Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 62

 1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ
  ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam
 2 diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ
  hataḥ puruṣaśārdūlavaraṃ varaya rāghava
 3 varadāḥ sma mahābāho sarva eva samāgatāḥ
  vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ
 4 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ
  pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān
 5 imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām
  niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ
 6 taṃ devāḥ prītamanaso bāḍham ity eva rāghavam
  bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ
 7 te tathoktvā mahātmāno divam āruruhus tadā
  śatrughno 'pi mahātejās tāṃ senāṃ samupānayat
 8 sā sena śīghram āgacchac chrutvā śatrughnaśāsanam
  niveśanaṃ ca śatrughnaḥ śāsanena samārabhat
 9 sā purī divyasaṃkāśā varṣe dvādaśame śubhā
  niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ
 10 kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ
   arogā vīrapuruṣā śatrughnabhujapālitā
11 ardhacandrapratīkāśā yamunātīraśobhitā
   śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ
12 yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā
   śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ
13 tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ
   nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat
14 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm
   rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe
 1 हते तु लवणे देवाः सेन्द्राः साग्निपुरॊगमाः
  ऊचुः सुमधुरां वाणीं शत्रुघ्नां शत्रुतापनम
 2 दिष्ट्या ते विजयॊ वत्स दिष्ट्य लवणराक्षसः
  हतः पुरुषशार्दूलवरं वरय राघव
 3 वरदाः सम महाबाहॊ सर्व एव समागताः
  विजयाकाङ्क्षिणस तुभ्यम अमॊघं दर्शनं हि नः
 4 देवानां भाषितं शरुत्वा शूरॊ मूर्ध्नि कृताञ्जलिः
  परत्युवाच महाबाहुः शत्रुघ्नः परयतात्मवान
 5 इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम
  निवेशं परप्नुयां शीघ्रम एष मे ऽसतु वरॊ मतः
 6 तं देवाः परीतमनसॊ बाढम इत्य एव राघवम
  भविष्यति पुरी रम्या शूरसेना न संशयः
 7 ते तथॊक्त्वा महात्मानॊ दिवम आरुरुहुस तदा
  शत्रुघ्नॊ ऽपि महातेजास तां सेनां समुपानयत
 8 सा सेन शीघ्रम आगच्छच छरुत्वा शत्रुघ्नशासनम
  निवेशनं च शत्रुघ्नः शासनेन समारभत
 9 सा पुरी दिव्यसंकाशा वर्षे दवादशमे शुभा
  निविष्टा शूरसेनानां विषयश चाकुतॊभयः
 10 कषेत्राणि सस्य युक्तानि काले वर्षति वासवः
   अरॊगा वीरपुरुषा शत्रुघ्नभुजपालिता
11 अर्धचन्द्रप्रतीकाशा यमुनातीरशॊभिता
   शॊभिता गृहमुख्यैश च शॊभिता चत्वरापणैः
12 यच च तेन महच छून्यं लवणेन कृतं पुरा
   शॊभयाम आस तद वीरॊ नानापण्यसमृद्धिभिः
13 तां समृद्धां समृद्धार्थः शत्रुघ्नॊ भरतानुजः
   निरीक्ष्य परमप्रीतः परं हर्षम उपागमत
14 तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम
   रामपादौ निरीक्षेयं वर्षे दवादशमे शुभे


Next: Chapter 63