Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 91

 1 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ
  yudhājid gārgyasahitaṃ parāṃ prītim upāgamat
 2 sa niryayau janaughena mahatā kekayādhipaḥ
  tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ
 3 bharataś ca yudhājic ca sametau laghuvikramau
  gandharvanagaraṃ prāptau sabalau sapadānugau
 4 śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ
  yoddhukāmā mahāvīryā vinadantaḥ samantataḥ
 5 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
  saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ
 6 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam
  saṃvartaṃ nāma bharato gandharveṣv abhyayojayat
 7 te baddhāḥ kālapāśena saṃvartena vidāritāḥ
  kṣaṇenābhihatās tisras tatra koṭyo mahātmanā
 8 taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ
  nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām
 9 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ
  niveśayām āsa tadā samṛddhe dve purottame
  takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau
 10 gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ
   varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā
11 dhanaratnaughasaṃpūrṇo kānanair upaśobhite
   anyonyasaṃgharṣakṛte spardhayā guṇavistare
12 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ
   udyānayānaughavṛte suvibhaktāntarāpaṇe
13 ubhe puravare ramye vistarair upaśobhite
   gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ
14 śobhite śobhanīyaiś ca devāyatanavistaraiḥ
   niveśya pañcabhir varṣair bharato rāghavānujaḥ
   punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ
15 so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam
   rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ
16 śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam
   niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ
 1 शरुत्वा सेनापतिं पराप्तं भरतं केकयाधिपः
  युधाजिद गार्ग्यसहितं परां परीतिम उपागमत
 2 स निर्ययौ जनौघेन महता केकयाधिपः
  तवरमाणॊ ऽभिचक्राम गन्धर्वान देवरूपिणः
 3 भरतश च युधाजिच च समेतौ लघुविक्रमौ
  गन्धर्वनगरं पराप्तौ सबलौ सपदानुगौ
 4 शरुत्वा तु भरतं पराप्तं गन्धर्वास ते समागताः
  यॊद्धुकामा महावीर्या विनदन्तः समन्ततः
 5 ततः समभवद युद्धं तुमुलं लॊमहर्षणम
  सप्तरात्रं महाभीमं न चान्यतरयॊर जयः
 6 ततॊ रामानुजः करुद्धः कालस्यास्त्रं सुदारुणम
  संवर्तं नाम भरतॊ गन्धर्वेष्व अभ्ययॊजयत
 7 ते बद्धाः कालपाशेन संवर्तेन विदारिताः
  कषणेनाभिहतास तिस्रस तत्र कॊट्यॊ महात्मना
 8 तं घातं घॊरसंकाशं न समरन्ति दिवौकसः
  निमेषान्तरमात्रेण तादृशानां महात्मनाम
 9 हतेषु तेषु वीरेषु भरतः कैकयीसुतः
  निवेशयाम आस तदा समृद्धे दवे पुरॊत्तमे
  तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ
 10 गन्धर्वदेशॊ रुचिरॊ गान्धारविषयश च सः
   वर्षैः पञ्चभिर आकीर्णॊ विषयैर नागरैस तथा
11 धनरत्नौघसंपूर्णॊ काननैर उपशॊभिते
   अन्यॊन्यसंघर्षकृते सपर्धया गुणविस्तरे
12 उभे सुरुचिरप्रख्ये वयवहारैर अकल्मषैः
   उद्यानयानौघवृते सुविभक्तान्तरापणे
13 उभे पुरवरे रम्ये विस्तरैर उपशॊभिते
   गृहमुख्यैः सुरुचिरैर विमानैः समवर्णिभिः
14 शॊभिते शॊभनीयैश च देवायतनविस्तरैः
   निवेश्य पञ्चभिर वर्षैर भरतॊ राघवानुजः
   पुनर आयान महाबाहुर अयॊध्यां कैकयीसुतः
15 सॊ ऽभिवाद्य महात्मानं साक्षाद धर्मम इवापरम
   राघवं भरतः शरीमान बरह्माणम इव वासवः
16 शशंस च यथावृत्तं गन्धर्ववधम उत्तमम
   निवेशनं च देशस्य शरुत्वा परीतॊ ऽसय राघवः


Next: Chapter 92