Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 83

  1 [ईन्द्र]
      सर्वाणि कर्माणि समाप्य राजन; गृहान परित्यज्य वनं गतॊ ऽसि
      तत तवां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस तपसा ययाते
  2 [य]
      नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु
      आत्मनस तपसा तुल्यं कं चित पश्यामि वासव
  3 [ई]
      यदावमंस्थाः सदृशः शरेयसश च; पापीयसश चाविदित परभावः
      तस्माल लॊका अन्तवन्तस तवेमे; कषीणे पुण्ये पतितास्य अद्य राजन
  4 [य]
      सुरर्षिगन्धर्वनरावमानात; कषयं गता मे यदि शक्र लॊकाः
      इच्छेयं वै सुरलॊकाद विहीनः; सतां मध्ये पतितुं देवराज
  5 [ई]
      सतां सकाशे पतितासि राजंश; चयुतः परतिष्ठां यत्र लब्धासि भूयः
      एवं विदित्वा तु पुनर ययाते; न ते ऽवमान्याः सदृशः शरेयसश च
  6 [व]
      ततः परहायामर राजजुष्टान; पुण्याँल लॊकान पतमानं ययातिम
      संप्रेक्ष्य राजर्षिवरॊ ऽषटकस तम; उवाच सद धर्मविधानगॊप्ता
  7 कस तवं युवा वासवतुल्यरूपः; सवतेजसा दीप्यमानॊ यथाग्निः
      पतस्य उदीर्णाम्बुधरान्ध कारात खात; खेचराणां परवरॊ यथार्कः
  8 दृष्ट्वा च तवां सूर्यपथात पतन्तं; वैश्वानरार्क दयुतिम अप्रमेयम
      किं नु सविद एतत पततीति सर्वे; वितर्कयन्तः परिमॊहिताः समः
  9 दृष्ट्वा च तवां विष्ठितं देवमार्गे; शक्रार्क विष्णुप्रतिम परभावम
      अभ्युद्गतास तवां वयम अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः
  10 न चापि तवां धृष्णुमः परष्टुम अग्रे; न च तवम अस्मान पृच्छसि ये वयं समः
     तत तवां पृच्छामः सपृहणीय रूपं; कस्य तवं वा किंनिमित्तं तवम आगाः
 11 भयं तु ते वयेतु विषादमॊहौ; तयजाशु देवेन्द्र समानरूप
     तवां वर्तमानं हि सतां सकाशे; नालं परसॊढुं बलहापि शक्रः
 12 सन्तः परतिष्ठा हि सुखच्युतानां; सतां सदैवामर राजकल्प
     ते संगताः सथवर जङ्गमेशाः; परतिष्ठितस तवं सदृशेषु सत्सु
 13 परभुर अग्निः परतपने भूमिर आवपने परभुः
     परभुः सूर्यः परकाशित्वे सतां चाभ्यागतः परभुः
  1 [īndra]
      sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si
      tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte
  2 [y]
      nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu
      ātmanas tapasā tulyaṃ kaṃ cit paśyāmi vāsava
  3 [ī]
      yadāvamaṃsthāḥ sadṛśaḥ śreyasaś ca; pāpīyasaś cāvidita prabhāvaḥ
      tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan
  4 [y]
      surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ
      iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja
  5 [ī]
      satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ
      evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛśaḥ śreyasaś ca
  6 [v]
      tataḥ prahāyāmara rājajuṣṭān; puṇyāṁl lokān patamānaṃ yayātim
      saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca sad dharmavidhānagoptā
  7 kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ
      patasy udīrṇāmbudharāndha kārāt khāt; khecarāṇāṃ pravaro yathārkaḥ
  8 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiśvānarārka dyutim aprameyam
      kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ
  9 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārka viṣṇupratima prabhāvam
      abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ
  10 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ
     tat tvāṃ pṛcchāmaḥ spṛhaṇīya rūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ
 11 bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendra samānarūpa
     tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakraḥ
 12 santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmara rājakalpa
     te saṃgatāḥ sthavara jaṅgameśāḥ; pratiṣṭhitas tvaṃ sadṛśeṣu satsu
 13 prabhur agniḥ pratapane bhūmir āvapane prabhuḥ
     prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ


Next: Chapter 84