Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 185

  1 [वै]
      ततस तथॊक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः
      धृष्टद्युम्नः सॊमकानां परबर्हॊ; वृत्तं यथा येन हृता च कृष्णा
  2 यॊ ऽसौ युवस्वायत लॊहिताक्षः; कृष्णाजिनी देवसमानरूपः
      यः कार्मुकाग्र्यं कृतवान अधिज्यं; लक्ष्यं च तत पतितवान पृथिव्याम
  3 असज्जमानश च गतस तरस्वी; वृतॊ दविजाग्र्यैर अभिपूज्यमानः
      चक्राम वज्रीव दितेः सुतेषु; सर्वैश च देवैर ऋषिभिश च जुष्टः
  4 कृष्णा च गृह्याजिनम अन्वयात तं; नागं यथा नागवधूः परहृष्टा
      अमृष्यमाणेषु नराधिपेषु; करुद्धेषु तं तत्र समापतत्सु
  5 ततॊ ऽपरः पार्थिव राजमध्ये; परवृद्धम आरुज्य मही पररॊहम
      परकालयन्न एव स पार्थिवौघान; करुद्धॊ ऽनतकः पराणभृतॊ यथैव
  6 तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णाम उपादाय गतौ नराग्र्यौ
      विभ्राजमानाव इव चन्द्रसूर्यौ; बाह्यां पुराद भार्गव कर्मशालाम
  7 तत्रॊपविष्टार्चिर इवानलस्य; तेषां जनित्रीति मम परतर्कः
      तथाविधैर एव नरप्रवीरैर; उपॊपविष्टैस तरिभिर अग्निकल्पैः
  8 तस्यास ततस ताव अभिवाद्य पादाव; उक्त्वा च कृष्णाम अभिवादयेति
      सथितौ च तत्रैव निवेद्य कृष्णां; भैक्ष परचाराय गता नराग्र्याः
  9 तेषां तु भैक्षं परतिगृह्य कृष्णा; कृत्वा बलिं बरह्मणसाच च कृत्वा
      तां चैव वृद्धां परिविष्य तांश च; नरप्रवीरान सवयम अप्य अभुङ्क्त
  10 सुप्तास तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणॊपधानम
     आसीत पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणॊपपन्नम
 11 ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः
     न वैश्यशूद्रौपयिकीः कथास ता; न च दविजातेः कथयन्ति वीराः
 12 निःसंशयं कषत्रिय पुंगवास ते; यथा हि युद्धं कथयन्ति राजन
     आशा हि नॊ वयक्तम इयं समृद्धा; मुक्तान हि पार्थाञ शृणुमॊ ऽगनिदाहात
 13 यथा हि लक्ष्यं निहतं धनुश च; सज्यं कृतं तेन तथा परसह्य
     यथा च भाषन्ति परस्परं ते; छन्ना धरुवं ते परचरन्ति पार्थाः
 14 ततः स राजा दरुपदः परहृष्टः; पुरॊहितं परेषयां तत्र चक्रे
     विद्याम युष्मान इति भाषमाणॊ; महात्मनः पाण्डुसुताः सथ कच चित
 15 गृहीतवाक्यॊ नृपतेः पुरॊधा; गत्वा परशंसाम अभिधाय तेषाम
     वाक्यं यथावन नृपतेः समग्राम; उवाच तान स करमवित करमेण
 16 विज्ञातुम इच्छत्य अवनीश्वरॊ वः; पाञ्चालराजॊ दरुपदॊ वरार्हाः
     लक्ष्यस्य वेद्धारम इमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः
 17 तद आचड्ढ्वं जञातिकुलानुपूर्वीं; पदं शिरःसु दविषतां कुरुध्वम
     परह्लादयध्वं हृदये ममेदं; पाञ्चालराजस्य सहानुगस्य
 18 पाण्डुर हि राजा दरुपदस्य राज्ञः; परियः सखा चात्मसमॊ बभूव
     तस्यैष कामॊ दुहिता ममेयं; सनुषा यदि सयाद इति कौरवस्य
 19 अयं च कामॊ दरुपदस्य राज्ञॊ; हृदि सथितॊ नित्यम अनिन्दिताङ्गाः
     यद अर्जुनॊ वै पृथु दीर्घबाहुर; धर्मेण विन्देत सुतां ममेति
 20 तथॊक्त वाक्यं तु पुरॊहितं तं; सथितं विनीतं समुदीक्ष्य राजा
     समीपस्थं भीमम इदं शशास; परदीयतां पाद्यम अर्घ्यं तथास्मै
 21 मान्यः पुरॊधा दरुपदस्य राज्ञस; तस्मै परयॊज्याभ्यधिकैव पूजा
     भीमस तथा तत कृतवान नरेन्द्र; तां चैव पूजां परतिसंगृहीत्वा
 22 सुखॊपविष्टं तु पुरॊहितं तं; युधिष्ठिरॊ बराह्मणम इत्य उवाच
     पाञ्चालराजेन सुता निसृष्टा; सवधर्मदृष्टेन यथानुकामम
 23 परदिष्ट शुल्का दरुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता
     न तत्र वर्णेषु कृता विवक्षा; न जीव शिल्पे न कुले न गॊत्रे
 24 कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा
     सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिव संघमध्ये
 25 नैवं गते सौमकिर अद्य राजा; संतापम अर्हत्य असुखाय कर्तुम
     कामश च यॊ ऽसौ दरुपसद्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य
 26 अप्राप्य रूपां हि नरेन्द्र कन्याम; इमाम अहं बराह्मण साधु मन्ये
     न तद धनुर मन्दबलेन शक्यं; मौर्व्या समायॊजयितुं तथा हि
     न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम
 27 तस्मान न तापं दुहितुर निमित्तं; पाञ्चालराजॊ ऽरहति कर्तुम अद्य
     न चापि तत पातनम अन्यथेह; कर्तुं विषह्यं भुवि मानवेन
 28 एवं बरुवत्य एव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतॊ ऽनयः
     तत्राजगामाशु नरॊ दवितीयॊ; निवेदयिष्यन्न इह सिद्धम अन्नम
  1 [vai]
      tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ
      dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā
  2 yo 'sau yuvasvāyata lohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ
      yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat patitavān pṛthivyām
  3 asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ
      cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ
  4 kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā
      amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu
  5 tato 'paraḥ pārthiva rājamadhye; pravṛddham ārujya mahī praroham
      prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva
  6 tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau
      vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgava karmaśālām
  7 tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ
      tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ
  8 tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti
      sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣa pracārāya gatā narāgryāḥ
  9 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brahmaṇasāc ca kṛtvā
      tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta
  10 suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam
     āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam
 11 te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ
     na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ
 12 niḥsaṃśayaṃ kṣatriya puṃgavās te; yathā hi yuddhaṃ kathayanti rājan
     āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt
 13 yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya
     yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ
 14 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre
     vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kac cit
 15 gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām
     vākyaṃ yathāvan nṛpateḥ samagrām; uvāca tān sa kramavit krameṇa
 16 vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ
     lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ
 17 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam
     prahlādayadhvaṃ hṛdaye mamedaṃ; pāñcālarājasya sahānugasya
 18 pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva
     tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya
 19 ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ
     yad arjuno vai pṛthu dīrghabāhur; dharmeṇa vindeta sutāṃ mameti
 20 tathokta vākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā
     samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai
 21 mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā
     bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā
 22 sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca
     pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam
 23 pradiṣṭa śulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā
     na tatra varṇeṣu kṛtā vivakṣā; na jīva śilpe na kule na gotre
 24 kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā
     seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthiva saṃghamadhye
 25 naivaṃ gate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum
     kāmaś ca yo 'sau drupasadya rājñaḥ; sa cāpi saṃpatsyati pārthivasya
 26 aprāpya rūpāṃ hi narendra kanyām; imām ahaṃ brāhmaṇa sādhu manye
     na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi
     na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam
 27 tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya
     na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena
 28 evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ
     tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam


Next: Chapter 186