Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 117

  1 [व]
      पाण्डॊर अवभृथं कृत्वा देवकल्पा महर्षयः
      ततॊ मन्त्रम अकुर्वन्त ते समेत्य तपस्विनः
  2 हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः
      अस्मिन सथाने तपस तप्तुं तापसाञ शरणं गतः
  3 स जातमात्रान पुत्रांश च दारांश च भवताम इह
      परदायॊपनिधिं राजा पाण्डुः सवर्गम इतॊ गतः
  4 ते परस्परम आमन्त्र्य सर्वभूतहिते रताः
      पाण्डॊः पुत्रान पुरस्कृत्य नगरं नागसाह्वयम
  5 उदारमनसः सिद्धा गमने चक्रिरे मनः
      भीष्माय पाण्डवान दातुं धृतराष्ट्राय चैव हि
  6 तस्मिन्न एव कषणे सर्वे तान आदाय परतस्थिरे
      पाण्डॊर दारांश च पुत्रांश च शरीरं चैव तापसाः
  7 सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला
      परपन्ना दीर्घम अध्वानं संक्षिप्तं तद अमन्यत
  8 सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम
      वर्धमानपुरद्वारम आससाद यशस्विनी
  9 तं चारणसहस्राणां मुनीनाम आगमं तदा
      शरुत्वा नागपुरे नॄणां विस्मयः समजायत
  10 मुहूर्तॊदित आदित्ये सर्वे धर्मपुरस्कृताः
     सदारास तापसान दरष्टुं निर्ययुः पुरवासिनः
 11 सत्री संघाः कषत्रसंघाश च यानसंघान समास्थिताः
     बराह्मणैः सह निर्जग्मुर बराह्मणानां च यॊषितः
 12 तथा विट शूद्र संघानां महान वयतिकरॊ ऽभवत
     न कश चिद अकरॊद ईर्ष्याम अभवन धर्मबुद्धयः
 13 तथा भीष्मः शांतनवः सॊमदत्तॊ ऽथ बाह्लिकः
     परज्ञा चक्षुश च राजर्षिः कषत्ता च विदुरः सवयम
 14 सा च सत्यवती देवी कौसल्या च यशस्विनी
     राजदारैः परिवृता गान्धारी च विनिर्ययौ
 15 धृतराष्ट्रस्य दायादा दुर्यॊधन पुरॊगमाः
     भूषिता भूषणैश चित्रैः शतसंख्या विनिर्ययुः
 16 तान महर्षिगणान सर्वाञ शिरॊभिर अभिवाद्य च
     उपॊपविविशुः सर्वे कौरव्याः सपुरॊहिताः
 17 तथैव शिरसा भूमाव अभिवाद्य परणम्य च
     उपॊपविविशुः सर्वे पौरजानपदा अपि
 18 तम अकूजम इवाज्ञाय जनौघं सर्वशस तदा
     भीष्मॊ राज्यं च राष्ट्रं च महर्षिभ्यॊ नयवेदयत
 19 तेषाम अथॊ वृद्धतमः परत्युत्थाय जटाजिनी
     महर्षिमतम आज्ञाय महर्षिर इदम अब्रवीत
 20 यः स कौरव्य दायादः पाण्डुर नाम नराधिपः
     कामभॊगान परित्यज्य शतशृङ्गम इतॊ गतः
 21 बरह्मचर्य वरतस्थस्य तस्य दिव्येन हेतुना
     साक्षाद धर्माद अयं पुत्रस तस्य जातॊ युधिष्ठिरः
 22 तथेमं बलिनां शरेष्ठं तस्य राज्ञॊ महात्मनः
     मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम
 23 पुरुहूताद अयं जज्ञे कुन्त्यां सत्यपराक्रमः
     यस्य कीरित्र महेष्वासान सर्वान अभिभविष्यति
 24 यौ तु माद्री महेष्वासाव असूत कुरुसत्तमौ
     अश्विभ्यां मनुजव्याघ्राव इमौ ताव अपि तिष्ठतः
 25 चरता धर्मनित्येन वनवासं यशस्विना
     एष पैतामहॊ वंशः पाण्डुना पुनर उद्धृतः
 26 पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च
     पश्यतः सततं पाण्डॊः शश्वत परीतिर अवर्धत
 27 वर्तमानः सतां वृत्ते पुत्रलाभम अवाप्य च
     पितृलॊकं गतः पाण्डुर इतः सप्तदशे ऽहनि
 28 तं चिता गतम आज्ञाय वैश्वानर मुखे हुतम
     परविष्टा पावकं माद्री हित्वा जीवितम आत्मनः
 29 सा गता सह तेनैव पतिलॊकम अनुव्रता
     तस्यास तस्य च यत कार्यं करियतां तदनन्तरम
 30 इमे तयॊः शरीरे दवे सुताश चेमे तयॊर वराः
     करियाभिर अनुगृह्यन्तां सह मात्रा परंतपाः
 31 परेतकार्ये च निर्वृत्ते पितृमेधं महायशाः
     लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलॊद्वहः
 32 एवम उक्त्वा कुरून सर्वान कुरूणाम एव पश्यताम
     कषणेनान्तर हिताः सर्वे चारणा गुह्यकैः सह
 33 गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः
     ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः
  1 [v]
      pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ
      tato mantram akurvanta te sametya tapasvinaḥ
  2 hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ
      asmin sthāne tapas taptuṃ tāpasāñ śaraṇaṃ gataḥ
  3 sa jātamātrān putrāṃś ca dārāṃś ca bhavatām iha
      pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ
  4 te parasparam āmantrya sarvabhūtahite ratāḥ
      pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam
  5 udāramanasaḥ siddhā gamane cakrire manaḥ
      bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi
  6 tasminn eva kṣaṇe sarve tān ādāya pratasthire
      pāṇḍor dārāṃś ca putrāṃś ca śarīraṃ caiva tāpasāḥ
  7 sukhinī sā purā bhūtvā satataṃ putravatsalā
      prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata
  8 sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam
      vardhamānapuradvāram āsasāda yaśasvinī
  9 taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā
      śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata
  10 muhūrtodita āditye sarve dharmapuraskṛtāḥ
     sadārās tāpasān draṣṭuṃ niryayuḥ puravāsinaḥ
 11 strī saṃghāḥ kṣatrasaṃghāś ca yānasaṃghān samāsthitāḥ
     brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ
 12 tathā viṭ śūdra saṃghānāṃ mahān vyatikaro 'bhavat
     na kaś cid akarod īrṣyām abhavan dharmabuddhayaḥ
 13 tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ
     prajñā cakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam
 14 sā ca satyavatī devī kausalyā ca yaśasvinī
     rājadāraiḥ parivṛtā gāndhārī ca viniryayau
 15 dhṛtarāṣṭrasya dāyādā duryodhana purogamāḥ
     bhūṣitā bhūṣaṇaiś citraiḥ śatasaṃkhyā viniryayuḥ
 16 tān maharṣigaṇān sarvāñ śirobhir abhivādya ca
     upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ
 17 tathaiva śirasā bhūmāv abhivādya praṇamya ca
     upopaviviśuḥ sarve paurajānapadā api
 18 tam akūjam ivājñāya janaughaṃ sarvaśas tadā
     bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat
 19 teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī
     maharṣimatam ājñāya maharṣir idam abravīt
 20 yaḥ sa kauravya dāyādaḥ pāṇḍur nāma narādhipaḥ
     kāmabhogān parityajya śataśṛṅgam ito gataḥ
 21 brahmacarya vratasthasya tasya divyena hetunā
     sākṣād dharmād ayaṃ putras tasya jāto yudhiṣṭhiraḥ
 22 tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ
     mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam
 23 puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ
     yasya kīritr maheṣvāsān sarvān abhibhaviṣyati
 24 yau tu mādrī maheṣvāsāv asūta kurusattamau
     aśvibhyāṃ manujavyāghrāv imau tāv api tiṣṭhataḥ
 25 caratā dharmanityena vanavāsaṃ yaśasvinā
     eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ
 26 putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca
     paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata
 27 vartamānaḥ satāṃ vṛtte putralābham avāpya ca
     pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani
 28 taṃ citā gatam ājñāya vaiśvānara mukhe hutam
     praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ
 29 sā gatā saha tenaiva patilokam anuvratā
     tasyās tasya ca yat kāryaṃ kriyatāṃ tadanantaram
 30 ime tayoḥ śarīre dve sutāś ceme tayor varāḥ
     kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ
 31 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ
     labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ
 32 evam uktvā kurūn sarvān kurūṇām eva paśyatām
     kṣaṇenāntar hitāḥ sarve cāraṇā guhyakaiḥ saha
 33 gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ
     ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ


Next: Chapter 118