Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 59

 1 atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam
  papraccha cyavanaṃ vipraṃ lavaṇasya balābalam
 2 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ
  anena śūlamukhena dvandvayuddham upāgatāḥ
 3 tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ
  pratyuvāca mahātejāś cyavano raghunandanam
 4 asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha
  ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me
 5 ayodhyāyāṃ purā rājā yuvanāśvasuto balī
  māndhatā iti vikhyātas triṣu lokeṣu vīryavān
 6 sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ
  suralokam atho jetum udyogam akaron nṛpaḥ
 7 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām
  māndhātari kṛtodyoge devalokajigīṣayā
 8 ardhāsanena śakrasya rājyārdhena ca pārthivaḥ
  vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata
 9 tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ
  sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam
 10 rājā tvaṃ mānuṣaṃ loke na tāvat puruṣarṣabha
   akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi
11 yadi vīra samagrā te medinī nikhilā vaśe
   devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ
12 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt
   kva me śakrapratihataṃ śāsanaṃ pṛthivītale
13 tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ
   madhuputro madhuvane nājñāṃ te kurute 'nagha
14 tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam
   vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha
15 āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ
   punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ
16 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ
   ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ
17 sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ
   dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ
18 sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam
   vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ
19 cirāyamāṇe dūte tu rājā krodhasamanvitaḥ
   ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ
20 tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā
   vadhāya sānubandhasya mumocāyudham uttamam
21 tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam
   bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam
22 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ
   śūlasya ca balaṃ vīra aprameyam anuttamam
23 śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ
   agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava
 1 अथ रात्र्यां परवृत्तायां शत्रुघ्नॊ भृगुनन्दनम
  पप्रच्छ चयवनं विप्रं लवणस्य बलाबलम
 2 शूलस्य च बलं बरह्मन के च पूर्वं निपातिताः
  अनेन शूलमुखेन दवन्द्वयुद्धम उपागताः
 3 तस्य तद्भाषितं शरुत्वा शत्रुघ्नस्य महात्मनः
  परत्युवाच महातेजाश चयवनॊ रघुनन्दनम
 4 असंख्येयानि कर्माणि यान्य अस्य पुरुषर्षभ
  इक्ष्वाकुवंशप्रभवे यद वृत्तं तच छृणुष्व मे
 5 अयॊध्यायां पुरा राजा युवनाश्वसुतॊ बली
  मान्धता इति विख्यातस तरिषु लॊकेषु वीर्यवान
 6 स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः
  सुरलॊकम अथॊ जेतुम उद्यॊगम अकरॊन नृपः
 7 इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम
  मान्धातरि कृतॊद्यॊगे देवलॊकजिगीषया
 8 अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः
  वन्द्यमानः सुरगणैः परतिज्ञाम अध्यरॊहत
 9 तस्य पापम अभिप्रायं विदित्वा पाकशासनः
  सान्त्वपूर्वम इदं वाक्यम उवाच युवनाश्वजम
 10 राजा तवं मानुषं लॊके न तावत पुरुषर्षभ
   अकृत्वा पृथिवीं वश्यां देवराज्यम इहेच्छसि
11 यदि वीर समग्रा ते मेदिनी निखिला वशे
   देवराज्यं कुरुष्वेह सभृत्यबलवाहनः
12 इन्द्रम एवं बरुवाणं तु मान्धाता वाक्यम अब्रवीत
   कव मे शक्रप्रतिहतं शासनं पृथिवीतले
13 तम उवाच सहस्राक्षॊ लवणॊ नाम राक्षसः
   मधुपुत्रॊ मधुवने नाज्ञां ते कुरुते ऽनघ
14 तच छरुत्वा विप्रियं घॊरं सहस्राक्षेण भाषितम
   वरीडितॊ ऽवाङ्मुखॊ राजा वयाहर्तुं न शशाक ह
15 आमन्त्र्य तु सहस्राक्षं हरिया किं चिद अवाङ्मुखः
   पुनर एवागमच छरीमान इमं लॊकं नरेश्वरः
16 स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः
   आजगाम मधॊः पुत्रं वशे कर्तुम अनिन्दितः
17 स काङ्क्षमाणॊ लवणं युद्धाय पुरुषर्षभः
   दूतं संप्रेषयाम आस सकाशं लवणस्य सः
18 स गत्वा विप्रियाण्य आह बहूनि मधुनः सुतम
   वदन्तम एवं तं दूतं भक्षयाम आस राक्षसः
19 चिरायमाणे दूते तु राजा करॊधसमन्वितः
   अर्दयाम आस तद रक्षः शरवृष्ट्या समन्ततः
20 ततः परहस्य लवणः शूलं जग्राह पाणिना
   वधाय सानुबन्धस्य मुमॊचायुधम उत्तमम
21 तच छूलं दीप्यमानं तु सभृत्यबलवाहनम
   भस्मीकृत्य नृपं भूयॊ लवणस्यागमत करम
22 एवं स राजा सुमहान हतः सबलवाहनः
   शूलस्य च बलं वीर अप्रमेयम अनुत्तमम
23 शवः परभाते तु लवणं वधिष्यसि न संशयः
   अगृहीतायुधं कषिप्रं धरुवॊ हि विजयस तव


Next: Chapter 60