Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 118

  1 [ध]
      पाण्डॊर विदुर सर्वाणि परेतकार्याणि कारय
      राजवद राजसिंहस्य माद्र्याश चैव विशेषतः
  2 पशून वासांसि रत्नानि धनानि विविधानि च
      पाण्डॊः परयच्छ माद्र्याश च येभ्यॊ यावच च वाञ्छितम
  3 यथा च कुन्ती सत्कारं कुर्यान माध्र्यास तथा कुरु
      यथा न वायुर नादित्यः पश्येतां तां सुसंवृताम
  4 न शॊच्यः पाण्डुर अनघः परशस्यः स नराधिपः
      यस्य पञ्च सुता वीरा जाताः सुरसुतॊपमाः
  5 [व]
      विदुरस तं तथेत्य उक्त्वा भीष्मेण सह भारत
      पाण्डुं संस्कारयाम आस देशे परमसंवृते
  6 ततस तु नगरात तूर्णम आज्यहॊमपुरस्कृताः
      निर्हृताः पावका दीप्ताः पाण्डॊ राजपुरॊहितैः
  7 अथैनम आर्तवैर गन्धैर माल्यैश च विविधैर वरैः
      शिबिकां समलंचक्रुर वाससाच्छाद्य सर्वशः
  8 तां तथा शॊभितां माल्यैर वासॊभिश च महाधनैः
      अमात्या जञातयश चैव सुहृदश चॊपतस्थिरे
  9 नृसिंहं नरयुक्तेन परमालंकृतेन तम
      अवहन यानमुख्येन सह माद्र्या सुसंवृतम
  10 पाण्डुरेणातपत्रेण चामरव्यजनेन च
     सर्ववादित्र नादैश च समलंचक्रिरे ततः
 11 रत्नानि चाप्य उपादाय बहूनि शतशॊ नराः
     परददुः काङ्क्षमाणेभ्यः पाण्डॊस तत्रौर्ध्वदेकिकम
 12 अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च
     आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च
 13 जायकैः शुक्लवासॊभिर हूयमाना हुताशनाः
     अगच्छन्न अग्रतस तस्य दीप्यमानाः सवलंकृताः
 14 बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव सहस्रशः
     रुदन्तः शॊकसंतप्ता अनुजग्मुर नराधिपम
 15 अयम अस्मान अपाहाय दुःखे चाधाय शाश्वते
     कृत्वानाथान परॊ नाथः कव यास्यति नराधिपः
 16 करॊशन्तः पाण्डवाः सर्वे भीष्मॊ विदुर एव च
     रमणीये वनॊद्देशे गङ्गातीरे समे शुभे
 17 नयासयाम आसुर अथ तां शिबिकां सत्यवादिनः
     सभार्यस्य नृसिंहस्य पाण्डॊर अक्लिष्टकर्मणः
 18 ततस तस्य शरीरं तत सर्वगन्धनिषेवितम
     शुचि कालीयकादिग्धं मुख्यस्नानाधिवासितम
     पर्यषिञ्चज जलेनाशु शातकुम्भमयैर घटैः
 19 चन्दनेन च मुख्येन शुक्लेन समलेपयन
     कालागुरुविमिश्रेण तथा तुङ्गरसेन च
 20 अथैनं देशजैः शुक्लैर वासॊभिः समयॊजयन
     आच्छन्नः स तु वासॊभिर जीवन्न इव नरर्षभः
     शुशुभे पुरुषव्याघ्रॊ महार्हशयनॊचितः
 21 याजकैर अभ्यनुज्ञातं परेतकर्मणि निष्ठितैः
     घृतावसिक्तं राजानं सह माद्र्या सवलंकृतम
 22 तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना
     अन्यैश च विविधैर गन्धैर अनल्पैः समदाहयन
 23 ततस तयॊः शरीरे ते दृष्ट्वा मॊहवशं गता
     हाहा पुत्रेति कौसल्या पपात सहसा भुवि
 24 तां परेक्ष्य पतिताम आर्तां पौरजानपदॊ जनः
     रुरॊद सस्वनं सर्वॊ राजभक्त्या कृपान्वितः
 25 कलान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः
     मानुषैः सह भूतानि तिर्यग्यॊनिगतान्य अपि
 26 तथा भीष्मः शांतनवॊ विदुरश च महामतिः
     सर्वशः कौरवाश चैव पराणदन भृशदुःखिताः
 27 ततॊ भीष्मॊ ऽथ विदुरॊ राजा च सह बन्धुभिः
     उदकं चक्रिरे तस्य सर्वाश च कुरु यॊषितः
 28 कृतॊदकांस तान आदाय पाण्डवाञ शॊककर्शितान
     सर्वाः परकृतयॊ राजञ शॊचन्त्यः पर्यवारयन
 29 यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः
     तथैव नागरा राजञ शिश्यिरे बराह्मणादयः
 30 तद अनानन्दम अस्वस्थम आकुमारम अहृष्टवत
     बभूव पाण्डवैः सार्धं नगरं दवादश कषपाः
  1 [dh]
      pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya
      rājavad rājasiṃhasya mādryāś caiva viśeṣataḥ
  2 paśūn vāsāṃsi ratnāni dhanāni vividhāni ca
      pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam
  3 yathā ca kuntī satkāraṃ kuryān mādhryās tathā kuru
      yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām
  4 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ
      yasya pañca sutā vīrā jātāḥ surasutopamāḥ
  5 [v]
      viduras taṃ tathety uktvā bhīṣmeṇa saha bhārata
      pāṇḍuṃ saṃskārayām āsa deśe paramasaṃvṛte
  6 tatas tu nagarāt tūrṇam ājyahomapuraskṛtāḥ
      nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ
  7 athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ
      śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ
  8 tāṃ tathā śobhitāṃ mālyair vāsobhiś ca mahādhanaiḥ
      amātyā jñātayaś caiva suhṛdaś copatasthire
  9 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam
      avahan yānamukhyena saha mādryā susaṃvṛtam
  10 pāṇḍureṇātapatreṇa cāmaravyajanena ca
     sarvavāditra nādaiś ca samalaṃcakrire tataḥ
 11 ratnāni cāpy upādāya bahūni śataśo narāḥ
     pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadekikam
 12 atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca
     ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca
 13 jāyakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ
     agacchann agratas tasya dīpyamānāḥ svalaṃkṛtāḥ
 14 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ
     rudantaḥ śokasaṃtaptā anujagmur narādhipam
 15 ayam asmān apāhāya duḥkhe cādhāya śāśvate
     kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ
 16 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca
     ramaṇīye vanoddeśe gaṅgātīre same śubhe
 17 nyāsayām āsur atha tāṃ śibikāṃ satyavādinaḥ
     sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ
 18 tatas tasya śarīraṃ tat sarvagandhaniṣevitam
     śuci kālīyakādigdhaṃ mukhyasnānādhivāsitam
     paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ
 19 candanena ca mukhyena śuklena samalepayan
     kālāguruvimiśreṇa tathā tuṅgarasena ca
 20 athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan
     ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ
     śuśubhe puruṣavyāghro mahārhaśayanocitaḥ
 21 yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ
     ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam
 22 tuṅgapadmakamiśreṇa candanena sugandhinā
     anyaiś ca vividhair gandhair analpaiḥ samadāhayan
 23 tatas tayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā
     hāhā putreti kausalyā papāta sahasā bhuvi
 24 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ
     ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ
 25 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ
     mānuṣaiḥ saha bhūtāni tiryagyonigatāny api
 26 tathā bhīṣmaḥ śāṃtanavo viduraś ca mahāmatiḥ
     sarvaśaḥ kauravāś caiva prāṇadan bhṛśaduḥkhitāḥ
 27 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ
     udakaṃ cakrire tasya sarvāś ca kuru yoṣitaḥ
 28 kṛtodakāṃs tān ādāya pāṇḍavāñ śokakarśitān
     sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan
 29 yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ
     tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ
 30 tad anānandam asvastham ākumāram ahṛṣṭavat
     babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ


Next: Chapter 119