्यत महातेजास तयक्तप्राणः स संयुगे
  5 ततः शक्तिं पराहिणॊद घॊररूपाम; अस्त्रै रुद्धॊ जामदग्न्यॊ महात्मा
      कालॊत्सृष्टां परज्वलिताम इवॊल्कां; संदीप्ताग्रां तेजसावृत्य लॊकान
  6 ततॊ ऽहं ताम इषुभिर दीप्यमानैः; समायान्तीम अन्तकालार्कदीप्ताम
      छित्त्वा तरिधा पातयाम आस भूमौ; ततॊ ववौ पवनः पुण्यगन्धिः
  7 तस्यां छिन्नायां करॊधदीप्तॊ ऽथ रामः; शक्तीर घॊराः पराहिणॊद दवादशान्याः
      तासां रूपं भारत नॊत शक्यं; तेजस्वित्वाल लाघवाच चैव वक्तुम
  8 किं तव एवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास ता महॊल्का इवाग्नेः
      नानारूपास तेजसॊग्रेण दीप्ता; यथादित्या दवादश लॊकसंक्षये
  9 ततॊ जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन
      दवादशेषून पराहिणवं रणे ऽहं; ततः शक्तीर वयधमं घॊररूपाः
  10 ततॊ ऽपरा जामदग्न्यॊ महात्मा; शक्तीर घॊराः पराक्षिपद धेमदण्डाः
     विचित्रिताः काञ्चनपट्टनद्धा; यथा महॊक्ला जवलितास तथा ताः
 11 ताश चाप्य उग्राश चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र
     बाणैर दिव्यैर जामदग्न्यस्य संख्ये; दिव्यांश चाश्वान अभ्यवर्षं ससूतान
 12 निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर हेमचित्रा निकृत्ताः
     परादुश्चक्रे दिव्यम अस्त्रं महात्मा; करॊधाविष्टॊ हैहयेशप्रमाथी
 13 ततः शरेण्यः शलभानाम इवॊग्राः; समापेतुर विशिखानां परदीप्ताः
     समाचिनॊच चापि भृशं शरीरं; हयान सूतं सरथं चैव मह्यम
 14 रथः शरैर मे निचितः सर्वतॊ ऽभूत; तथा हयाः सारथिश चैव राजन
     युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तॊ ऽथ भग्नः
 15 ततस तस्मिन बाणवर्षे वयतीते; शरौघेण परत्यवर्षं गुरुं तम
     स विक्षतॊ मार्गणैर बरह्मराशिर; देहाद अजस्रं मुमुचे भूरि रक्तम
 16 यथा रामॊ बाणजालाभितप्तस; तथैवाहं सुभृशं गाढविद्धः
     ततॊ युद्धं वयरमच चापराह्णे; भानाव अस्तं परार्थयाने महीध्रम
  1 bhīṣma uvāca
      samāgatasya rāmeṇa punar evātidāruṇam
      anyedyus tumulaṃ yuddhaṃ tadā bharatasattama
  2 tato divyāstravic chūro divyāny astrāṇy anekaśaḥ
      ayojayata dharmātmā divase divase vibhuḥ
  3 tāny ahaṃ tatpratīghātair astrair astrāṇi bhārata
      vyadhamaṃ tumule yuddhe prāṇāṃs tyaktvā sudustyajān
  4 astrair astreṣu bahudhā hateṣv atha ca bhārgavaḥ
      akrudhyata mahātejās tyaktaprāṇaḥ sa saṃyuge
  5 tataḥ śaktiṃ prāhiṇod ghorarūpām; astrai ruddho jāmadagnyo mahātmā
      kālotsṛṣṭāṃ prajvalitām ivolkāṃ; saṃdīptāgrāṃ tejasāvṛtya lokān
  6 tato 'haṃ tām iṣubhir dīpyamānaiḥ; samāyāntīm antakālārkadīptām
      chittvā tridhā pātayām āsa bhūmau; tato vavau pavanaḥ puṇyagandhiḥ
  7 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ; śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ
      tāsāṃ rūpaṃ bhārata nota śakyaṃ; tejasvitvāl lāghavāc caiva vaktum
  8 kiṃ tv evāhaṃ vihvalaḥ saṃpradṛśya; digbhyaḥ sarvās tā maholkā ivāgneḥ
      nānārūpās tejasogreṇa dīptā; yathādityā dvādaśa lokasaṃkṣaye
  9 tato jālaṃ bāṇamayaṃ vivṛtya; saṃdṛśya bhittvā śarajālena rājan
      dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ; tataḥ śaktīr vyadhamaṃ ghorarūpāḥ
  10 tato 'parā jāmadagnyo mahātmā; śaktīr ghorāḥ prākṣipad dhemadaṇḍāḥ
     vicitritāḥ kāñcanapaṭṭanaddhā; yathā mahoklā jvalitās tathā tāḥ
 11 tāś cāpy ugrāś carmaṇā vārayitvā; khaḍgenājau pātitā me narendra
     bāṇair divyair jāmadagnyasya saṃkhye; divyāṃś cāśvān abhyavarṣaṃ sasūtān
 12 nirmuktānāṃ pannagānāṃ sarūpā; dṛṣṭvā śaktīr hemacitrā nikṛttāḥ
     prāduścakre divyam astraṃ mahātmā; krodhāviṣṭo haihayeśapramāthī
 13 tataḥ śreṇyaḥ śalabhānām ivogrāḥ; samāpetur viśikhānāṃ pradīptāḥ
     samācinoc cāpi bhṛśaṃ śarīraṃ; hayān sūtaṃ sarathaṃ caiva mahyam
 14 rathaḥ śarair me nicitaḥ sarvato 'bhūt; tathā hayāḥ sārathiś caiva rājan
     yugaṃ ratheṣā ca tathaiva cakre; tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ
 15 tatas tasmin bāṇavarṣe vyatīte; śaraugheṇa pratyavarṣaṃ guruṃ tam
     sa vikṣato mārgaṇair brahmarāśir; dehād ajasraṃ mumuce bhūri raktam
 16 yathā rāmo bāṇajālābhitaptas; tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ
     tato yuddhaṃ vyaramac cāparāhṇe; bhānāv astaṃ prārthayāne mahīdhram


Next: Chapter 183