Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 66

  1 [षक]
      एवम उक्तस तया शक्रः संदिदेश सदागतिम
      परातिष्ठत तदा काले मेनका वायुना सह
  2 अथापश्यद वरारॊहा तपसा दग्धकिल्बिषम
      विश्वामित्रं तपस्यन्तं मेनका भीरुर आश्रमे
  3 अभिवाद्य ततः सा तं पराक्रीडद ऋषिसंनिधौ
      अपॊवाह च वासॊ ऽसया मारुतः शशिसंनिभम
  4 सागच्छत तवरिता भूमिं वासस तद अभिलिङ्गती
      उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी
  5 गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः
      अनिर्देश्य वयॊ रूपाम अपश्यद विवृतां तदा
  6 तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस तदा
      चकार भावं संसर्गे तया कामवशं गतः
  7 नयमन्त्रयत चाप्य एनां सा चाप्य ऐच्छद अनिन्दिता
      तौ तत्र सुचिरं कालं वने वयहरताम उभौ
      रममाणौ यथाकामं यथैक दिवसं तथा
  8 जनयाम आस स मुनिर मेनकायां शकुन्तलाम
      परस्थे हिमवतॊ रम्ये मालिनीम अभितॊ नदीम
  9 जातम उत्सृज्य तं गर्भं मेनका मालिनीम अनु
      कृतकार्या ततस तूर्णम अगच्छच छक्र संसदम
  10 तं वने विजने गर्भं सिंहव्याघ्र समाकुले
     दृष्ट्वा शयानं शकुनाः समन्तात पर्यवारयन
 11 नेमां हिंस्युर वने बालां करव्यादा मांसगृद्धिनः
     पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम
 12 उपस्प्रष्टुं गतश चाहम अपश्यं शयिताम इमाम
     निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम
     आनयित्वा ततश चैनां दुहितृत्वे नययॊजयम
 13 शरीरकृत पराणदाता यस्य चान्नानि भुञ्जते
     करमेण ते तरयॊ ऽपय उक्ताः पितरॊ धर्मनिश्चये
 14 निर्जने च वने यस्माच छकुन्तैः परिरक्षिता
     शकुन्तलेति नामास्याः कृतं चापि ततॊ मया
 15 एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम
     शकुन्तला च पितरं मन्यते माम अनिन्दिता
 16 एतद आचष्ट पृष्टः सन मम जन्म महर्षये
     सुतां कण्वस्य माम एवं विद्धि तवं मनुजाधिप
 17 कण्वं हि पितरं मन्ये पितरं सवम अजानती
     इति ते कथितं राजन यथावृत्तं शरुतं मया
  1 [ṣak]
      evam uktas tayā śakraḥ saṃdideśa sadāgatim
      prātiṣṭhata tadā kāle menakā vāyunā saha
  2 athāpaśyad varārohā tapasā dagdhakilbiṣam
      viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame
  3 abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau
      apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham
  4 sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī
      utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī
  5 gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ
      anirdeśya vayo rūpām apaśyad vivṛtāṃ tadā
  6 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā
      cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ
  7 nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā
      tau tatra suciraṃ kālaṃ vane vyaharatām ubhau
      ramamāṇau yathākāmaṃ yathaika divasaṃ tathā
  8 janayām āsa sa munir menakāyāṃ śakuntalām
      prasthe himavato ramye mālinīm abhito nadīm
  9 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu
      kṛtakāryā tatas tūrṇam agacchac chakra saṃsadam
  10 taṃ vane vijane garbhaṃ siṃhavyāghra samākule
     dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan
 11 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ
     paryarakṣanta tāṃ tatra śakuntā menakātmajām
 12 upaspraṣṭuṃ gataś cāham apaśyaṃ śayitām imām
     nirjane vipine 'raṇye śakuntaiḥ parivāritām
     ānayitvā tataś caināṃ duhitṛtve nyayojayam
 13 śarīrakṛt prāṇadātā yasya cānnāni bhuñjate
     krameṇa te trayo 'py uktāḥ pitaro dharmaniścaye
 14 nirjane ca vane yasmāc chakuntaiḥ parirakṣitā
     śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā
 15 evaṃ duhitaraṃ viddhi mama saumya śakuntalām
     śakuntalā ca pitaraṃ manyate mām aninditā
 16 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye
     sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa
 17 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī
     iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā


Next: Chapter 67