Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 73

 1 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum
  upākrāmat saraḥ puṇyam apsarobhir niṣevitam
 2 tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām
  āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ
 3 asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ
  śākāni ca pavitrāṇi bhojanārtham akalpayat
 4 sa bhuktavān naraśreṣṭhas tad annam amṛtopamam
  prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat
 5 prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ
  ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ
 6 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam
  āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi
 7 dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ
  draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ
 8 tathā vadati kākutsthe vākyam adbhutadarśanam
  uvāca paramaprīto dharmanetras tapodhanaḥ
 9 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram
  pāvanaḥ sarvalokānāṃ tvam eva raghunandana
 10 muhūrtam api rāma tvāṃ ye nu paśyanti ke cana
   pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ
11 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi
   hatās te yamadaṇḍena sadyo nirayagāminaḥ
12 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam
   praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān
13 evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ
   abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam
14 abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān
   adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam
15 taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ
   apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ
16 svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite
   śaśī meghasamīpastho yathā jaladharāgame
17 tato 'rdhadivase prāpte pūjyamānas tatas tataḥ
   ayodhyāṃ prāpya kākutstho vimānād avarohata
18 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam
   kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ
19 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau
   mamāgamanam ākhyāya śabdāpaya ca māṃ ciram
 1 ऋषेर वचनम आज्ञाय रामः संध्याम उपासितुम
  उपाक्रामत सरः पुण्यम अप्सरॊभिर निषेवितम
 2 तत्रॊदकम उपस्पृष्श्य संध्याम अन्वास्य पश्चिमाम
  आश्रमं पराविशद रामः कुम्भयॊनेर महात्मनः
 3 अस्यागस्त्यॊ बहुगुणं फलमूलं तथौषधीः
  शाकानि च पवित्राणि भॊजनार्थम अकल्पयत
 4 स भुक्तवान नरश्रेष्ठस तद अन्नम अमृतॊपमम
  परीतश च परितुष्टश च तां रात्रिं समुपावसत
 5 परभाते काल्यम उत्थाय कृत्वाह्निकम अरिंदमः
  ऋषिं समभिचक्राम गमनाय रघूत्तमः
 6 अभिवाद्याब्रवीद रामॊ महर्षिं कुम्भसंभवम
  आपृच्छे तवां गमिष्यामि माम अनुज्ञातुम अर्हसि
 7 धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि दर्शनेन महात्मनः
  दरष्टुं चैवागमिष्यामि पावनार्थम इहात्मनः
 8 तथा वदति काकुत्स्थे वाक्यम अद्भुतदर्शनम
  उवाच परमप्रीतॊ धर्मनेत्रस तपॊधनः
 9 अत्यद्भुतम इदं वाक्यं तव राम शुभाक्षरम
  पावनः सर्वलॊकानां तवम एव रघुनन्दन
 10 मुहूर्तम अपि राम तवां ये नु पश्यन्ति के चन
   पाविताः सवर्गभूतास ते पूज्यन्ते दिवि दैवतैः
11 ये च तवां घॊरचक्षुर्भिर ईक्षन्ते पराणिनॊ भुवि
   हतास ते यमदण्डेन सद्यॊ निरयगामिनः
12 गच्छ चारिष्टम अव्यग्रः पन्थानम अकुतॊभयम
   परशाधि राज्यं धर्मेण गतिर हि जगतॊ भवान
13 एवम उक्तस तु मुनिना पराञ्जलिः पर्पग्रहॊ नृपः
   अभ्यवादयत पराज्ञस तम ऋषिं पुण्यशीलिनम
14 अभिवाद्य मुनिश्रेष्ठं तांश च सर्वांस तपॊधनान
   अध्यारॊहत तद अव्यग्रः पुष्पकं हेमभूषितम
15 तं परयान्तं मुनिगणा आशीर्वादैः समन्ततः
   अपूजयन महेन्द्राभं सहस्राक्षम इवामराः
16 सवस्थः स ददृशे रामः पुष्पके हेमभूषिते
   शशी मेघसमीपस्थॊ यथा जलधरागमे
17 ततॊ ऽरधदिवसे पराप्ते पूज्यमानस ततस ततः
   अयॊध्यां पराप्य काकुत्स्थॊ विमानाद अवरॊहत
18 ततॊ विसृज्य रुचिरं पुष्पकं कामगामिनम
   कक्ष्यान्तरविनिक्षिप्तं दवाःस्थं रामॊ ऽबरवीद वचः
19 लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ
   ममागमनम आख्याय शब्दापय च मां चिरम


Next: Chapter 74