Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 149

  1 [कुन्ती]
      न विषादस तवया कार्यॊ भयाद अस्मात कथं चन
      उपायः परिदृष्टॊ ऽतर तस्मान मॊक्षाय रक्षसः
  2 एकस तव सुतॊ बालः कन्या चैका तपस्विनी
      न ते तयॊस तथा पत्न्या गमनं तत्र रॊचये
  3 मम पञ्च सुता बरह्मंस तेषाम एकॊ गमिष्यति
      तवदर्थं बलिम आदाय तस्य पापस्य रक्षसः
  4 [बराह्मण]
      नाहम एतत करिष्यामि जीवितार्थी कथं चन
      बराह्मणस्यातिथेश चैव सवार्थे पराणैर वियॊजनम
  5 न तव एतद अकुलीनासु नाधर्मिष्ठासु विद्यते
      यद बराह्मणार्थे विसृजेद आत्मानम अपि चात्मजम
  6 आत्मनस तु मया शरेयॊ बॊद्धव्यम इति रॊचये
      बरह्म वध्यात्म वध्या वा शरेय आत्मवधॊ मम
  7 बरह्मवध्या परं पापं निष्कृतिर नात्र विद्यते
      अबुद्धिपूर्वं कृत्वापि शरेय आत्मवधॊ मम
  8 न तव अहं वधम आकाङ्क्षे सवयम एवात्मनः शुभे
      परैः कृते वधे पापं न किं चिन मयि विद्यते
  9 अभिसंधिकृते तस्मिन बराह्मणस्य वधे मया
      निष्कृतिं न परपश्यामि नृशंसं कषुद्रम एव च
  10 आगतस्य गृहे तयागस तथैव शरणार्थिनः
     याचमानस्य च वधॊ नृशंसं परमं मतम
 11 कुर्यान न निन्दितं कर्म न नृशंसं कदा चन
     इति पूर्वे महात्मान आपद धर्मविदॊ विदुः
 12 शरेयांस तु सहदारस्य विनाशॊ ऽदय मम सवयम
     बराह्मणस्य वधं नाहम अनुमंस्ये कथं चन
 13 [कुन्ती]
     ममाप्य एषा मतिर बरह्मन विप्रा रक्ष्या इति सथिरा
     न चाप्य अनिष्टः पुत्रॊ मे यदि पुत्रशतं भवेत
 14 न चासौ राक्षसः शक्तॊ मम पुत्र विनाशने
     वीर्यवान मन्त्रसिद्धश च तेजस्वी च सुतॊ मम
 15 राक्षसाय च तत सर्वं परापयिष्यति भॊजनम
     मॊक्षयिष्यति चात्मानम इति मे निश्चिता मतिः
 16 समागताश च वीरेण दृष्टपूर्वाश च राक्षसाः
     बलवन्तॊ महाकाया निहताश चाप्य अनेकशः
 17 न तव इदं केषु चिद बरह्मन वयाहर्तव्यं कथं चन
     विद्यार्थिनॊ हि मे पुत्रान विप्रकुर्युः कुतूहलात
 18 गुरुणा चाननुज्ञातॊ गराहयेद यं सुतॊ मम
     न स कुर्यात तया कार्यं विद्ययेति सतां मतम
 19 [वै]
     एवम उक्तस तु पृथया स विप्रॊ भार्यया सह
     हृष्टः संपूजयाम आस तद वाक्यम अमृतॊपमम
 20 ततः कुन्ती च विप्रश च सहिताव अनिलात्मजम
     तम अब्रूतां कुरुष्वेति स तथेत्य अब्रवीच च तौ
  1 [kuntī]
      na viṣādas tvayā kāryo bhayād asmāt kathaṃ cana
      upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ
  2 ekas tava suto bālaḥ kanyā caikā tapasvinī
      na te tayos tathā patnyā gamanaṃ tatra rocaye
  3 mama pañca sutā brahmaṃs teṣām eko gamiṣyati
      tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ
  4 [brāhmaṇa]
      nāham etat kariṣyāmi jīvitārthī kathaṃ cana
      brāhmaṇasyātitheś caiva svārthe prāṇair viyojanam
  5 na tv etad akulīnāsu nādharmiṣṭhāsu vidyate
      yad brāhmaṇārthe visṛjed ātmānam api cātmajam
  6 ātmanas tu mayā śreyo boddhavyam iti rocaye
      brahma vadhyātma vadhyā vā śreya ātmavadho mama
  7 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate
      abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama
  8 na tv ahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe
      paraiḥ kṛte vadhe pāpaṃ na kiṃ cin mayi vidyate
  9 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā
      niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca
  10 āgatasya gṛhe tyāgas tathaiva śaraṇārthinaḥ
     yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam
 11 kuryān na ninditaṃ karma na nṛśaṃsaṃ kadā cana
     iti pūrve mahātmāna āpad dharmavido viduḥ
 12 śreyāṃs tu sahadārasya vināśo 'dya mama svayam
     brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃ cana
 13 [kuntī]
     mamāpy eṣā matir brahman viprā rakṣyā iti sthirā
     na cāpy aniṣṭaḥ putro me yadi putraśataṃ bhavet
 14 na cāsau rākṣasaḥ śakto mama putra vināśane
     vīryavān mantrasiddhaś ca tejasvī ca suto mama
 15 rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam
     mokṣayiṣyati cātmānam iti me niścitā matiḥ
 16 samāgatāś ca vīreṇa dṛṣṭapūrvāś ca rākṣasāḥ
     balavanto mahākāyā nihatāś cāpy anekaśaḥ
 17 na tv idaṃ keṣu cid brahman vyāhartavyaṃ kathaṃ cana
     vidyārthino hi me putrān viprakuryuḥ kutūhalāt
 18 guruṇā cānanujñāto grāhayed yaṃ suto mama
     na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam
 19 [vai]
     evam uktas tu pṛthayā sa vipro bhāryayā saha
     hṛṣṭaḥ saṃpūjayām āsa tad vākyam amṛtopamam
 20 tataḥ kuntī ca vipraś ca sahitāv anilātmajam
     tam abrūtāṃ kuruṣveti sa tathety abravīc ca tau


Next: Chapter 150