Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 52

 1 tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt
  ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ
 2 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ
  darśanaṃ te mahārāja codayanti kṛtatvarāḥ
  prīyamāṇā naravyāghra yamunātīravāsinaḥ
 3 tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit
  praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ
 4 rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ
  praveśayām āsa tatas tāpasān saṃmatān bahūn
 5 śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā
  praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām
 6 te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam
  gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu
 7 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ
  tīrthodakāni sarvāṇi phalāni vividhāni ca
 8 uvāca ca mahābāhuḥ sarvān eva mahāmunīn
  imāny āsanamukhyāni yathārham upaviśyatām
 9 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ
  bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te
 10 upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ
   prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt
11 kim āgamanakaryaṃ vaḥ kiṃ karomi tapodhanāḥ
   ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham
12 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam
   sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ
13 tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt
   ṛṣīṇām ugratapasāṃ yamunātīravāsinām
14 ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ
   upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ
15 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ
   kāryagauravam aśrutvā pratijñāṃ nābhyarocayan
16 tvayā punar brāhmaṇa gauravād iyaṃ; kṛtvā pratijñā hy anavekṣya kāraṇam
   kuruṣva kartā hy asi nātra saṃśayo; mahābhayāt trātum ṛṣīṃs tvam arhasi
 1 ततः सुमन्त्रस तव आगम्य राघवं वाक्यम अब्रवीत
  एते निवारिता राजन दवारि तिष्ठन्ति तापसाः
 2 भार्गवं चयवनं नाम पुरस्कृत्य महर्षयः
  दर्शनं ते महाराज चॊदयन्ति कृतत्वराः
  परीयमाणा नरव्याघ्र यमुनातीरवासिनः
 3 तस्य तद्वचनं शरुत्वा रामः परॊवाच धर्मवित
  परवेश्यन्तां महात्मानॊ भार्गवप्रमुखा दविजाः
 4 राज्ञस तव आज्ञां पुरस्कृत्य दवाःस्थॊ मूर्ध्नि कृताञ्जलिः
  परवेशयाम आस ततस तापसान संमतान बहून
 5 शतं समधिकं तत्र दीप्यमानं सवतेजसा
  परविष्टं राजभवनं तापसानां महात्मनाम
 6 ते दविजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतम
  गृहीत्वा फलमूलं च रामस्याभ्याहरन बहु
 7 परतिगृह्य तु तत सर्वं रामः परीतिपुरस्कृतः
  तीर्थॊदकानि सर्वाणि फलानि विविधानि च
 8 उवाच च महाबाहुः सर्वान एव महामुनीन
  इमान्य आसनमुख्यानि यथार्हम उपविश्यताम
 9 रामस्य भाषितं शरुत्वा सर्व एव महर्षयः
  बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते
 10 उपविष्टान ऋषींस तत्र दृष्ट्वा परपुरंजयः
   परयतः पराञ्जलिर भूत्वा राघवॊ वाक्यम अब्रवीत
11 किम आगमनकर्यं वः किं करॊमि तपॊधनाः
   आज्ञाप्यॊ ऽहं महर्षीणां सर्वकामकरः सुखम
12 इदं राज्यं च सकलं जीवितं च हृदि सथितम
   सर्वम एतद दविजार्थं मे सत्यम एतद बरवीमि वः
13 तस्य तद्वचनं शरुत्वा साधुवादॊ महान अभूत
   ऋषीणाम उग्रतपसां यमुनातीरवासिनाम
14 ऊचुश च ते महात्मानॊ हर्षेण महतान्विताः
   उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः
15 बहवः पार्थिवा राजन्न अतिक्रान्ता महाबलाः
   कार्यगौरवम अश्रुत्वा परतिज्ञां नाभ्यरॊचयन
16 तवया पुनर बराह्मण गौरवाद इयं; कृत्वा परतिज्ञा हय अनवेक्ष्य कारणम
   कुरुष्व कर्ता हय असि नात्र संशयॊ; महाभयात तरातुम ऋषींस तवम अर्हसि


Next: Chapter 53