Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 22

  1 [सू]
      एवं सतुतस तदा कद्र्वा भगवान हरिवाहनः
      नीलजीमूतसंघातैर वयॊम सर्वं समावृणॊत
  2 ते मेघा मुमुचुस तॊयं परभूतं विद्युद उज्ज्वलाः
      परस्परम इवात्यर्थं गर्जन्तः सततं दिवि
  3 संघातितम इवाकाशं जलदैः सुमहाद्भुतैः
      सृजद्भिर अतुलं तॊयम अजस्रं सुमहारवैः
  4 संप्रनृत्तम इवाकाशं धारॊर्मिभिर अनेकशः
      मेघस्तनित निर्घॊषम अम्बरं समपद्यत
  5 नागानाम उत्तमॊ हर्शस तदा वर्षति वासवे
      आपूर्यत मही चापि सलिलेन समन्ततः
  1 [sū]
      evaṃ stutas tadā kadrvā bhagavān harivāhanaḥ
      nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot
  2 te meghā mumucus toyaṃ prabhūtaṃ vidyud ujjvalāḥ
      parasparam ivātyarthaṃ garjantaḥ satataṃ divi
  3 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ
      sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ
  4 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ
      meghastanita nirghoṣam ambaraṃ samapadyata
  5 nāgānām uttamo harśas tadā varṣati vāsave
      āpūryata mahī cāpi salilena samantataḥ


Next: Chapter 23