Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 84

  1 [य]
      अहं ययातिर नहुषस्य पुत्रः; पूरॊः पिता सर्वभूतावमानात
      परभ्रंशितः सुरसिद्धर्षिलॊकात; परिच्युतः परपताम्य अल्पपुण्यः
  2 अहं हि पूर्वॊ वयसा भवद्भ्यस; तेनाभिवादं भवतां न परयुञ्जे
      यॊ विद्यया तपसा जन्मना वा; वृद्धः स पूज्यॊ भवति दविजानाम
  3 [आस्टक]
      अवादीश चेद वयसा यः स वृद्ध; इति राजन नाभ्यवदः कथं चित
      यॊ वै विद्वान वयसा सन सम वृद्धः; स एव पूज्यॊ भवति दविजानाम
  4 [य]
      परतिकूलं कर्मणां पापम आहुस; तद वर्तते ऽपरवणे पापलॊक्यम
      सन्तॊ ऽसतां नानुवर्तन्ति चैतद; यथा आत्मैषाम अनुकूल वादी
  5 अभूद धनं मे विपुलं महद वै; विचेष्टमानॊ नाधिगन्ता तद अस्मि
      एवं परधार्यात्म हिते निविष्टॊ; यॊ वर्तते स विजानाति जीवन
  6 नानाभावा बहवॊ जीवलॊके; दैवाधीना नष्टचेष्टाधिकाराः
      तत तत पराप्य न विहन्येत धीरॊ; दिष्टं बलीय इति मत्वात्म बुद्ध्या
  7 सुखं हि जन्तुर यदि वापि दुःखं; दैवाधीनं विन्दति नात्म शक्त्या
      तस्माद दिष्टं बलवन मन्यमानॊ; न संज्वरेन नापि हृष्येत कदा चित
  8 दुःखे न तप्येन न सुखेन हृष्येत; समेन वर्तेत सदैव धीरः
      दिष्टं बलीय इति मन्यमानॊ; न संज्वरेन नापि हृष्येत कदा चित
  9 भये न मुह्याम्य अष्टकाहं कदा चित; संतापॊ मे मानसॊ नास्ति कश चित
      धाता यथा मां विदधाति लॊके; धरुवं तथाहं भवितेति मत्वा
  10 संस्वेदजा अण्डजा उद्भिदाश च; सरीसृपाः कृमयॊ ऽथाप्सु मत्स्याः
     तथाश्मानस तृणकाष्ठं च सर्वं; दिष्ट कषये सवां परकृतिं भजन्ते
 11 अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात संतापम अष्टकाहं भजेयम
     किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात संतापं वर्जयाम्य अप्रमत्तः
 12 [आस्टक]
     ये ये लॊकाः पार्थिवेन्द्र परधानास; तवया भुक्ता यं च कालं यथा च
     तन मे राजन बरूहि सर्वं यथावत; कषेत्रज्ञवद भाषसे तवं हि धर्मान
 13 [य]
     राजाहम आसम इह सार्वभौमस; ततॊ लॊकान महतॊ अजयं वै
     तत्रावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः
 14 ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयॊजनायताम
     अध्यावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः
 15 ततॊ दिव्यम अजरं पराप्य लॊकं; परजापतेर लॊकपतेर दुरापम
     तत्रावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः
 16 देवस्य देवस्य निवेशने च; विजित्य लॊकान अवसं यथेष्टम
     संपूज्यमानस तरिदशैः समस्तैस; तुल्यप्रभाव दयुतिर ईश्वराणाम
 17 तथावसं नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम
     सहाप्सरॊभिर विहरन पुण्यगन्धान; पश्यन्न नगान पुष्पितांश चारुरूपान
 18 तत्रस्थं मां देव सुखेषु सक्तं; काले ऽतीते महति ततॊ ऽतिमात्रम
     दूतॊ देवानाम अब्रवीद उग्ररूपॊ; धवंसेत्य उच्चैस तरिः पलुतेन सवरेण
 19 एतावन मे विदितं राजसिंह; ततॊ भरष्टॊ ऽहं नन्दनात कषीणपुण्यः
     वाचॊ ऽशरौषं चान्तरिक्षे सुराणाम; अनुक्रॊशाच छॊचतां मानवेन्द्र
 20 अहॊ कष्टं कषीणपुण्यॊ ययातिः; पतत्य असौ पुण्यकृत पुण्यकीर्तिः
     तान अब्रुवं पतमानस ततॊ ऽहं; सतां मध्ये निपतेयं कथं नु
 21 तैर आख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां तवरितम उपागतॊ ऽसमि
     हविर गन्धं देशिकं यज्ञभूमेर; धूमापाङ्गं परतिगृह्य परतीतः
  1 [y]
      ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt
      prabhraṃśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ
  2 ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje
      yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām
  3 [āsṭaka]
      avādīś ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit
      yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām
  4 [y]
      pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam
      santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūla vādī
  5 abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi
      evaṃ pradhāryātma hite niviṣṭo; yo vartate sa vijānāti jīvan
  6 nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ
      tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātma buddhyā
  7 sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātma śaktyā
      tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
  8 duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ
      diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
  9 bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit
      dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā
  10 saṃsvedajā aṇḍajā udbhidāś ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ
     tathāśmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭa kṣaye svāṃ prakṛtiṃ bhajante
 11 anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam
     kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ
 12 [āsṭaka]
     ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca
     tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān
 13 [y]
     rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai
     tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
 14 tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām
     adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
 15 tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam
     tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
 16 devasya devasya niveśane ca; vijitya lokān avasaṃ yatheṣṭam
     saṃpūjyamānas tridaśaiḥ samastais; tulyaprabhāva dyutir īśvarāṇām
 17 tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
     sahāpsarobhir viharan puṇyagandhān; paśyann nagān puṣpitāṃś cārurūpān
 18 tatrasthaṃ māṃ deva sukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram
     dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa
 19 etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ
     vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc chocatāṃ mānavendra
 20 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ
     tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu
 21 tair ākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi
     havir gandhaṃ deśikaṃ yajñabhūmer; dhūmāpāṅgaṃ pratigṛhya pratītaḥ


Next: Chapter 85