Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 168

  1 [वस]
      मा भैः पुत्रि न भेतव्यं रक्षसस ते कथं चन
      नैतद रक्षॊभयं यस्मात पश्यसि तवम उपस्थितम
  2 राजा कल्माषपादॊ ऽयं वीर्यवान परथितॊ भुवि
      स एषॊ ऽसमिन वनॊद्देशे निवसत्य अतिभीषणः
  3 [ग]
      तम आपतन्तं संप्रेक्ष्य वसिष्ठॊ भगवान ऋषिः
      वारयाम आस तेजस्वी हुंकरेणैव भारत
  4 मन्त्रपूतेन च पुनः स तम अभ्युक्ष्य वारिणा
      मॊक्षयाम आस वै घॊराद राक्षसाद राजसत्तमम
  5 स हि दवादश वर्षाणि वसिष्ठस्यैव तेजसा
      गरस्त आसीद गृहेणेव पर्वकाले दिवाकरः
  6 रक्षसा विप्रमुक्तॊ ऽथ स नृपस तद वनं महत
      तेजसा रञ्जयाम आस संध्याभ्रम इव भास्करः
  7 परतिलभ्य ततः संज्ञाम अभिवाद्य कृताञ्जलिः
      उवाच नृपतिः काले वसिष्ठम ऋषिसत्तमम
  8 सौदामॊ ऽहं महाभाग याज्यस ते दविजसत्तम
      अस्मिन काले यद इष्टं ते बरूहि किं करवाणि ते
  9 [वस]
      वृत्तम एतद यथाकालं गच्छ राज्यं परशाधि तत
      बराह्मणांश च मनुष्येन्द्र मावमंस्थाः कदा चन
  10 [राजा]
     नावमंस्याम्य अहं बरह्मन कदा चिद बराह्मणर्षभान
     तवन निदेशे सथितः शश्वत पुजयिष्याम्य अहं दविजान
 11 इक्ष्वाकूणां तु येनाहम अनृणः सयां दविजॊत्तम
     तत तवत्तः पराप्तुम इच्छामि वरं वेदविदां वर
 12 अपत्यायेप्सितां मह्यं महिषीं गन्तुम अर्हसि
     शीलरूपगुणॊपेताम इक्ष्वाकुकुलवृद्धये
 13 [ग]
     ददानीत्य एव तं तत्र राजानं परत्युवाच ह
     वसिष्ठः परमेष्वासं सत्यसंधॊ दविजॊत्तमः
 14 ततः परतिययौ काले वसिष्ठः सहितॊ ऽनघ
     खयातं पुरवरं लॊकेष्व अयॊध्यां मनुजेश्वरः
 15 तं परजाः परतिमॊदन्त्यः सर्वाः परत्युद्ययुस तदा
     विपाप्मानं महात्मानं दिवौकस इवेश्वरम
 16 अचिरात स मनुष्येन्द्रॊ नगरीं पुण्यकर्मणाम
     विवेश सहितस तेन वसिष्ठेन महात्मना
 17 ददृशुस तं ततॊ राजन्न अयॊध्यावासिनॊ जनाः
     पुष्येण सहितं काले दिवाकरम इवॊदितम
 18 स हि तां पूरयाम आस लक्ष्म्या लक्ष्मीवतां वरः
     अयॊध्यां वयॊम शीतांशुः शरत्काल इवॊदितः
 19 संसिक्त मृष्टपन्थानं पताकॊच्छ्रय भूषितम
     मनः परह्लादयाम आसा तस्य तत पुरम उत्तमम
 20 तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन
     अशॊभत तदा तेन शक्रेणेवामरावती
 21 ततः परविष्टे राजेन्द्रे तस्मिन राजनि तां पुरीम
     तस्य राज्ञ आज्ञया देवी वसिष्ठम उपचक्रमे
 22 ऋताव अथ महर्षिः स संबभूव तया सह
     देव्या दिव्येन विधिना वसिष्ठः शरेष्ठ भाग ऋषिः
 23 अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः
     राज्ञाभिवादितस तेन जगाम पुनर आश्रमम
 24 दीर्घकालधृतं गर्भं सुषाव न तु तं यदा
     साथ देव्य अश्मना कुक्षिं निर्बिभेद तदा सवकम
 25 दवादशे ऽथ ततॊ वर्षे स जज्ञे मनुजर्षभ
     अश्मकॊ नाम राजर्षिः पॊतनं यॊ नयवेशयत
  1 [vas]
      mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana
      naitad rakṣobhayaṃ yasmāt paśyasi tvam upasthitam
  2 rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi
      sa eṣo 'smin vanoddeśe nivasaty atibhīṣaṇaḥ
  3 [g]
      tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ
      vārayām āsa tejasvī huṃkareṇaiva bhārata
  4 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā
      mokṣayām āsa vai ghorād rākṣasād rājasattamam
  5 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā
      grasta āsīd gṛheṇeva parvakāle divākaraḥ
  6 rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat
      tejasā rañjayām āsa saṃdhyābhram iva bhāskaraḥ
  7 pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ
      uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam
  8 saudāmo 'haṃ mahābhāga yājyas te dvijasattama
      asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te
  9 [vas]
      vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat
      brāhmaṇāṃś ca manuṣyendra māvamaṃsthāḥ kadā cana
  10 [rājā]
     nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān
     tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṃ dvijān
 11 ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama
     tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara
 12 apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi
     śīlarūpaguṇopetām ikṣvākukulavṛddhaye
 13 [g]
     dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha
     vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ
 14 tataḥ pratiyayau kāle vasiṣṭhaḥ sahito 'nagha
     khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeśvaraḥ
 15 taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā
     vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram
 16 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām
     viveśa sahitas tena vasiṣṭhena mahātmanā
 17 dadṛśus taṃ tato rājann ayodhyāvāsino janāḥ
     puṣyeṇa sahitaṃ kāle divākaram ivoditam
 18 sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ
     ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ
 19 saṃsikta mṛṣṭapanthānaṃ patākocchraya bhūṣitam
     manaḥ prahlādayām āsā tasya tat puram uttamam
 20 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana
     aśobhata tadā tena śakreṇevāmarāvatī
 21 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm
     tasya rājña ājñayā devī vasiṣṭham upacakrame
 22 ṛtāv atha maharṣiḥ sa saṃbabhūva tayā saha
     devyā divyena vidhinā vasiṣṭhaḥ śreṣṭha bhāg ṛṣiḥ
 23 atha tasyāṃ samutpanne garbhe sa munisattamaḥ
     rājñābhivāditas tena jagāma punar āśramam
 24 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā
     sātha devy aśmanā kukṣiṃ nirbibheda tadā svakam
 25 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha
     aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat


Next: Chapter 169