Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 55

 1 evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ
  śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha
 2 avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha
  tava caiva mahābhāga śāsanaṃ duratikramam
  ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha
 3 evam ukte tu śūreṇa śatrughnena mahātmanā
  uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā
 4 saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ
  adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam
 5 purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā
  mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā
 6 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ
  abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ
  praviṣṭā rājabhavanaṃ puraṃdara gṛhopamam
 7 tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ
  saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca
 8 tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ
  uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan
 9 ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ
  anena lavaṇaṃ saumya hantāsi raghunandana
 10 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave
   svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ
11 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ
   sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ
   madhukauṭabhayor vīra vighāte vartamānayoḥ
12 sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi
   anena śaramukhyena tato lokāṃś cakāra saḥ
13 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā
   mukhaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti
14 yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā
   dattaṃ śatruvināśāya madhor āyudham uttamam
15 tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ
   diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ
16 yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet
   tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam
17 sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam
   apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ
18 apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha
   āhvayethā mahābāho tato hantāsi rākṣasaṃ
19 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati
   yadi tv evaṃ kṛte vīra vināśam upayāsyati
20 etat te sarvam ākhyātaṃ śūlasya ca viparyayam
   śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam
 1 एवम उक्तस तु रामेण परां वरीडाम उपागतः
  शत्रुघ्नॊ वीर्यसंपन्नॊ मन्दं मन्दम उवाच ह
 2 अवश्यं करणीयं च शासनं पुरुषर्षभ
  तव चैव महाभाग शासनं दुरतिक्रमम
  अयं कामकरॊ राजंस तवास्मि पुरुषर्षभ
 3 एवम उक्ते तु शूरेण शत्रुघ्नेन महात्मना
  उवाच रामः संहृष्टॊ लक्ष्मणं भरतं तथा
 4 संभारान अभिषेकस्य आनयध्वं समाहिताः
  अद्यैव पुरुषव्याघ्रम अभिषेक्ष्यामि दुर्जयम
 5 पुरॊधसं च काकुत्स्थौ नैगमान ऋत्विजस तथा
  मन्त्रिणश चैव मे सर्वान आनयध्वं ममाज्ञया
 6 राज्ञः शासनम आज्ञाय तथाकुर्वन महारथः
  अभिषेकसमारम्भं पुरस्कृत्य पुरॊधसं
  परविष्टा राजभवनं पुरंदर गृहॊपमम
 7 ततॊ ऽभिषेकॊ ववृधे शत्रुघ्नस्य महात्मनः
  संप्रहर्षकरः शरीमान राघवस्य पुरस्य च
 8 ततॊ ऽभिषिक्तं शत्रुघ्नम अङ्कम आरॊप्य राघवः
  उवाच मधुरां वाणीं तेजस तस्याभिपूरयन
 9 अयं शरस तव अमॊघस ते दिव्यः परपुरंजयः
  अनेन लवणं सौम्य हन्तासि रघुनन्दन
 10 सृष्टः शरॊ ऽयं काकुत्स्थ यदा शेते महार्णवे
   सवयम्भूर अजितॊ देवॊ यं नापश्यन सुरासुराः
11 अदृश्यः सर्वभूतानां तेनायं हि शरॊत्तमः
   सृष्टः करॊधाभिभूतेन विनाशार्थं दुरात्मनॊः
   मधुकौटभयॊर वीर विघाते वर्तमानयॊः
12 सरष्टुकामेन लॊकांस तरींस तौ चानेन हतौ युधि
   अनेन शरमुख्येन ततॊ लॊकांश चकार सः
13 नायं मया शरः पूर्वं रावणस्य वधार्थिना
   मुखः शत्रुघ्न भूतानां महांस तरासॊ भवेद इति
14 यच च तस्य महच छूलं तर्यम्बकेण महात्मना
   दत्तं शत्रुविनाशाय मधॊर आयुधम उत्तमम
15 तत संनिक्षिप्य भवने पूज्यमानं पुनः पुनः
   दिशः सर्वाः समालॊक्य पराप्नॊत्य आहारम आत्मनः
16 यदा तु युद्धम आकाङ्क्षन कश चिद एनं समाह्वयेत
   तदा शूलं गृहीत्वा तद भस्म रक्षः करॊति तम
17 स तवं पुरुषशार्दूल तम आयुधविवर्जितम
   अप्रविष्टपुरं पूर्वं दवारि तिष्ठ धृतायुधः
18 अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ
   आह्वयेथा महाबाहॊ ततॊ हन्तासि राक्षसं
19 अन्यथा करियमाणे तु अवध्यः स भविष्यति
   यदि तव एवं कृते वीर विनाशम उपयास्यति
20 एतत ते सर्वम आख्यातं शूलस्य च विपर्ययम
   शरीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम


Next: Chapter 56