Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 183

  1 [वै]
      भरातृवचस तत परसमीक्ष्य सर्वे; जयेष्ठस्य पाण्डॊस तनयास तदानीम
      तम एवार्थं धयायमाना मनॊभिर; आसां चक्रुर अथ तत्रामितौजाः
  2 वृष्णिप्रवीरस तु कुरुप्रवीरान; आशङ्कमानः सहरौहिणेयः
      जगाम तां भार्गव कर्मशालां; यत्रासते ते पुरुषप्रवीराः
  3 तत्रॊपविष्टं पृथु दीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः
      अजातशत्रुं परिवार्य तांश च; उपॊपविष्टाञ जवलनप्रकाशान
  4 ततॊ ऽबरवीद वासुदेवॊ ऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्टह्म
      कृष्णॊ ऽहम अस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः
  5 तथैव तस्याप्य अनु रौहिणेयस; तौ चापि हृष्टाः कुरवॊ ऽभयनन्दन
      पितृष्वसुश चापि यदुप्रवीराव; अगृह्णतां भारतमुख्यपादौ
  6 अजातशत्रुश च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य
      कथं वयं वासुदेव तवयेह; गूढा वसन्तॊ विदिताः सम सर्वे
  7 तम अब्रवीद वासुदेवः परहस्य; गूढॊ ऽपय अग्निर जञायत एव राजन
      तं विक्रमं पाण्डवेयानतीत्य; कॊ ऽनयः कर्ता विद्यते मानुषेषु
  8 दिष्ट्या तस्मात पावकात संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः
      दिष्ट्या पापॊ धृतराष्ट्रस्य पुत्रः; सहामात्यॊ न सकामॊ ऽभविष्यत
  9 भद्रं वॊ ऽसतु निहितं यद गुहायां; विवर्धध्वं जवलन इवेध्यमानः
      मा वॊ विद्युः पार्थिवाः के चनेह; यास्यावहे शिबिरायैव तावत
      सॊ ऽनुज्ञातः पाण्डवेनाव्यय शरीः; परायाच छीघ्रं बलदेवेन सार्धम
  1 [vai]
      bhrātṛvacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm
      tam evārthaṃ dhyāyamānā manobhir; āsāṃ cakrur atha tatrāmitaujāḥ
  2 vṛṣṇipravīras tu kurupravīrān; āśaṅkamānaḥ saharauhiṇeyaḥ
      jagāma tāṃ bhārgava karmaśālāṃ; yatrāsate te puruṣapravīrāḥ
  3 tatropaviṣṭaṃ pṛthu dīrghabāhuṃ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ
      ajātaśatruṃ parivārya tāṃś ca; upopaviṣṭāñ jvalanaprakāśān
  4 tato 'bravīd vāsudevo 'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭahm
      kṛṣṇo 'ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ
  5 tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hṛṣṭāḥ kuravo 'bhyanandan
      pitṛṣvasuś cāpi yadupravīrāv; agṛhṇatāṃ bhāratamukhyapādau
  6 ajātaśatruś ca kurupravīraḥ; papraccha kṛṣṇaṃ kuśalaṃ nivedya
      kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve
  7 tam abravīd vāsudevaḥ prahasya; gūḍho 'py agnir jñāyata eva rājan
      taṃ vikramaṃ pāṇḍaveyānatītya; ko 'nyaḥ kartā vidyate mānuṣeṣu
  8 diṣṭyā tasmāt pāvakāt saṃpramuktā; yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ
      diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo 'bhaviṣyat
  9 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ; vivardhadhvaṃ jvalana ivedhyamānaḥ
      mā vo vidyuḥ pārthivāḥ ke caneha; yāsyāvahe śibirāyaiva tāvat
      so 'nujñātaḥ pāṇḍavenāvyaya śrīḥ; prāyāc chīghraṃ baladevena sārdham


Next: Chapter 184