Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 148

  1 [कुन्ती]
      कुतॊ मूलम इदं दुःखं जञातुम इच्छामि तत्त्वतः
      विदित्वा अपकर्षेयं शक्यं चेद अपकर्षितुम
  2 [बराह्मण]
      उपपन्नं सताम एतद यद बरवीषि तपॊधने
      न तु दुःखम इदं शक्यं मानुषेण वयपॊहितुम
  3 समीपे नगरस्यास्य बकॊ वसति राक्षसः
      ईशॊ जनपदस्यास्य पुरस्य च महाबलः
  4 पुष्टॊ मानुषमांसेन दुर्बुद्धिः पुरुषादकः
      रक्षत्य असुरराण नित्यम इमं जनपदं बली
  5 नगरं चैव देशं च रक्षॊबलसमन्वितः
      तत कृते परचक्राच च भूतेभ्यश च न नॊ भयम
  6 वेतनं तस्य विहितं शालिवाहस्य भॊजनम
      महिषौ पुरुषश चैकॊ यस तद आदाय गच्छति
  7 एकैकश चैव पुरुषस तत परयच्छति भॊजनम
      स वारॊ बहुभिर वर्षैर भवत्य असुतरॊ नरैः
  8 तद विमॊक्षाय ये चापि यतन्ते पुरुषाः कव चित
      सपुत्रदारांस तान हत्वा तद रक्षॊ भक्षयत्य उत
  9 वेत्रकीय गृहे राजा नायं नयम इहास्थितः
      अनामयं जनस्यास्य येन सयाद अद्य शाश्वतम
  10 एतद अर्हा वयं नूनं वसामॊ दुर्बलस्य ये
     विषये नित्यम उद्विग्नाः कुराजानम उपाश्रिताः
 11 बराह्मणाः कस्य वक्तव्याः कस्य वा छन्द चारिणः
     गुणैर एते हि वास्यन्ते कामगाः पक्षिणॊ यथा
 12 राजानं परथमं विन्देत ततॊ भार्यां ततॊ धनम
     तरयस्य संचये चास्य जञातीन पुत्रांश च धारयेत
 13 विपरीतं मया चेदं तरयं सर्वम उपार्जितम
     त इमाम आपदं पराप्य भृशं तप्स्यामहे वयम
 14 सॊ ऽयम अस्मान अनुप्राप्तॊ वारः कुलविनाशनः
     भॊजनं पुरुषश चैकः परदेयं वेतनं मया
 15 न च मे विद्यते वित्तं संक्रेतुं पुरुषं कव चित
     सुहृज्जनं परदातुं च न शक्ष्यामि कथं चन
     गतिं चापि न पश्यामि तस्मान मॊक्षाय रक्षसः
 16 सॊ ऽहं दुःखार्णवे मग्नॊ महत्य असुतरे भृशम
     सहैवैतैर गमिष्यामि बान्धवैर अद्य राक्षसम
     ततॊ नः सहितन कषुद्रः सर्वान एवॊपभॊक्ष्यति
  1 [kuntī]
      kuto mūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ
      viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum
  2 [brāhmaṇa]
      upapannaṃ satām etad yad bravīṣi tapodhane
      na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum
  3 samīpe nagarasyāsya bako vasati rākṣasaḥ
      īśo janapadasyāsya purasya ca mahābalaḥ
  4 puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ
      rakṣaty asurarāṇ nityam imaṃ janapadaṃ balī
  5 nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ
      tat kṛte paracakrāc ca bhūtebhyaś ca na no bhayam
  6 vetanaṃ tasya vihitaṃ śālivāhasya bhojanam
      mahiṣau puruṣaś caiko yas tad ādāya gacchati
  7 ekaikaś caiva puruṣas tat prayacchati bhojanam
      sa vāro bahubhir varṣair bhavaty asutaro naraiḥ
  8 tad vimokṣāya ye cāpi yatante puruṣāḥ kva cit
      saputradārāṃs tān hatvā tad rakṣo bhakṣayaty uta
  9 vetrakīya gṛhe rājā nāyaṃ nayam ihāsthitaḥ
      anāmayaṃ janasyāsya yena syād adya śāśvatam
  10 etad arhā vayaṃ nūnaṃ vasāmo durbalasya ye
     viṣaye nityam udvignāḥ kurājānam upāśritāḥ
 11 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chanda cāriṇaḥ
     guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā
 12 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
     trayasya saṃcaye cāsya jñātīn putrāṃś ca dhārayet
 13 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam
     ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam
 14 so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ
     bhojanaṃ puruṣaś caikaḥ pradeyaṃ vetanaṃ mayā
 15 na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kva cit
     suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃ cana
     gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ
 16 so 'haṃ duḥkhārṇave magno mahaty asutare bhṛśam
     sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam
     tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati


Next: Chapter 149