Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 191

  1 [वै]
      पाण्डवैः सह संयॊगं गतस्य दरुपदस्य तु
      न बभूव भयं किं चिद देवेभ्यॊ ऽपि कथं चन
  2 कुन्तीम आसाद्य ता नार्यॊ दरुपदस्य महात्मनः
      नाम संकीर्तयन्त्यस ताः पादौ जग्मुः सवमूर्धभिः
  3 कृष्णा च कषौमसंवीता कृतकौतुक मङ्गला
      कृताभिवादना शवश्र्वास तस्थौ परह्वा कृताञ्जलिः
  4 रूपलक्षणसंपन्नां शीलाचार समन्विताम
      दरौपदीम अवदत परेम्णा पृथाशीर वचनं सनुषाम
  5 यथेन्द्राणी हरिहये सवाहा चैव विभावसौ
      रॊहिणी च यथा सॊमे दमयन्ती यथा नले
  6 यथा वैश्रवणे भद्रा वसिष्ठे चाप्य अरुन्धती
      यथा नारायणे लक्ष्मीस तथा तवं भव भर्तृषु
  7 जीवसूर वीरसूर भद्रे बहु सौख्य समन्विता
      सुभगा भॊगसंपन्ना यज्ञपत्नी सवनुव्रता
  8 अतिथीन आगतान साधून बालान वृद्धान गुरूंस तथा
      पूजयन्त्या यथान्यायं शश्वद गच्छन्तु ते समाः
  9 कुरुजाङ्गल मुख्येषु राष्ट्रेषु नगरेषु च
      अनु तवम अभिषिच्यस्व नृपतिं धर्मवत्सलम
  10 पतिभिर निर्जिताम उर्वीं विक्रमेण महाबलैः
     कुरु बराह्मणसात सर्वाम अश्वमेधे महाक्रतौ
 11 पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते
     तान्य आप्नुहि तवं कल्याणि सुखिनी शरदां शतम
 12 यथा च तवाभिनन्दामि वध्व अद्य कषौमसंवृताम
     तथा भूयॊ ऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम
 13 ततस तु कृतदारेभ्यः पाण्डुभ्यः पराहिणॊद धरिः
     मुक्ता वैडूर्य चित्राणि हैमान्य आभरणानि च
 14 वासांसि च महार्हाणि नानादेश्यानि माधवः
     कम्बलाजिन रत्नानि सपर्शवन्ति शुभानि च
 15 शयनासनयानानि विविधानि महान्ति च
     वैडूर्य वज्रचित्राणि शतशॊ भाजनानि च
 16 रूपयौवन दाक्षिण्यैर उपेताश च सवलंकृताः
     परेष्याः संप्रददौ कृष्णॊ नानादेश्याः सहस्रशः
 17 गजान विनीतान भद्रांश च सदश्वांश च सवलंकृतान
     रथांश च दान्तान सौवर्णैः शुभैः पट्टैर अलंकृतान
 18 कॊटिशश च सुवर्णं स तेषाम अकृतकं तथा
     वीती कृतम अमेयात्मा पराहिणॊन मधुसूदनः
 19 तत सर्वं परतिजग्राह धर्मराजॊ युधिष्ठिरः
     मुदा परमया युक्तॊ गॊविन्द परियकाम्यया
  1 [vai]
      pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu
      na babhūva bhayaṃ kiṃ cid devebhyo 'pi kathaṃ cana
  2 kuntīm āsādya tā nāryo drupadasya mahātmanaḥ
      nāma saṃkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ
  3 kṛṣṇā ca kṣaumasaṃvītā kṛtakautuka maṅgalā
      kṛtābhivādanā śvaśrvās tasthau prahvā kṛtāñjaliḥ
  4 rūpalakṣaṇasaṃpannāṃ śīlācāra samanvitām
      draupadīm avadat premṇā pṛthāśīr vacanaṃ snuṣām
  5 yathendrāṇī harihaye svāhā caiva vibhāvasau
      rohiṇī ca yathā some damayantī yathā nale
  6 yathā vaiśravaṇe bhadrā vasiṣṭhe cāpy arundhatī
      yathā nārāyaṇe lakṣmīs tathā tvaṃ bhava bhartṛṣu
  7 jīvasūr vīrasūr bhadre bahu saukhya samanvitā
      subhagā bhogasaṃpannā yajñapatnī svanuvratā
  8 atithīn āgatān sādhūn bālān vṛddhān gurūṃs tathā
      pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ
  9 kurujāṅgala mukhyeṣu rāṣṭreṣu nagareṣu ca
      anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam
  10 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ
     kuru brāhmaṇasāt sarvām aśvamedhe mahākratau
 11 pṛthivyāṃ yāni ratnāni guṇavanti gunānvite
     tāny āpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam
 12 yathā ca tvābhinandāmi vadhv adya kṣaumasaṃvṛtām
     tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām
 13 tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ
     muktā vaiḍūrya citrāṇi haimāny ābharaṇāni ca
 14 vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ
     kambalājina ratnāni sparśavanti śubhāni ca
 15 śayanāsanayānāni vividhāni mahānti ca
     vaiḍūrya vajracitrāṇi śataśo bhājanāni ca
 16 rūpayauvana dākṣiṇyair upetāś ca svalaṃkṛtāḥ
     preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ
 17 gajān vinītān bhadrāṃś ca sadaśvāṃś ca svalaṃkṛtān
     rathāṃś ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān
 18 koṭiśaś ca suvarṇaṃ sa teṣām akṛtakaṃ tathā
     vītī kṛtam ameyātmā prāhiṇon madhusūdanaḥ
 19 tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ
     mudā paramayā yukto govinda priyakāmyayā


Next: Chapter 192