Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 36

 1 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ
  śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ
 2 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ
  pādayor nyapatad vāyus tisro' vasthāya vedhase
 3 taṃ tu vedavidādyas tu lambābharaṇaśobhinā
  vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān
 4 spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā
  jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān
 5 prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā
  cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā
 6 marudrogavinirmuktāḥ prajā vai muditābhavan
  śītavātavinirmuktāḥ padminya iva sāmbujāḥ
 7 tatas triyugmas trikakut tridhāmā tridaśārcitaḥ
  uvāca devatā brahmā mārutapriyakāmyayā
 8 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ
  jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām
 9 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati
  dadatāsya varān sarve mārutasyāsya tuṣṭidān
 10 tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ
   kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt
11 matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ
   nāmnaiṣa kapiśārdūlo bhavitā hanumān iti
12 aham evāsya dāsyāmi paramaṃ varam uttamam
   ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati
13 mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ
   tejaso 'sya madīyasya dadāmi śatikāṃ kalām
14 yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati
   tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati
15 varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati
   varṣāyutaśatenāpi matpāśād udakād api
16 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ
   diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge
17 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati
   ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ
18 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati
   ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ
19 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati
   dīrghāayuś ca mahātmā ca iti brahmābravīd vacaḥ
20 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum
   śilpinā pravaraḥ prāha varam asya mahāmatiḥ
21 vinirmitāni devānām āyudhānīha yāni tu
   teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati
22 tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam akaṃkṛtam
   caturmukhas tuṣṭamukho vāyum āha jagadguruḥ
23 amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ
   ajeyo bhavitā te 'tra putro mārutamārutiḥ
24 rāvaṇotsādanārthāni rāmaprītikarāṇi ca
   romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge
25 evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha
   yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ
26 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat
   añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ
27 prāpya rāma varān eṣa varadānabalānvitaḥ
   balenātmani saṃsthena so 'pūryata yathārṇavaḥ
28 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ
   āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ
29 srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān
   bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam
30 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam
   jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ
31 yadā keṣariṇā tv eṣa vāyunā sāñjanena ca
   pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ
32 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ
   śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ
33 bādhase yat samāśritya balam asmān plavaṃgama
   tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ
34 tatas tu hṛtatejaujā maharṣivacanaujasā
   eṣo śramāṇi nānyeti mṛdubhāvagataś caran
35 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā
   sarvavānararājāsīt tejasā iva bhāskaraḥ
36 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ
   tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ
37 tasminn astamite vālī mantribhir mantrakovidaiḥ
   pitrye pade kṛto rājā sugrīvo vālinaḥ pade
38 sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam
   ahāryaṃ sakhyam abhavad anilasya yathāgninā
39 eṣa śāpavaśād eva na vedabalam ātmanaḥ
   vālisugrīvayor vairaṃ yadā rāmasamutthitam
40 na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā
   vedayāno na ca hy eṣa balam ātmani mārutiḥ
41 parākramotsāha matipratāpaiḥ; sauśīlyamādhuryanayānayaiś ca
   gāmbhīryacāturyasuvīryadhairyair; hanūmataḥ ko 'py adhiko 'sti loke
42 asau purā vyākaraṇaṃ grahīṣyan; sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ
   udyadgirer astagiriṃ jagāma; granthaṃ mahad dhārayad aprameyaḥ
43 pravīvivikṣor iva sāgarasya; lokān didhakṣor iva pāvakasya
   lokakṣayeṣv eva yathāntakasya; hanūmataḥ sthāsyati kaḥ purastāt
44 eṣo 'pi cānye ca mahākapīndrāḥ; sugrīvamaindadvividāḥ sanīlāḥ
   satāratāreyanalāḥ sarambhās; tvatkāraṇād rāma surair hi sṛṣṭāḥ
45 tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi
   hanūmato bālabhāve karmaitat kathitaṃ mayā
46 dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam
   evam uktvā gatāḥ sarve ṛṣayas te yathāgatam
 1 ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः
  शिशुकं तं समादाय उत्तस्थौ धातुर अग्रतः
 2 चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः
  पादयॊर नयपतद वायुस तिस्रॊऽ वस्थाय वेधसे
 3 तं तु वेदविदाद्यस तु लम्बाभरणशॊभिना
  वायुम उत्थाप्य हस्तेन शिशुं तं परिमृष्टवान
 4 सपृष्टमात्रस ततः सॊ ऽथ सलीलं पद्मजन्मना
  जलसिक्तं यथा सस्यं पुनर जीवितम आप्तवान
 5 पराणवन्तम इमं दृष्ट्वा पराणॊ गन्धवहॊ मुदा
  चचार सर्वभूतेषु संनिरुद्धं यथापुरा
 6 मरुद्रॊगविनिर्मुक्ताः परजा वै मुदिताभवन
  शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः
 7 ततस तरियुग्मस तरिककुत तरिधामा तरिदशार्चितः
  उवाच देवता बरह्मा मारुतप्रियकाम्यया
 8 भॊ महेन्द्राग्निवरुणधनेश्वरमहेश्वराः
  जानताम अपि तत सर्वं हितं वक्ष्यामि शरूयताम
 9 अनेन शिशुना कार्यं कर्तव्यं वॊ भविष्यति
  ददतास्य वरान सर्वे मारुतस्यास्य तुष्टिदान
 10 ततः सहस्रनयनः परीतिरक्तः शुभाननः
   कुशे शयमयीं मालां समुत्क्षिप्येदम अब्रवीत
11 मत्करॊत्सृष्टवज्रेण हनुर अस्य यथा कषतः
   नाम्नैष कपिशार्दूलॊ भविता हनुमान इति
12 अहम एवास्य दास्यामि परमं वरम उत्तमम
   अतः परभृति वज्रस्य ममावध्यॊ भविष्यति
13 मार्ताण्डस तव अब्रवीत तत्र भगवांस तिमिरापहः
   तेजसॊ ऽसय मदीयस्य ददामि शतिकां कलाम
14 यदा तु शास्त्राण्य अध्येतुं शक्तिर अस्य भविष्यति
   तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति
15 वरुणश च वरं परादान नास्य मृत्युर भविष्यति
   वर्षायुतशतेनापि मत्पाशाद उदकाद अपि
16 यमॊ ऽपि दण्डावध्यत्वम अरॊगत्वं च नित्यशः
   दिशते ऽसय वरं तुष्ट अविषादं च संयुगे
17 गदेयं मामिका नैनं संयुगेषु वधिष्यति
   इत्य एवं वरदः पराह तदा हय एकाक्षिपिङ्गलः
18 मत्तॊ मदायुधानां च न वध्यॊ ऽयं भविष्यति
   इत्य एवं शंकरेणापि दत्तॊ ऽसय परमॊ वरः
19 सर्वेषां बरह्मदण्डानाम अवध्यॊ ऽयं भविष्यति
   दीर्घायुश च महात्मा च इति बरह्माब्रवीद वचः
20 विश्वकर्मा तु दृष्ट्वैनं बालसूर्यॊपमं शिशुम
   शिल्पिना परवरः पराह वरम अस्य महामतिः
21 विनिर्मितानि देवानाम आयुधानीह यानि तु
   तेषां संग्रामकाले तु अवध्यॊ ऽयं भविष्यति
22 ततः सुराणां तु वरैर दृष्ट्वा हय एनम अकंकृतम
   चतुर्मुखस तुष्टमुखॊ वायुम आह जगद्गुरुः
23 अमित्राणां भयकरॊ मित्राणाम अभयंकरः
   अजेयॊ भविता ते ऽतर पुत्रॊ मारुतमारुतिः
24 रावणॊत्सादनार्थानि रामप्रीतिकराणि च
   रॊमहर्षकराण्य एष कर्ता कर्माणि संयुगे
25 एवम उक्त्वा तम आमन्त्र्य मारुतं ते ऽमरैः सह
   यथागतं ययुः सर्वे पितामहपुरॊगमाः
26 सॊ ऽपि गन्धवहः पुत्रं परगृह्य गृहम आनयत
   अञ्जनायास्तम आख्याय वरं दत्तं विनिःसृतः
27 पराप्य राम वरान एष वरदानबलान्वितः
   बलेनात्मनि संस्थेन सॊ ऽपूर्यत यथार्णवः
28 बलेनापूर्यमाणॊ हि एष वानरपुंगवः
   आश्रमेषु महर्षीणाम अपराध्यति निर्भयः
29 सरुग्भाण्डान अग्निहॊत्रं च वल्कलानां च संचयान
   भग्नविच्छिन्नविध्वस्तान सुशान्तानां करॊत्य अयम
30 सर्वेषां बरह्मदण्डानाम अवध्यं बरह्मणा कृतम
   जानन्त ऋषयस तं वै कषमन्ते तस्य नित्यशः
31 यदा केषरिणा तव एष वायुना साञ्जनेन च
   परतिषिद्धॊ ऽपि मर्यादां लङ्घयत्य एव वानरः
32 ततॊ महर्षयः करुद्धा भृग्वङ्गिरसवंशजाः
   शेपुर एनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः
33 बाधसे यत समाश्रित्य बलम अस्मान पलवंगम
   तद दीर्घकालं वेत्तासि नास्माकं शापमॊहितः
34 ततस तु हृततेजौजा महर्षिवचनौजसा
   एषॊ शरमाणि नान्येति मृदुभावगतश चरन
35 अथ ऋक्षरजा नाम वालिसुग्रीवयॊः पिता
   सर्ववानरराजासीत तेजसा इव भास्करः
36 स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः
   ततस तवर्क्षरजा नाम कालधर्मेण संगतः
37 तस्मिन्न अस्तमिते वाली मन्त्रिभिर मन्त्रकॊविदैः
   पित्र्ये पदे कृतॊ राजा सुग्रीवॊ वालिनः पदे
38 सुग्रीवेण समं तव अस्य अद्वैधं छिद्रवर्जितम
   अहार्यं सख्यम अभवद अनिलस्य यथाग्निना
39 एष शापवशाद एव न वेदबलम आत्मनः
   वालिसुग्रीवयॊर वैरं यदा रामसमुत्थितम
40 न हय एष राम सुग्रीवॊ भराम्यमाणॊ ऽपि वालिना
   वेदयानॊ न च हय एष बलम आत्मनि मारुतिः
41 पराक्रमॊत्साह मतिप्रतापैः; सौशील्यमाधुर्यनयानयैश च
   गाम्भीर्यचातुर्यसुवीर्यधैर्यैर; हनूमतः कॊ ऽपय अधिकॊ ऽसति लॊके
42 असौ पुरा वयाकरणं गरहीष्यन; सूर्यॊन्मुखः पृष्ठगमः कपीन्द्रः
   उद्यद्गिरेर अस्तगिरिं जगाम; गरन्थं महद धारयद अप्रमेयः
43 परवीविविक्षॊर इव सागरस्य; लॊकान दिधक्षॊर इव पावकस्य
   लॊकक्षयेष्व एव यथान्तकस्य; हनूमतः सथास्यति कः पुरस्तात
44 एषॊ ऽपि चान्ये च महाकपीन्द्राः; सुग्रीवमैन्दद्विविदाः सनीलाः
   सतारतारेयनलाः सरम्भास; तवत्कारणाद राम सुरैर हि सृष्टाः
45 तद एतत कथितं सर्वं यन मां तवं परिपृच्छसि
   हनूमतॊ बालभावे कर्मैतत कथितं मया
46 दृष्टः संभाषितश चासि राम गच्छमहे वयम
   एवम उक्त्वा गताः सर्वे ऋषयस ते यथागतम


Next: Chapter 37