Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 184

  1 [वै]
      धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ
      अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम
  2 सॊ ऽजञायमानः पुरुषान अवधाय समन्ततः
      सवयम आरान निविष्टॊ ऽभूद भार्गवस्य निवेशने
  3 साये ऽथ भीमस तु रिपुप्रमाथी; जिष्णुर यमौ चापि महानुभावौ
      भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर अदीनसत्त्वाः
  4 ततस तु कुन्ती दरुपदात्मजां; ताम उवाच काले वचनं वदान्या
      अतॊ ऽगरम आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम
  5 ये चान्नम इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितॊ मनुष्याः
      ततश च शेषं परविभज्य शीघ्रम; अर्धं चतुर्णां मम चात्मनश च
  6 अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभ तुल्यरूपः
      शयामॊ युवा संहननॊपपन्न; एषॊ हि वीरॊ बहुभुक सदैव
  7 सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व अविशङ्कमाना
      यथावद उक्तं परचकार साध्वी; ते चापि सर्वे ऽभयवजह्रुर अन्नम
  8 कुशैस तु भूमौ शयनं चकार; माद्री सुतः सहदेवस तरस्वी
      यथात्मीयान्य अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर धरण्याम
  9 अगस्त्यशास्ताम अभितॊ दिशं तु; शिरांसि तेषां कुरुसत्तमानाम
      कुन्ती पुरस्तात तु बभूव तेषां; कृष्णा तिरश चैव बभूव पत्तः
  10 अशेत भूमौ सह पाण्डुपुत्रैः; पादॊपधानेव कृता कुशेषु
     न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस तान
 11 ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः
     अस्त्राणि दिव्यानि रथांश च नागान; खड्गान गदाश चापि परश्वधांश च
 12 तेषां कथास ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस तदानीम
     शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर मनुष्याः
 13 धृष्टद्युम्नॊ राजपुत्रस तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ
     सर्वं राज्ञे दरुपदायाखिलेन; निवेदयिष्यंस तवरितॊ जगाम
 14 पाञ्चालराजस तु विषण्णरूपस; तान पाण्डवान अप्रतिविन्दमानः
     धृष्टद्युम्नं पर्यपृच्छन महात्मा; कव सा गता केन नीता च कृष्णा
 15 कच चिन न शूद्रेण न हीनजेन; वैश्येन वा करदेनॊपपन्ना
     कच चित पदं मूर्ध्नि न मे निदिग्धं; कच चिन माला पतिता न शमशाने
 16 कच चित सवर्ण परवरॊ मनुष्य; उद्रिक्त वर्कॊ ऽपय उत वेह कच चित
     कच चिन न वामॊ मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतॊ ऽदय पुत्र
 17 कच चिच च यक्ष्ये परमप्रप्रीतः; संयुज्य पार्थेन नरर्षभेण
     बरवीहि तत्त्वेन महानुभावः; कॊ ऽसौ विजेता दुहितुर ममाद्य
 18 विचित्रवीर्यस्य तु कच चिद अद्य; कुरुप्रवीरस्य धरन्ति पुत्राः
     कच चित तु पार्थेन यवीयसाद्य; धनुर गृहीतं निहतं च लक्ष्यम
  1 [vai]
      dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau
      anvagacchat tadā yāntau bhārgavasya niveśanam
  2 so 'jñāyamānaḥ puruṣān avadhāya samantataḥ
      svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane
  3 sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau
      bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ
  4 tatas tu kuntī drupadātmajāṃ; tām uvāca kāle vacanaṃ vadānyā
      ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām
  5 ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ
      tataś ca śeṣaṃ pravibhajya śīghram; ardhaṃ caturṇāṃ mama cātmanaś ca
  6 ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabha tulyarūpaḥ
      śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva
  7 sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā
      yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam
  8 kuśais tu bhūmau śayanaṃ cakāra; mādrī sutaḥ sahadevas tarasvī
      yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām
  9 agastyaśāstām abhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām
      kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraś caiva babhūva pattaḥ
  10 aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu
     na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān
 11 te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ
     astrāṇi divyāni rathāṃś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṃś ca
 12 teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm
     śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśur manuṣyāḥ
 13 dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau
     sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma
 14 pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ
     dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā
 15 kac cin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā
     kac cit padaṃ mūrdhni na me nidigdhaṃ; kac cin mālā patitā na śmaśāne
 16 kac cit savarṇa pravaro manuṣya; udrikta varko 'py uta veha kac cit
     kac cin na vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarśena kṛto 'dya putra
 17 kac cic ca yakṣye paramapraprītaḥ; saṃyujya pārthena nararṣabheṇa
     bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya
 18 vicitravīryasya tu kac cid adya; kurupravīrasya dharanti putrāḥ
     kac cit tu pārthena yavīyasādya; dhanur gṛhītaṃ nihataṃ ca lakṣyam


Next: Chapter 185