Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 108

  1 [ज]
      जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ
      धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय
  2 [व]
      दुर्यॊधनॊ युयुत्सुश च राजन दुःशासनस तथा
      दुःसहॊ दुःशलश चैव जलसंधः समः सहः
  3 विन्दानुविन्दौ दुर्धर्षः सुबाहुर दुष्प्रधर्षणः
      दुर्मर्षणॊ दुर्मुखश च दुष्कर्णः कर्ण एव च
  4 विविंशतिर विकर्णश च जलसंधः सुलॊचनः
      चित्रॊपचित्रौ चित्राक्षश चारु चित्रः शरासनः
  5 दुर्मदॊ दुष्प्रगाहश च विवित्सुर विकटः समः
      ऊर्णु नाभः सुनाभश च तथा नन्दॊपनन्दकौ
  6 सेनापतिः सुषेणश च कुण्डॊदर महॊदरौ
      चित्रबाणश चित्रवर्मा सुवर्मा दुर्विमॊचनः
  7 अयॊ बाहुर महाबाहुश चित्राङ्गश चित्रकुण्डलः
      भीमवेगॊ भीमबलॊ बलाकी बलवर्धनः
  8 उग्रायुधॊ भीमकर्मा कनकायुर दृढायुधः
      दृढवर्मा दृढक्षत्रः सॊमकीर्तिर अनूदरः
  9 दृढसंधॊ जरासंधः सत्यसंधः सदः सुवाक
      उग्रश्रवा अश्वसेनः सेनानीर दुष्पराजयः
  10 अपराजितः पण्डितकॊ विशालाक्षॊ दुरावरः
     दृढहस्तः सुहस्तश च वातवेगसुवर्चसौ
 11 आदित्यकेतुर बह्व आशीनागदन्तॊग्र यायिनौ
     कवची निषङ्गी पाशी च दण्डधारॊ धनुर गरहः
 12 उग्रॊ भीम रथॊ वीरॊ वीरबाहुर अलॊलुपः
     अभयॊ रौद्रकर्मा च तथा दृढरथस तरयः
 13 अनाधृष्यः कुण्ड भेदी विरावी दीर्घलॊचनः
     दीर्घबाहुर महाबाहुर वयूढॊरुर कनकध्वजः
 14 कुण्डाशी विरजाश चैव दुःशला च शताधिका
     एतद एकशतं राजन कन्या चैका परकीर्तिता
 15 नामधेयानुपूर्व्येण विद्धि जन्म करमं नृप
     सर्वे तव अतिरथाः शूराः सर्वे युद्धविशारदाः
 16 सर्वे वेदविदश चैव राजशास्त्रेषु कॊविदाः
     सर्वे संसर्गविद्यासु विद्याभिजन शॊभिनः
 17 सर्वेषाम अनुरूपाश च कृता दारा महीपते
     धृतराष्ट्रेण समये समीक्ष्य विधिवत तदा
 18 दुःशलां समये राजा सिन्धुराजाय भारत
     जयद्रथाय परददौ सौबलानुमते तदा
  1 [j]
      jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho
      dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
  2 [v]
      duryodhano yuyutsuś ca rājan duḥśāsanas tathā
      duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ sahaḥ
  3 vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
      durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
  4 viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
      citropacitrau citrākṣaś cāru citraḥ śarāsanaḥ
  5 durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ
      ūrṇu nābhaḥ sunābhaś ca tathā nandopanandakau
  6 senāpatiḥ suṣeṇaś ca kuṇḍodara mahodarau
      citrabāṇaś citravarmā suvarmā durvimocanaḥ
  7 ayo bāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ
      bhīmavego bhīmabalo balākī balavardhanaḥ
  8 ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ
      dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
  9 dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥ suvāk
      ugraśravā aśvasenaḥ senānīr duṣparājayaḥ
  10 aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ
     dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau
 11 ādityaketur bahv āśīnāgadantogra yāyinau
     kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanur grahaḥ
 12 ugro bhīma ratho vīro vīrabāhur alolupaḥ
     abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ
 13 anādhṛṣyaḥ kuṇḍa bhedī virāvī dīrghalocanaḥ
     dīrghabāhur mahābāhur vyūḍhorur kanakadhvajaḥ
 14 kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
     etad ekaśataṃ rājan kanyā caikā prakīrtitā
 15 nāmadheyānupūrvyeṇa viddhi janma kramaṃ nṛpa
     sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
 16 sarve vedavidaś caiva rājaśāstreṣu kovidāḥ
     sarve saṃsargavidyāsu vidyābhijana śobhinaḥ
 17 sarveṣām anurūpāś ca kṛtā dārā mahīpate
     dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā
 18 duḥśalāṃ samaye rājā sindhurājāya bhārata
     jayadrathāya pradadau saubalānumate tadā


Next: Chapter 109