Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 42

  1 [व]
      ततॊ राजा धृतराष्ट्रॊ मनीषी; संपूज्य वाक्यं विदुरेरितं तत
      सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन
  2 सनत्सुजात यदीदं शृणॊमि; मृत्युर हि नासीह तवॊपदेशम
      देवासुरा हय आचरन बरह्मचर्यम; अमृत्यवे तत कतरन न सत्यम
  3 [सन]
      अमृत्युः कर्मणा के चिन मृत्युर नास्तीति चापरे
      शृणु मे बरुवतॊ राजन यथैतन मा विशङ्किथाः
  4 उभे सत्ये कषत्रियाद्य परवृत्ते; मॊहॊ मृत्युः संमतॊ यः कवीनाम
      परमादं वै मृत्युम अहं बरवीमि; सदाप्रमादम अमृतत्वं बरवीमि
  5 परमादाद वै असुराः पराभवन्न; अप्रमादाद बरह्मभूता भवन्ति
      न वै मृत्युर वयाघ्र इवात्ति जन्तून; न हय अस्य रूपम उपलभ्यते ह
  6 यमं तव एके मृत्युम अतॊ ऽनयम आहुर; आत्मावसन्नम अमृतं बरह्मचर्यम
      पितृलॊके राज्यम अनुशास्ति देवः; शिवः शिवानाम अशिवॊ ऽशिवानाम
  7 आस्याद एष निःसरते नराणां; करॊधः परमादॊ मॊहरूपश च मृत्युः
      ते मॊहितास तद्वशे वर्तमाना; इतः परेतास तत्र पुनः पतन्ति
  8 ततस तं देवा अनु विप्लवन्ते; अतॊ मृत्युर मरणाख्याम उपैति
      कर्मॊदये कर्मफलानुरागास; तत्रानु यान्ति न तरन्ति मृत्युम
  9 यॊ ऽभिध्यायन्न उत्पतिष्णून निहन्याद; अनादरेणाप्रतिबुध्यमानः
      स वै मृत्युर मृत्युर इवात्ति भूत्वा; एवं विद्वान यॊ विनिहन्ति कामान
  10 कामानुसारी पुरुषः कामान अनु विनश्यति
     कामान वयुदस्य धुनुते यत किं चित पुरुषॊ रजः
 11 तमॊ ऽपरकाशॊ भूतानां नरकॊ ऽयं परदृश्यते
     गृह्यन्त इव धावन्ति गच्छन्तः शवभ्रम उन्मुखाः
 12 अभिध्या वै परथमं हन्ति चैनं; कामक्रॊधौ गृह्य चैनं तु पश्चात
     एते बालान मृत्यवे परापयन्ति; धीरास तु धैर्येण तरन्ति मृत्युम
 13 अमन्यमानः कषत्रिय किं चिद अन्यन; नाधीयते तार्ण इवास्य वयाघ्रः
     करॊधाल लॊभान मॊहमयान्तर आत्मा; स वै मृत्युस तवच छरीरे य एषः
 14 एवं मृत्युं जायमानं विदित्वा; जञाने तिष्ठन न बिभेतीह मृत्यॊः
     विनश्यते विषये तस्य मृत्युर; मृत्यॊर यथा विषयं पराप्य मर्त्यः
 15 ये ऽसमिन धर्मान नाचरन्तीह के चित; तथा धर्मान के चिद इहाचरन्ति
     धर्मः पापेन परतिहन्यते सम; उताहॊ धर्मः परतिहन्ति पापम
 16 [सन]
     उभयम एव तत्रॊपभुज्यते फलं; धर्मस्यैवेतरस्य च
     धर्मेणाधर्मं परणुदतीह विद्वान; धर्मॊ बलीयान इति तस्य विद्धि
 17 यान इमान आहुः सवस्य धर्मस्य लॊकान; दविजातीनां पुण्यकृतां सनातनान
     तेषां परिक्रमान कथयन्तस ततॊ ऽनयान; नैतद विद्वन नैव कृतं च कर्म
 18 [सन]
     येषां बले न विस्पर्धा बले बलवताम इव
     ते बराह्मणा इतः परेत्य सवर्गलॊके परकाशते
 19 यत्र मन्येत भूयिष्ठं परावृषीव तृणॊलपम
     अन्नं पानं च बराह्मणस तज जीवन नानुसंज्वरेत
 20 यत्राकथयमानस्य परयच्छत्य अशिवं भयम
     अतिरिक्तम इवाकुर्वन स शरेयान नेतरॊ जनः
 21 यॊ वाकथयमानस्य आत्मानं नानुसंज्वरेत
     बरह्म सवं नॊपभुञ्जेद वा तदन्नं संमतं सताम
 22 यथा सवं वान्तम अश्नाति शवा वै नित्यम अभूतये
     एवं ते वान्तम अश्नन्ति सववीर्यस्यॊपजीवनात
 23 नित्यम अज्ञातचर्या मे इति मन्येत बराह्मणः
     जञातीनां तु वसन मध्ये नैव विद्येत किं चन
 24 कॊ हय एवम अन्तरात्मानं बराह्मणॊ हन्तुम अर्हति
     तस्माद धि किं चित कषत्रिय बरह्मावसति पश्यति
 25 अश्रान्तः सयाद अनादानात संमतॊ निरुपद्रवः
     शिष्टॊ न शिष्टवत स सयाद बराह्मणॊ बरह्मवित कविः
 26 अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये दविजाः
     ते दुर्धर्षा दुष्प्रकम्प्या विद्यात तान बरह्मणस तनुम
 27 सर्वान सविष्टकृतॊ देवान विद्याद य इह कश चन
     न समानॊ बराह्मणस्य यस्मिन परयतते सवयम
 28 यम परयतमानं तु मानयन्ति स मानितः
     न मान्यमानॊ मन्येत नामानाद अभिसंज्वरेत
 29 विद्वांसॊ मानयन्तीह इति मन्येत मानितः
     अधर्मविदुषॊ मूढा लॊकशास्त्रविशारदाः
     न मान्यं मानयिष्यन्ति इति मन्येद अमानितः
 30 न वै मानं च मौनं च सहितौ चरतः सदा
     अयं हि लॊकॊ मानस्य असौ मानस्य तद विदुः
 31 शरीः सुखस्येह संवासः सा चापि परिपन्थिनी
     बरह्मी सुदुर्लभा शरीर हि परज्ञा हीनेन कषत्रिय
 32 दवाराणि तस्या हिवदन्ति सन्तॊ; बहुप्रकाराणि दुरावराणि
     सत्यार्जवे हरीर दमशौचविद्याः; षण मानमॊहप्रतिबाधनानि
  1 [v]
      tato rājā dhṛtarāṣṭro manīṣī; saṃpūjya vākyaṃ vidureritaṃ tat
      sanatsujātaṃ rahite mahātmā; papraccha buddhiṃ paramāṃ bubhūṣan
  2 sanatsujāta yadīdaṃ śṛṇomi; mṛtyur hi nāsīha tavopadeśam
      devāsurā hy ācaran brahmacaryam; amṛtyave tat kataran na satyam
  3 [san]
      amṛtyuḥ karmaṇā ke cin mṛtyur nāstīti cāpare
      śṛṇu me bruvato rājan yathaitan mā viśaṅkithāḥ
  4 ubhe satye kṣatriyādya pravṛtte; moho mṛtyuḥ saṃmato yaḥ kavīnām
      pramādaṃ vai mṛtyum ahaṃ bravīmi; sadāpramādam amṛtatvaṃ bravīmi
  5 pramādād vai asurāḥ parābhavann; apramādād brahmabhūtā bhavanti
      na vai mṛtyur vyāghra ivātti jantūn; na hy asya rūpam upalabhyate ha
  6 yamaṃ tv eke mṛtyum ato 'nyam āhur; ātmāvasannam amṛtaṃ brahmacaryam
      pitṛloke rājyam anuśāsti devaḥ; śivaḥ śivānām aśivo 'śivānām
  7 āsyād eṣa niḥsarate narāṇāṃ; krodhaḥ pramādo moharūpaś ca mṛtyuḥ
      te mohitās tadvaśe vartamānā; itaḥ pretās tatra punaḥ patanti
  8 tatas taṃ devā anu viplavante; ato mṛtyur maraṇākhyām upaiti
      karmodaye karmaphalānurāgās; tatrānu yānti na taranti mṛtyum
  9 yo 'bhidhyāyann utpatiṣṇūn nihanyād; anādareṇāpratibudhyamānaḥ
      sa vai mṛtyur mṛtyur ivātti bhūtvā; evaṃ vidvān yo vinihanti kāmān
  10 kāmānusārī puruṣaḥ kāmān anu vinaśyati
     kāmān vyudasya dhunute yat kiṃ cit puruṣo rajaḥ
 11 tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate
     gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ
 12 abhidhyā vai prathamaṃ hanti cainaṃ; kāmakrodhau gṛhya cainaṃ tu paścāt
     ete bālān mṛtyave prāpayanti; dhīrās tu dhairyeṇa taranti mṛtyum
 13 amanyamānaḥ kṣatriya kiṃ cid anyan; nādhīyate tārṇa ivāsya vyāghraḥ
     krodhāl lobhān mohamayāntar ātmā; sa vai mṛtyus tvac charīre ya eṣaḥ
 14 evaṃ mṛtyuṃ jāyamānaṃ viditvā; jñāne tiṣṭhan na bibhetīha mṛtyoḥ
     vinaśyate viṣaye tasya mṛtyur; mṛtyor yathā viṣayaṃ prāpya martyaḥ
 15 ye 'smin dharmān nācarantīha ke cit; tathā dharmān ke cid ihācaranti
     dharmaḥ pāpena pratihanyate sma; utāho dharmaḥ pratihanti pāpam
 16 [san]
     ubhayam eva tatropabhujyate phalaṃ; dharmasyaivetarasya ca
     dharmeṇādharmaṃ praṇudatīha vidvān; dharmo balīyān iti tasya viddhi
 17 yān imān āhuḥ svasya dharmasya lokān; dvijātīnāṃ puṇyakṛtāṃ sanātanān
     teṣāṃ parikramān kathayantas tato 'nyān; naitad vidvan naiva kṛtaṃ ca karma
 18 [san]
     yeṣāṃ bale na vispardhā bale balavatām iva
     te brāhmaṇā itaḥ pretya svargaloke prakāśate
 19 yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam
     annaṃ pānaṃ ca brāhmaṇas taj jīvan nānusaṃjvaret
 20 yatrākathayamānasya prayacchaty aśivaṃ bhayam
     atiriktam ivākurvan sa śreyān netaro janaḥ
 21 yo vākathayamānasya ātmānaṃ nānusaṃjvaret
     brahma svaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām
 22 yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye
     evaṃ te vāntam aśnanti svavīryasyopajīvanāt
 23 nityam ajñātacaryā me iti manyeta brāhmaṇaḥ
     jñātīnāṃ tu vasan madhye naiva vidyeta kiṃ cana
 24 ko hy evam antarātmānaṃ brāhmaṇo hantum arhati
     tasmād dhi kiṃ cit kṣatriya brahmāvasati paśyati
 25 aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ
     śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ
 26 anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ
     te durdharṣā duṣprakampyā vidyāt tān brahmaṇas tanum
 27 sarvān sviṣṭakṛto devān vidyād ya iha kaś cana
     na samāno brāhmaṇasya yasmin prayatate svayam
 28 yama prayatamānaṃ tu mānayanti sa mānitaḥ
     na mānyamāno manyeta nāmānād abhisaṃjvaret
 29 vidvāṃso mānayantīha iti manyeta mānitaḥ
     adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ
     na mānyaṃ mānayiṣyanti iti manyed amānitaḥ
 30 na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā
     ayaṃ hi loko mānasya asau mānasya tad viduḥ
 31 śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī
     brahmī sudurlabhā śrīr hi prajñā hīnena kṣatriya
 32 dvārāṇi tasyā hivadanti santo; bahuprakārāṇi durāvarāṇi
     satyārjave hrīr damaśaucavidyāḥ; ṣaṇ mānamohapratibādhanāni


Next: Chapter 43