Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 21

  1 [सू]
      ततः कामगमः पक्षी महावीर्यॊ महाबलः
      मातुर अन्तिकम आगच्छत परं तीरं महॊदधेः
  2 यत्र सा विनता तस्मिन पणितेन पराजिता
      अतीव दुःखसंतप्ता दासी भावम उपागता
  3 ततः कदा चिद विनतां परवणां पुत्र संनिधौ
      काल आहूय वचनं कद्रूर इदम अभाषत
  4 नागानाम आलयं भद्रे सुरम्यं रमणीयकम
      समुद्रकुक्षाव एकान्ते तत्र मां विनते वह
  5 ततः सुपर्णमाता ताम अवहत सर्पमातरम
      पन्नगान गरुडश चापि मातुर वचनचॊदितः
  6 स सूर्यस्याभितॊ याति वैनतेयॊ विहंगमः
      सूर्यरश्मि परीताश च मूर्च्छिताः पन्नगाभवन
      तदवस्थान सुतान दृष्ट्वा कद्रूः शक्रम अथास्तुवत
  7 नमस ते देवदेवेश नमस ते बलसूदन
      नमुचिघ्न नमस ते ऽसतु सहस्राक्ष शचीपते
  8 सर्पाणां सूर्यतप्तानां वारिणा तवं पलवॊ भव
      तवम एव परमं तराणम अस्माकम अमरॊत्तम
  9 ईशॊ हय असि पयः सरष्टुं तवम अनल्पं पुरंदर
      तवम एव मेघस तवं वायुस तवम अग्निर वैद्युतॊ ऽमबरे
  10 तवम अभ्रघनविक्षेप्ता तवाम एवाहुर पुनर घनम
     तवं वज्रम अतुलं घॊरं घॊषवांस तवं बलाहकः
 11 सरष्टा तवम एव लॊकानां संहर्ता चापराजितः
     तवं जयॊतिः सर्वभूतानां तवम आदित्यॊ विभावसुः
 12 तवं महद भूतम आश्चर्यं तवं राजा तवं सुरॊत्तमः
     तवं विष्णुस तवं सहस्राक्षस तवं देवस तवं परायणम
 13 तवं सर्वम अमृतं देव तवं सॊमः परमार्चितः
     तवं मुहूर्तस तिथिश च तवं लवस तवं वै पुनः कषण
 14 शुक्लस तवं बहुलश चैव कला काष्ठा तरुटिस तथा
     संवत्सरर्षवॊ मासा रजन्यश च दिनानि च
 15 तवम उत्तमा सगिरि वना वसुंधरा; सभास्करं वितिमिरम अम्बरं तथा
     महॊदधिः सतिमि तिमिंगिलस तथा; महॊर्मिमान बहु मकरॊ झषालयः
 16 महद यशस तवम इति सदाभिपूज्यसे; मनीषिभिर मुदितमना महर्षिभिः
     अभिष्टुतः पिबसि च सॊमम अध्वरे; वषट कृतान्य अपि च हवींषि भूतये
 17 तवं विप्रैः सततम इहेज्यसे फलार्थं; वेदाङ्गेष्व अतुलबलौघ गीयसे च
     तवद धेतॊर यजन परायणा दविजेन्द्रा; वेदाङ्गान्य अभिगमयन्ति सर्ववेदैः
  1 [sū]
      tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ
      mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ
  2 yatra sā vinatā tasmin paṇitena parājitā
      atīva duḥkhasaṃtaptā dāsī bhāvam upāgatā
  3 tataḥ kadā cid vinatāṃ pravaṇāṃ putra saṃnidhau
      kāla āhūya vacanaṃ kadrūr idam abhāṣata
  4 nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam
      samudrakukṣāv ekānte tatra māṃ vinate vaha
  5 tataḥ suparṇamātā tām avahat sarpamātaram
      pannagān garuḍaś cāpi mātur vacanacoditaḥ
  6 sa sūryasyābhito yāti vainateyo vihaṃgamaḥ
      sūryaraśmi parītāś ca mūrcchitāḥ pannagābhavan
      tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat
  7 namas te devadeveśa namas te balasūdana
      namucighna namas te 'stu sahasrākṣa śacīpate
  8 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava
      tvam eva paramaṃ trāṇam asmākam amarottama
  9 īśo hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara
      tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare
  10 tvam abhraghanavikṣeptā tvām evāhur punar ghanam
     tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhakaḥ
 11 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ
     tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ
 12 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ
     tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam
 13 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ
     tvaṃ muhūrtas tithiś ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇa
 14 śuklas tvaṃ bahulaś caiva kalā kāṣṭhā truṭis tathā
     saṃvatsararṣavo māsā rajanyaś ca dināni ca
 15 tvam uttamā sagiri vanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā
     mahodadhiḥ satimi timiṃgilas tathā; mahormimān bahu makaro jhaṣālayaḥ
 16 mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ
     abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭ kṛtāny api ca havīṃṣi bhūtaye
 17 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ; vedāṅgeṣv atulabalaugha gīyase ca
     tvad dhetor yajana parāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ


Next: Chapter 22