Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 169

  1 [ग]
      आश्रमस्था ततः पुत्रम अदृश्यन्ती वयजायत
      शक्तेः कुलकरं राजन दवितीयम इव शक्तिनम
  2 जातकर्मादिकास तस्य करियाः स मुनिपुंगवः
      पौत्रस्य भरतश्रेष्ठ चकार भगवान सवयम
  3 परासुश च यतस तेन वसिष्ठः सथापितस तदा
      गर्भस्थेन ततॊ लॊके पराशर इति समृतः
  4 अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा
      जन्मप्रभृति तस्मिंश च पितरीव वयवर्तत
  5 स तात इति विप्रर्षिं वसिष्ठं परत्यभाषत
      मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप
  6 तातेति परिपूर्णार्थं तस्य तन मधुरं वचः
      अदृश्यन्त्य अश्रुपूर्णाक्षी शृण्वन्ती तम उवाच ह
  7 मा तात तात तातेति न ते तातॊ महामुनिः
      रक्षसा भक्षितस तात तव तातॊ वनान्तरे
  8 मन्यसे यं तु तातेति नैष तातस तवानघ
      आर्यस तव एष पिता तस्य पितुस तव महात्मनः
  9 स एवम उक्तॊ दुःखार्तः सत्यवाग ऋषिसत्तमः
      सर्वलॊकविनाशाय मतिं चक्रे महामनाः
  10 तं तथा निश्चितात्मानं महात्मानं महातपाः
     वसिष्ठॊ वारयाम आस हेतुना येन तच छृणु
 11 [वस]
     कृतवीर्य इति खयातॊ बभूव नृपतिः कषितौ
     याज्यॊ वेदविदां लॊके भृगूणां पार्थिवर्षभः
 12 स तान अग्रभुजस तात धान्येन च धनेन च
     सॊमान्ते तर्पयाम आस विपुलेन विशां पतिः
 13 तस्मिन नृपतिशार्दूले सवर्याते ऽथ कदा चन
     बभूव तत कुलेयानां दरव्यकार्यम उपस्थितम
 14 ते भृगूणां धनं जञात्वा राजानः सर्व एव ह
     याचिष्णवॊ ऽभिजग्मुस तांस तात भार्गव सत्तमान
 15 भूमौ तु निदधुः के चिद भृगवॊ धनभक्षयम
     ददुः के चिद दविजातिभ्यॊ जञात्वा कषत्रियतॊ भयम
 16 भृगवस तु ददुः के चित तेषां वित्तं यथेप्सितम
     कषत्रियाणां तदा तात कारणान्तर दर्शनात
 17 ततॊ महीतलं तात कषत्रियेण यदृच्छया
     खानताधिगतं वित्तं केन चिद भृगुवेश्मनि
     तद वित्तं ददृशुः सर्वे समेताः कषत्रियर्षभाः
 18 अवमन्य ततः कॊपाद भृगूंस ताञ शरणागतान
     निजघ्नुस ते महेष्वासाः सर्वांस तान निशितैः शरैः
     आ गर्भाद अनुकृन्तन्तश चेरुश चैव वसुंधराम
 19 तत उच्छिद्यमानेषु भृगुष्व एवं भयात तदा
     भृगुपत्न्यॊ गिरिं तात हिमवन्तं परपेदिरे
 20 तासाम अन्यतमा गर्भं भयाद दाधार तैजसम
     ऊरुणैकेन वामॊरुर भर्तुः कुलविवृद्धये
     ददृशुर बराह्मणीं तां ते दीप्यमानां सवतेजसा
 21 अथ गर्भः स भित्त्वॊरुं बराह्मण्या निर्जगाम ह
     मुष्णन दृष्टीः कषत्रियाणां मध्याह्न इव भास्करः
     ततश चक्षुर वियुक्तास ते गिरिदुर्गेषु बभ्रमुः
 22 ततस ते मॊघसंकल्पा भयार्ताः कषत्रियर्षभाः
     बरह्मणीं शरणं जग्मुर दृष्ट्यर्थं ताम अनिन्दिताम
 23 ऊचुश चैनां महाभागां कषत्रियास ते विचेतसः
     जयॊतिः परहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः
 24 भगवत्याः परसादेन गच्छेत कषत्रं सचक्षुषम
     उपारम्य च गच्छेम सहिताः पापकर्मणः
 25 सपुत्रा तवं परसादं नः सर्वेषां कर्तुम अर्हसि
     पुनर दृष्टिप्रदानेन राज्ञः संत्रातुम अर्हसि
  1 [g]
      āśramasthā tataḥ putram adṛśyantī vyajāyata
      śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam
  2 jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ
      pautrasya bharataśreṣṭha cakāra bhagavān svayam
  3 parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā
      garbhasthena tato loke parāśara iti smṛtaḥ
  4 amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā
      janmaprabhṛti tasmiṃś ca pitarīva vyavartata
  5 sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata
      mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa
  6 tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ
      adṛśyanty aśrupūrṇākṣī śṛṇvantī tam uvāca ha
  7 mā tāta tāta tāteti na te tāto mahāmuniḥ
      rakṣasā bhakṣitas tāta tava tāto vanāntare
  8 manyase yaṃ tu tāteti naiṣa tātas tavānagha
      āryas tv eṣa pitā tasya pitus tava mahātmanaḥ
  9 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ
      sarvalokavināśāya matiṃ cakre mahāmanāḥ
  10 taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ
     vasiṣṭho vārayām āsa hetunā yena tac chṛṇu
 11 [vas]
     kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau
     yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ
 12 sa tān agrabhujas tāta dhānyena ca dhanena ca
     somānte tarpayām āsa vipulena viśāṃ patiḥ
 13 tasmin nṛpatiśārdūle svaryāte 'tha kadā cana
     babhūva tat kuleyānāṃ dravyakāryam upasthitam
 14 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha
     yāciṣṇavo 'bhijagmus tāṃs tāta bhārgava sattamān
 15 bhūmau tu nidadhuḥ ke cid bhṛgavo dhanabhakṣayam
     daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam
 16 bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam
     kṣatriyāṇāṃ tadā tāta kāraṇāntara darśanāt
 17 tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā
     khānatādhigataṃ vittaṃ kena cid bhṛguveśmani
     tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ
 18 avamanya tataḥ kopād bhṛgūṃs tāñ śaraṇāgatān
     nijaghnus te maheṣvāsāḥ sarvāṃs tān niśitaiḥ śaraiḥ
     ā garbhād anukṛntantaś ceruś caiva vasuṃdharām
 19 tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā
     bhṛgupatnyo giriṃ tāta himavantaṃ prapedire
 20 tāsām anyatamā garbhaṃ bhayād dādhāra taijasam
     ūruṇaikena vāmorur bhartuḥ kulavivṛddhaye
     dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā
 21 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha
     muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ
     tataś cakṣur viyuktās te giridurgeṣu babhramuḥ
 22 tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ
     brahmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām
 23 ūcuś caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ
     jyotiḥ prahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ
 24 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam
     upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ
 25 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi
     punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi


Next: Chapter 170