Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 67

  1 [दुह्सन्त]
      सुव्यक्तं राजपुत्री तवं यथा कल्याणि भाषसे
      भार्या मे भव सुश्रॊणि बरूहि किं करवाणि ते
  2 सुवर्णमाला वासांसि कुण्डले परिहाटके
      नानापत्तनजे शुभ्रे मणिरत्ने च शॊभने
  3 आहरामि तवाद्याहं निष्कादीन्य अजिनानि च
      सर्वं राज्यं तवाद्यास्तु भार्या मे भव शॊभने
  4 गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
      विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते
  5 [षक]
      फलाहारॊ गतॊ राजन पिता मे इत आश्रमात
      तं मुहूर्तं परतीक्षस्व स मां तुभ्यं परदास्यति
  6 [दुह]
      इच्छामि तवां वरारॊहे भजमानाम अनिन्दिते
      तवदर्थं मां सथितं विद्धि तवद्गतं हि मनॊ मम
  7 आत्मनॊ बन्धुर आत्मैव गतिर आत्मैव चात्मनः
      आत्मनैवात्मनॊ दानं कर्तुम अर्हसि धर्मतः
  8 अष्टाव एव समासेन विवाहा धर्मतः समृताः
      बराह्मॊ दैवस तथैवार्षः पराजापत्यस तथासुरः
  9 गान्धर्वॊ राक्षसश चैव पैशाचश चाष्टमः समृतः
      तेषां धर्मान यथापूर्वं मनुः सवायम्भुवॊ ऽबरवीत
  10 परशस्तांश चतुरः पूर्वान बराह्मणस्यॊपधारय
     षड आनुपूर्व्या कषत्रस्य विद्धि धर्मान अनिन्दिते
 11 राज्ञां तु राक्षसॊ ऽपय उक्तॊ विट शूद्रेष्व आसुरः समृतः
     पञ्चानां तु तरयॊ धर्म्या दवाव अधर्म्यौ समृताव इह
 12 पैशाचश चासुरश चैव न कर्तव्यौ कथं चन
     अनेन विधिना कार्यॊ धर्मस्यैषा गतिः समृता
 13 गान्धर्वराक्षसौ कषत्रे धर्म्यौ तौ मा विशङ्किथाः
     पृथग वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः
 14 सा तवं मम सकामस्य सकामा वरवर्णिनि
     गान्धर्वेण विवाहेन भार्या भवितुम अर्हसि
 15 [षक]
     यदि धर्मपथस तव एष यदि चात्मा परभुर मम
     परदाने पौरवश्रेष्ठ शृणु मे समयं परभॊ
 16 सत्यं मे परतिजानीहि यत तवां वक्ष्याम्य अहं रहः
     मम जायेत यः पुत्रः स भवेत तवद अनन्तरम
 17 युवराजॊ महाराज सत्यम एतद बरवीहि मे
     यद्य एतद एवं दुःषन्त अस्तु मे संगमस तवया
 18 [व]
     एवम अस्त्व इति तां राजा परत्युवाचाविचारयन
     अपि च तवां नयिष्यामि नगरं सवं शुचिस्मिते
     यथा तवम अर्हा सुश्रॊणि सत्यम एतद बरवीमि ते
 19 एवम उक्त्वा स राजर्षिस ताम अनिन्दितगामिनीम
     जग्राह विधिवत पाणाव उवास च तया सह
 20 विश्वास्य चैनां स परायाद अब्रवीच च पुनः पुनः
     परेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम
     तया तवाम आनयिष्यामि निवासं सवं शुचिस्मिते
 21 इति तस्याः परतिश्रुत्य स नृपॊ जनमेजय
     मनसा चिन्तयन परायात काश्यपं परति पार्थिवः
 22 भगवांस तपसा युक्तः शरुत्वा किं नु करिष्यति
     एवं संचिन्तयन्न एव परविवेश सवकं पुरम
 23 मुहूर्तयाते तस्मिंस तु कण्वॊ ऽपय आश्रमम आगमत
     शकुन्तला च पितरं हरिया नॊपजगाम तम
 24 विज्ञायाथ च तां कण्वॊ दिव्यज्ञानॊ महातपाः
     उवाच भगवान परीतः पश्यन दिव्येन चक्षुषा
 25 तवयाद्य राजान्वयया माम अनादृत्य यत्कृतः
     पुंसा सह समायॊगॊ न स धर्मॊपघातकः
 26 कषत्रियस्य हि गान्धर्वॊ विवाहः शरेष्ठ उच्यते
     सकामायाः सकामेन निर्मन्त्रॊ रहसि समृतः
 27 धर्मात्मा च महात्मा च दुःषन्तः पुरुषॊत्तमः
     अभ्यगच्छः पतिं यं तवं भजमानं शकुन्तले
 28 महात्मा जनिता लॊके पुत्रस तव महाबलः
     य इमां सागरापाङ्गां कृत्स्नां भॊक्ष्यति मेदिनीम
 29 परं चाभिप्रयातस्य चक्रं तस्य महात्मनः
     भविष्यत्य अप्रतिहतं सततं चक्रवर्तिनः
 30 ततः परक्षाल्य पादौ सा विश्रान्तं मुनिम अब्रवीत
     विनिधाय ततॊ भारं संनिधाय फलानि च
 31 मया पतिर वृतॊ यॊ ऽसौ दुःषन्तः पुरुषॊत्तमः
     तस्मै ससचिवाय तवं परसादं कर्तुम अर्हसि
 32 [क]
     परसन्न एव तस्याहं तवत्कृते वरवर्णिनि
     गृहाण च वरं मत्तस तत कृते यद अभीप्सितम
 33 [व]
     ततॊ धर्मिष्ठतां वव्रे राज्याच चास्खलनं तथा
     शकुन्तला पौरवाणां दुःषन्त हितकाम्यया
  1 [duhsanta]
      suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase
      bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te
  2 suvarṇamālā vāsāṃsi kuṇḍale parihāṭake
      nānāpattanaje śubhre maṇiratne ca śobhane
  3 āharāmi tavādyāhaṃ niṣkādīny ajināni ca
      sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane
  4 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
      vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
  5 [ṣak]
      phalāhāro gato rājan pitā me ita āśramāt
      taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati
  6 [duh]
      icchāmi tvāṃ varārohe bhajamānām anindite
      tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama
  7 ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ
      ātmanaivātmano dānaṃ kartum arhasi dharmataḥ
  8 aṣṭāv eva samāsena vivāhā dharmataḥ smṛtāḥ
      brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ
  9 gāndharvo rākṣasaś caiva paiśācaś cāṣṭamaḥ smṛtaḥ
      teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyambhuvo 'bravīt
  10 praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya
     ṣaḍ ānupūrvyā kṣatrasya viddhi dharmān anindite
 11 rājñāṃ tu rākṣaso 'py ukto viṭ śūdreṣv āsuraḥ smṛtaḥ
     pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha
 12 paiśācaś cāsuraś caiva na kartavyau kathaṃ cana
     anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā
 13 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ
     pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ
 14 sā tvaṃ mama sakāmasya sakāmā varavarṇini
     gāndharveṇa vivāhena bhāryā bhavitum arhasi
 15 [ṣak]
     yadi dharmapathas tv eṣa yadi cātmā prabhur mama
     pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho
 16 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmy ahaṃ rahaḥ
     mama jāyeta yaḥ putraḥ sa bhavet tvad anantaram
 17 yuvarājo mahārāja satyam etad bravīhi me
     yady etad evaṃ duḥṣanta astu me saṃgamas tvayā
 18 [v]
     evam astv iti tāṃ rājā pratyuvācāvicārayan
     api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite
     yathā tvam arhā suśroṇi satyam etad bravīmi te
 19 evam uktvā sa rājarṣis tām aninditagāminīm
     jagrāha vidhivat pāṇāv uvāsa ca tayā saha
 20 viśvāsya caināṃ sa prāyād abravīc ca punaḥ punaḥ
     preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm
     tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite
 21 iti tasyāḥ pratiśrutya sa nṛpo janamejaya
     manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ
 22 bhagavāṃs tapasā yuktaḥ śrutvā kiṃ nu kariṣyati
     evaṃ saṃcintayann eva praviveśa svakaṃ puram
 23 muhūrtayāte tasmiṃs tu kaṇvo 'py āśramam āgamat
     śakuntalā ca pitaraṃ hriyā nopajagāma tam
 24 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ
     uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā
 25 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ
     puṃsā saha samāyogo na sa dharmopaghātakaḥ
 26 kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate
     sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
 27 dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ
     abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale
 28 mahātmā janitā loke putras tava mahābalaḥ
     ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm
 29 paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ
     bhaviṣyaty apratihataṃ satataṃ cakravartinaḥ
 30 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt
     vinidhāya tato bhāraṃ saṃnidhāya phalāni ca
 31 mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ
     tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi
 32 [k]
     prasanna eva tasyāhaṃ tvatkṛte varavarṇini
     gṛhāṇa ca varaṃ mattas tat kṛte yad abhīpsitam
 33 [v]
     tato dharmiṣṭhatāṃ vavre rājyāc cāskhalanaṃ tathā
     śakuntalā pauravāṇāṃ duḥṣanta hitakāmyayā


Next: Chapter 68