Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 190

  1 [दरुपद]
      अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यातितं कार्यम एतत
      न वै शक्यं विहितस्यापयातुं; तद एवेदम उपपन्नं विधानम
  2 दिष्टस्य गरन्थिर अनिवर्तनीयः; सवकर्मणा विहितं नेह किं चित
      कृतं निमित्तं हि वरैक हेतॊस; तद एवेदम उपपन्नं बहूनाम
  3 यथैव कृष्णॊक्तवती पुरस्तान; नैकान पतीन मे भगवान ददातु
      स चाप्य एवं वरम इत्य अब्रवीत तां; देवॊ हि वेद परमं यद अत्र
  4 यदि वायं विहितः शंकरेण; धर्मॊ ऽधर्मॊ वा नात्र ममापराधः
      गृह्णन्त्व इमे विधिवत पाणिम अस्या; यथॊपजॊषं विहितैषां हि कृष्णा
  5 [वै]
      ततॊ ऽबरवीद भगवान धर्मराजम; अद्य पुण्याहम उत पाण्डवेय
      अद्य पौष्यं यॊगम उपैति चन्द्रमाः; पाणिं कृष्णायास तवं गृहाणाद्य पूर्वम
  6 ततॊ राजॊ यज्ञसेनः सपुत्रॊ; जन्यार्थ युक्तं बहु तत तदग्र्यम
      समानयाम आस सुतां च कृष्णाम; आप्लाव्य रत्नैर बहुभिर विभूष्य
  7 ततः सर्वे सुहृदस तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश च
      दरष्टुं विवाहं परमप्रतीता; दविजाश च पौराश च यथा परधानाः
  8 तत तस्य वेश्मार्थि जनॊपशॊभितं; विकीर्णपद्मॊत्पलभूषिताजिरम
      महार्हरत्नौघविचित्रम आबभौ; दिवं यथा निर्मलतारकाचितम
  9 ततस तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनॊ युवानः
      महार्हवस्त्रा वरचन्दनॊक्षिताः; कृताभिषेकाः कृतमङ्गल करियाः
  10 पुरॊहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि परभॊ
     करमेण सर्वे विविशुश च तत सदॊ; महर्षभा गॊष्ठम इवाभिनन्दिनः
 11 ततः समाधाय स वेदपारगॊ; जुहाव मन्त्रैर जवलितं हुताशनम
     युधिष्ठिरं चाप्य उपनीय मन्त्रविन; नियॊजयाम आस सहैव कृष्णया
 12 परदक्षिणं तौ परगृहीतपाणी; समानयाम आस स वेदपारगः
     ततॊ ऽभयनुज्ञाय तम आजिशॊभिनं; पुरॊहितॊ राजगृहाद विनिर्ययौ
 13 करमेण चानेन नराधिपात्मजा; वरस्त्रियास ते जगृहुस तदा करम
     अहन्य अहन्य उत्तमरूपधारिणॊ; महारथाः कौरववंशवर्धनाः
 14 इदं च तत्राद्भुत रूपम उत्तमं; जगाद विप्रर्षिर अतीतमानुषम
     महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गते ऽहनि
 15 कृते विवाहे दरुपदॊ धनं ददौ; महारथेभ्यॊ बहुरूपम उत्तमम
     शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीन मालिनाम
 16 शतं गजानाम अभिपद्मिनीं तथा; शतं गिरीणाम इव हेमशृङ्गिणाम
     तथैव दासी शतम अग्र्ययौवनं; महार्हवेषाभरणाम्बर सरजम
 17 पृथक पृथक चैव दशायुतान्वितं; धनं ददौ सौमकिर अग्निसाक्षिकम
     तथैव वस्त्राणि च भूषणानि; परभावयुक्तानि महाधनानि
 18 कृते विवाहे च ततः सम पाण्डवाः; परभूतरत्नाम उपलभ्य तां शरियम
     विजह्रुर इन्द्र परतिमा महाबलाः; पुरे तु पाञ्चाल नृपस्य तस्य ह
  1 [drupada]
      aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yātitaṃ kāryam etat
      na vai śakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam
  2 diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit
      kṛtaṃ nimittaṃ hi varaika hetos; tad evedam upapannaṃ bahūnām
  3 yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu
      sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra
  4 yadi vāyaṃ vihitaḥ śaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ
      gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā
  5 [vai]
      tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya
      adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇāyās tvaṃ gṛhāṇādya pūrvam
  6 tato rājo yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam
      samānayām āsa sutāṃ ca kṛṣṇām; āplāvya ratnair bahubhir vibhūṣya
  7 tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaś ca
      draṣṭuṃ vivāhaṃ paramapratītā; dvijāś ca paurāś ca yathā pradhānāḥ
  8 tat tasya veśmārthi janopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram
      mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam
  9 tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ
      mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgala kriyāḥ
  10 purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho
     krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ
 11 tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāśanam
     yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā
 12 pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ
     tato 'bhyanujñāya tam ājiśobhinaṃ; purohito rājagṛhād viniryayau
 13 krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam
     ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ
 14 idaṃ ca tatrādbhuta rūpam uttamaṃ; jagāda viprarṣir atītamānuṣam
     mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani
 15 kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam
     śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīna mālinām
 16 śataṃ gajānām abhipadminīṃ tathā; śataṃ girīṇām iva hemaśṛṅgiṇām
     tathaiva dāsī śatam agryayauvanaṃ; mahārhaveṣābharaṇāmbara srajam
 17 pṛthak pṛthak caiva daśāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam
     tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni
 18 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṃ śriyam
     vijahrur indra pratimā mahābalāḥ; pure tu pāñcāla nṛpasya tasya ha


Next: Chapter 191