Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 107

  1 [वै]
      ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
      धृतराष्ट्रस्य वैश्यायाम एकश चापि शतात परः
  2 पाण्डॊः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः
      देवेभ्यः समपद्यन्त संतानाय कुलस्य वै
  3 [ज]
      कथं पुत्रशतं जज्ञे गान्धार्यां दविजसत्तम
      कियता चैव कालेन तेषाम आयुश च किं परम
  4 कथं चैकः स वैश्यायां धृतराष्ट्र सुतॊ ऽभवत
      कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम
      आनुकूल्ये वर्तमानां धृतराष्ट्रॊ ऽतयवर्तत
  5 कथं च शप्तस्य सतः पाण्डॊस तेन महात्मना
      समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः
  6 एतद विद्वन यथावृत्थं विस्तरेण तपॊधन
      कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु
  7 [व]
      कषुच छरमाभिपरिग्लानं दवैपायनम उपस्थितम
      तॊषयाम आस गान्धारी वयासस तस्यै वरं ददौ
  8 सा वव्रे सदृशं भर्तुः पुत्राणां शतम आत्मनः
      ततः कालेन सा गर्भं धृतराष्ट्राद अथाग्रहीत
  9 संवत्सरद्वयं तं तु गान्धारी गर्भम आहितम
      अप्रजा धारयाम आस ततस तां दुःखम आविशत
  10 शरुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम
     उदरस्यात्मनः सथैर्यम उपलभ्यान्वचिन्तयत
 11 अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः
     सॊदरं पातयाम आस गान्धारी दुःखमूर्च्छिता
 12 ततॊ जज्ञे मांसपेशी लॊहाष्ठीलेव संहता
     दविवर्षसंभृतां कुक्षौ ताम उत्स्रष्टुं परचक्रमे
 13 अथ दवैपायनॊ जञात्वा तवरितः समुपागमत
     तां स मांसमयीं पेशीं ददर्श जपतां वरः
 14 ततॊ ऽबरवीत सौबलेयीं किम इदं ते चिकीर्षितम
     सा चात्मनॊ मतं सत्यं शशंस परमर्षये
 15 जयेष्ठं कुन्तीसुतं जातं शरुत्वा रविसमप्रभम
     दुःखेन परमेणेदम उदरं पातितं मया
 16 शतं च किल पुत्राणां वितीर्णं मे तवया पुरा
     इयं च मे मांसपेशी जाता पुत्रशताय वै
 17 [वय]
     एवम एतत सौबलेयि नैतज जात्व अन्यथा भवेत
     वितथं नॊक्तपूर्वं मे सवैरेष्व अपि कुतॊ ऽनयथा
 18 घृतपूर्णं कुण्ड शतं कषिप्रम एव विधीयताम
     शीताभिर अद्भिर अष्ठीलाम इमां च परिषिञ्चत
 19 [व]
     सा सिच्यमाना अष्ठीला अभवच छतधा तदा
     अङ्गुष्ठ पर्व मात्राणां गर्भाणां पृथग एव तु
 20 एकाधिक शतं पूर्णं यथायॊगं विशां पते
     मांसपेश्यास तदा राजन करमशः कालपर्ययात
 21 ततस तांस तेषु कुण्डेषु गर्भान अवदधे तदा
     सवनुगुप्तेषु देशेषु रक्षां च वयदधात ततः
 22 शशास चैव भगवान कालेनैतावता पुनः
     विघट्टनीयान्य एतानि कुण्डानीति सम सौबलीम
 23 इत्य उक्त्वा भगवान वयासस तथा परतिविधाय च
     जगाम तपसे धीमान हिमवन्तं शिलॊच्चयम
 24 जज्ञे करमेण चैतेन तेषां दुर्यॊधनॊ नृपः
     जन्मतस तु परमाणेन जयेष्ठॊ राजा युधिष्ठिरः
 25 जातमात्रे सुते तस्मिन धृतराष्ट्रॊ ऽबरवीद इदम
     समानीय बहून विप्रान भीष्मं विदुरम एव च
 26 युधिष्ठिरॊ राजपुत्रॊ जयेष्ठॊ नः कुलवर्धनः
     पराप्तः सवगुणतॊ राज्यं न तस्मिन वाच्यम अस्ति नः
 27 अयं तव अनन्तरस तस्माद अपि राजा भविष्यति
     एतद धि बरूत मे सत्यं यद अत्र भविता धरुवम
 28 वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत
     करव्यादाः पराणदन घॊराः शिवाश चाशिव शंसिनः
 29 लक्षयित्वा निमित्तानि तानि घॊराणि सर्वशः
     ते ऽबरुवन बराह्मणा राजन विदुरश च महामतिः
 30 वयक्तं कुलान्त करणॊ भवितैष सुतस तव
     तस्य शान्तिः परित्यागे पुष्ट्या तव अपनयॊ महान
 31 शतम एकॊनम अप्य अस्तु पुत्राणां ते महीपते
     एकेन कुरु वै कषेमं लॊकस्य च कुलस्य च
 32 तयजेद एकं कुलस्यार्थे गरामस्यार्थे कुलं तयजेत
     गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत
 33 स तथा विदुरेणॊक्तस तैश च सर्वैर दविजॊत्तमैः
     न चकार तथा राजा पुत्रस्नेह समन्वितः
 34 ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव
     मासमात्रेण संजज्ञे कन्या चैका शताधिका
 35 गान्धार्यां कलिश्यमानायाम उदरेण विवर्धता
     धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत किल
 36 तस्मिन संवत्सरे राजन धृतराष्ट्रान महायशाः
     जज्ञे धीमांस ततस तस्यां युयुत्सुः करणॊ नृप
 37 एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः
     महारथानां वीराणां कन्या चैकाथ दुःशला
  1 [vai]
      tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya
      dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ
  2 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ
      devebhyaḥ samapadyanta saṃtānāya kulasya vai
  3 [j]
      kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama
      kiyatā caiva kālena teṣām āyuś ca kiṃ param
  4 kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭra suto 'bhavat
      kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm
      ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata
  5 kathaṃ ca śaptasya sataḥ pāṇḍos tena mahātmanā
      samutpannā daivatebhyaḥ pañca putrā mahārathāḥ
  6 etad vidvan yathāvṛtthaṃ vistareṇa tapodhana
      kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu
  7 [v]
      kṣuc chramābhipariglānaṃ dvaipāyanam upasthitam
      toṣayām āsa gāndhārī vyāsas tasyai varaṃ dadau
  8 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ
      tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt
  9 saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam
      aprajā dhārayām āsa tatas tāṃ duḥkham āviśat
  10 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam
     udarasyātmanaḥ sthairyam upalabhyānvacintayat
 11 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ
     sodaraṃ pātayām āsa gāndhārī duḥkhamūrcchitā
 12 tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā
     dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame
 13 atha dvaipāyano jñātvā tvaritaḥ samupāgamat
     tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ
 14 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam
     sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye
 15 jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham
     duḥkhena parameṇedam udaraṃ pātitaṃ mayā
 16 śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā
     iyaṃ ca me māṃsapeśī jātā putraśatāya vai
 17 [vy]
     evam etat saubaleyi naitaj jātv anyathā bhavet
     vitathaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
 18 ghṛtapūrṇaṃ kuṇḍa śataṃ kṣipram eva vidhīyatām
     śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata
 19 [v]
     sā sicyamānā aṣṭhīlā abhavac chatadhā tadā
     aṅguṣṭha parva mātrāṇāṃ garbhāṇāṃ pṛthag eva tu
 20 ekādhika śataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate
     māṃsapeśyās tadā rājan kramaśaḥ kālaparyayāt
 21 tatas tāṃs teṣu kuṇḍeṣu garbhān avadadhe tadā
     svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ
 22 śaśāsa caiva bhagavān kālenaitāvatā punaḥ
     vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm
 23 ity uktvā bhagavān vyāsas tathā pratividhāya ca
     jagāma tapase dhīmān himavantaṃ śiloccayam
 24 jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ
     janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ
 25 jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam
     samānīya bahūn viprān bhīṣmaṃ viduram eva ca
 26 yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ
     prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ
 27 ayaṃ tv anantaras tasmād api rājā bhaviṣyati
     etad dhi brūta me satyaṃ yad atra bhavitā dhruvam
 28 vākyasyaitasya nidhane dikṣu sarvāsu bhārata
     kravyādāḥ prāṇadan ghorāḥ śivāś cāśiva śaṃsinaḥ
 29 lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ
     te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ
 30 vyaktaṃ kulānta karaṇo bhavitaiṣa sutas tava
     tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān
 31 śatam ekonam apy astu putrāṇāṃ te mahīpate
     ekena kuru vai kṣemaṃ lokasya ca kulasya ca
 32 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet
     grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
 33 sa tathā vidureṇoktas taiś ca sarvair dvijottamaiḥ
     na cakāra tathā rājā putrasneha samanvitaḥ
 34 tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva
     māsamātreṇa saṃjajñe kanyā caikā śatādhikā
 35 gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā
     dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila
 36 tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ
     jajñe dhīmāṃs tatas tasyāṃ yuyutsuḥ karaṇo nṛpa
 37 evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
     mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā


Next: Chapter 108