Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 97

 1 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ
  purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt
 2 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam
  ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam
 3 praveśayata saṃbhārān mā bhūt kālātyayo yathā
  adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim
 4 tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam
  mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan
 5 bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam
  rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt
 6 satyena hi śape rājan svargaloke na caiva hi
  na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana
 7 imau kuśīlavau rājann abhiṣiñca narādhipa
  kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
 8 śatrughnasya tu gacchantu dūtās tvaritavikramāḥ
  idaṃ gamanam asmākaṃ svargāyākhyāntu māciram
 9 tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān
  paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt
 10 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ
   jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ
11 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam
   kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt
12 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan
   gacchantam anugacchāmo yato rāma gamiṣyasi
13 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ
   hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā
14 paureṣu yadi te prītir yadi sneho hy anuttamaḥ
   saputradārāḥ kākutstha samaṃ gacchāma satpatham
15 tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā
   vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara
16 sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca
   paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt
17 evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ
   kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
18 abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau
   rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca
19 daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau
   bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau
20 abhiṣicya tu tau vīrau prasthāpya svapure tathā
   dūtān saṃpreṣayām āsa śatrughnāya mahātmane
 1 विसृज्य लक्ष्मणं रामॊ दुःखशॊकसमन्वितः
  पुरॊधसं मन्त्रिणश च नैगमांश चेदम अब्रवीत
 2 अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम
  अयॊध्यायां पतिं वीरं ततॊ यास्याम्य अहं वनम
 3 परवेशयत संभारान मा भूत कालात्ययॊ यथा
  अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम
 4 तच छरुत्वा राघवेणॊक्तं सर्वाः परकृतयॊ भृशम
  मूर्धभिः परणता भूमौ गतसत्त्वा इवाभवन
 5 भरतश च विसंज्ञॊ ऽभूच छरुत्वा रामस्य भाषितम
  राज्यं विगर्हयाम आस राघवं चेदम अब्रवीत
 6 सत्येन हि शपे राजन सवर्गलॊके न चैव हि
  न कामये यथा राज्यं तवां विना रघुनन्दन
 7 इमौ कुशीलवौ राजन्न अभिषिञ्च नराधिप
  कॊसलेषु कुशं वीरम उत्तरेषु तथा लवम
 8 शत्रुघ्नस्य तु गच्छन्तु दूतास तवरितविक्रमाः
  इदं गमनम अस्माकं सवर्गायाख्यान्तु माचिरम
 9 तच छरुत्वा भरतेनॊक्तं दृष्ट्वा चापि हय अधॊ मुखान
  पौरान दुःखेन संतप्तान वसिष्ठॊ वाक्यम अब्रवीत
 10 वत्स राम इमाः पश्य धरणीं परकृतीर गताः
   जञात्वैषाम ईप्सितं कार्यं मा चैषां विप्रियं कृथाः
11 वसिष्ठस्य तु वाक्येन उत्थाप्य परकृतीजनम
   किं करॊमीति काकुत्स्थः सर्वान वचनम अब्रवीत
12 ततः सर्वाः परकृतयॊ रामं वचनम अब्रुवन
   गच्छन्तम अनुगच्छामॊ यतॊ राम गमिष्यसि
13 एषा नः परमा परीतिर एष धर्मः परॊ मतः
   हृद्गता नः सदा तुष्टिस तवानुगमने दृढा
14 पौरेषु यदि ते परीतिर यदि सनेहॊ हय अनुत्तमः
   सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम
15 तपॊवनं वा दुर्गं वा नदीम अम्भॊनिधिं तथा
   वयं ते यदि न तयाज्याः सर्वान नॊ नय ईश्वर
16 स तेषां निश्चयं जञात्वा कृतान्तं च निरीक्ष्यच
   पौराणां दृढभक्तिं च बाढम इत्य एव सॊ ऽबरवीत
17 एवं विनिश्चयं कृत्वा तस्मिन्न अहनि राघवः
   कॊसलेषु कुशं वीरम उत्तरेषु तथा लवम
18 अभिषिञ्चन महात्मानाव उभाव एव कुशीलवौ
   रथानां तु सहस्राणि तरीणि नागायुतानि च
19 दश चाश्वसहस्राणि एकैकस्य धनं ददौ
   बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ
20 अभिषिच्य तु तौ वीरौ परस्थाप्य सवपुरे तथा
   दूतान संप्रेषयाम आस शत्रुघ्नाय महात्मने


Next: Chapter 98