Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 28

 1 sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam
  vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ
 2 tataḥ sa balavān kruddho rāvaṇasya suto yudhi
  nivartya rākṣasān sarvān meghanādo vyatiṣṭhata
 3 sa rathenāgnivarṇena kāmagena mahārathaḥ
  abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan
 4 tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ
  vidudruvur diśaḥ sarvā devās tasya ca darśanāt
 5 na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ
  sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata
 6 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati
  eṣa gacchati me putro yuddhārtham aparājitaḥ
 7 tataḥ śakrasuto devo jayanta iti viśrutaḥ
  rathenādbhutakalpena saṃgrāmam abhivartata
 8 tatas te tridaśāḥ sarve parivārya śacīsutam
  rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitaḥ
 9 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarākṣasām
  kṛte mahendraputrasya rākṣasendrasutasya ca
 10 tato mātaliputre tu gomukhe rākṣasātmajaḥ
   sārathau pātayām āsa śarān kāñcanabhūṣaṇān
11 śacīsutas tv api tathā jayantas tasya sārathim
   taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire
12 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ
   rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat
13 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca
   śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān
   sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ
14 tataḥ pravyathito lokāḥ saṃjajñe ca tamo mahat
   tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ
15 tatas tad daivatabalaṃ samantāt taṃ śacīsutam
   bahuprakāram asvasthaṃ tatra tatra sma dhāvati
16 nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā
   tatra tatra viparyastaṃ samantāt paridhāvitam
17 etasminn antare śūraḥ pulomā nāma vīryavān
   daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ
18 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim
   mātāmaho 'ryakas tasya paulomī yena sā śacī
19 praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam
   vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ
20 rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ
   abhyadhāvata devāṃs tān mumoca ca mahāsvanam
21 dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam
   mātaliṃ prāha devendro rathaḥ samupanīyatām
22 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ
   upasthito mātalinā vāhyamānā manojavaḥ
23 tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ
   agrato vāyucapālā gacchanto vyanadaṃs tadā
24 nānāvādyāni vādyanta sutayaś ca samāhitāḥ
   nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam
25 rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ
   vṛto nānāpraharaṇair niryayau tridaśādhipaḥ
26 nirgacchatas tu śakrasya paruṣaṃ pavano vavau
   bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire
27 etasminn antare śūro daśagrīvaḥ pratāpavān
   āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā
28 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ
   yeṣāṃ niśvāsavātena pradīptam iva saṃyugam
29 daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ
   samarābhimukho divyo mahendram abhivartata
30 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ
   so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat
31 tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha
   śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge
32 kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ
   nājñāyata tadā yuddhe saha kenāpy ayudhyata
33 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ
   yena kenaiva saṃrabdhas tāḍayām āsa vai surān
34 tato rudrair mahābhāgaiḥ sahādityair niśācaraiḥ
   prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram
35 tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ
   raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
36 ke cid vinihatāḥ śastrair veṣṭanti sma mahītale
   vāhaneṣv avasaktāś ca sthitā evāpare raṇe
37 rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā
   śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā
38 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ
   devais tu śastrasaṃviddhā mamrire ca niśācarāḥ
39 citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ
   nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale
40 śoṇitodaka niṣyandākaṅkagṛdhrasamākulā
   pravṛttā saṃyugamukhe śastragrāhavatī nadī
41 etasminn antare kruddho daśagrīvaḥ pratāpavān
   nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam
42 sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram
   tridaśān samare nighnañ śakram evābhyavartata
43 tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam
   yasya visphāraghoṣeṇa svananti sma diśo daśa
44 tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani
   nipātayām āsa śarān pāvakādityavarcasaḥ
45 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ
   śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat
46 prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ
   nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam
 1 सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम
  विद्रुतं चापि सवं सैन्यं लक्षयित्वार्दितं शरैः
 2 ततः स बलवान करुद्धॊ रावणस्य सुतॊ युधि
  निवर्त्य राक्षसान सर्वान मेघनादॊ वयतिष्ठत
 3 स रथेनाग्निवर्णेन कामगेन महारथः
  अभिदुद्राव सेनां तां वनान्य अग्निर इव जवलन
 4 ततः परविशतस तस्य विविधायुधधारिणः
  विदुद्रुवुर दिशः सर्वा देवास तस्य च दर्शनात
 5 न तत्रावस्थितः कश चिद रणे तस्य युयुत्सतः
  सर्वान आविध्य वित्रस्तान दृष्ट्वा शक्रॊ ऽभयभाषत
 6 न भेतव्यं न गन्तव्यं निवर्तध्वं रणं परति
  एष गच्छति मे पुत्रॊ युद्धार्थम अपराजितः
 7 ततः शक्रसुतॊ देवॊ जयन्त इति विश्रुतः
  रथेनाद्भुतकल्पेन संग्रामम अभिवर्तत
 8 ततस ते तरिदशाः सर्वे परिवार्य शचीसुतम
  रावणस्य सुतं युद्धे समासाद्य वयवस्थितः
 9 तेषां युद्धं महद अभूत सदृशं देवराक्षसाम
  कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च
 10 ततॊ मातलिपुत्रे तु गॊमुखे राक्षसात्मजः
   सारथौ पातयाम आस शरान काञ्चनभूषणान
11 शचीसुतस तव अपि तथा जयन्तस तस्य सारथिम
   तं चैव रावणिं करुद्धः परत्यविध्यद रणाजिरे
12 ततः करुद्धॊ महातेजा रक्षॊ विस्फारितेक्षणः
   रावणिः शक्रपुत्रं तं शरवर्षैर अवाकिरत
13 ततः परगृह्य शस्त्राणि सारवन्ति महान्ति च
   शतघ्नीस तॊमरान परासान गदाखड्गपरश्वधान
   सुमहान्त्य अद्रिशृङ्गाणि पातयाम आस रावणिः
14 ततः परव्यथितॊ लॊकाः संजज्ञे च तमॊ महत
   तस्य रावणपुत्रस्य तदा शत्रून अभिघ्नतः
15 ततस तद दैवतबलं समन्तात तं शचीसुतम
   बहुप्रकारम अस्वस्थं तत्र तत्र सम धावति
16 नाभ्यजानंस तदान्यॊन्यं शत्रून वा दैवतानि वा
   तत्र तत्र विपर्यस्तं समन्तात परिधावितम
17 एतस्मिन्न अन्तरे शूरः पुलॊमा नाम वीर्यवान
   दैतेयस तेन संगृह्य शचीपुत्रॊ ऽपवाहितः
18 गृहीत्वा तं तु नप्तारं परविष्टः स महॊदधिम
   मातामहॊ ऽरयकस तस्य पौलॊमी येन सा शची
19 परणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम
   वयथिताश चाप्रहृष्टाश च समन्ताद विप्रदुद्रुवुः
20 रावणिस तव अथ संहृष्टॊ बलैः परिवृतः सवकैः
   अभ्यधावत देवांस तान मुमॊच च महास्वनम
21 दृष्ट्वा परणाशं पुत्रस्य रावणेश चापि विक्रमम
   मातलिं पराह देवेन्द्रॊ रथः समुपनीयताम
22 स तु दिव्यॊ महाभीमः सज्ज एव महारथः
   उपस्थितॊ मातलिना वाह्यमाना मनॊजवः
23 ततॊ मेघा रथे तस्मिंस तडिद्वन्तॊ महास्वनाः
   अग्रतॊ वायुचपाला गच्छन्तॊ वयनदंस तदा
24 नानावाद्यानि वाद्यन्त सुतयश च समाहिताः
   ननृतुश चाप्सरःसंघाः परयाते वासवे रणम
25 रुद्रैर वसुभिर आदित्यैः साध्यैश च समरुद्गणैः
   वृतॊ नानाप्रहरणैर निर्ययौ तरिदशाधिपः
26 निर्गच्छतस तु शक्रस्य परुषं पवनॊ ववौ
   भास्करॊ निष्प्रभश चासीन महॊल्काश च परपेदिरे
27 एतस्मिन्न अन्तरे शूरॊ दशग्रीवः परतापवान
   आरुरॊह रथं दिव्यं निर्मितं विश्वकर्मणा
28 पन्नगैः सुमहाकायैर वेष्टितं लॊमहर्षणैः
   येषां निश्वासवातेन परदीप्तम इव संयुगम
29 दैत्यैर निशाचरैः शूरै रथः संपरिवारितः
   समराभिमुखॊ दिव्यॊ महेन्द्रम अभिवर्तत
30 पुत्रं तं वारयित्वासौ सवयम एव वयवस्थितः
   सॊ ऽपि युद्धाद विनिष्क्रम्य रावणिः समुपाविशत
31 ततॊ युद्धं परवृत्तं तु सुराणां राक्षसैः सह
   शस्त्राभिवर्षणं घॊरं मेघानाम इव संयुगे
32 कुम्भकर्णस तु दुष्टात्मा नानाप्रहरणॊद्यतः
   नाज्ञायत तदा युद्धे सह केनाप्य अयुध्यत
33 दन्तैर भुजाभ्यां पद्भ्यां च शक्तितॊमरसायकैः
   येन केनैव संरब्धस ताडयाम आस वै सुरान
34 ततॊ रुद्रैर महाभागैः सहादित्यैर निशाचरैः
   परयुद्धस तैश च संग्रामे कृत्तः शस्त्रैर निरन्तरम
35 ततस तद राक्षसं सैन्यं तरिदशैः समरुद्गणैः
   रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः
36 के चिद विनिहताः शस्त्रैर वेष्टन्ति सम महीतले
   वाहनेष्व अवसक्ताश च सथिता एवापरे रणे
37 रथान नागान खरान उष्ट्रान पन्नगांस तुरगांस तथा
   शिंशुमारान वराहांश च पिशाचवदनांस तथा
38 तान समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिद उच्छ्रिताः
   देवैस तु शस्त्रसंविद्धा मम्रिरे च निशाचराः
39 चित्रकर्म इवाभाति स तेषां रणसंप्लवः
   निहतानां परमत्तानां राक्षसानां महीतले
40 शॊणितॊदक निष्यन्दाकङ्कगृध्रसमाकुला
   परवृत्ता संयुगमुखे शस्त्रग्राहवती नदी
41 एतस्मिन्न अन्तरे करुद्धॊ दशग्रीवः परतापवान
   निरीक्ष्य तद बलं सर्वं दैवतैर विनिपातितम
42 स तं परतिविगाह्याशु परवृद्धं सैन्यसागरम
   तरिदशान समरे निघ्नञ शक्रम एवाभ्यवर्तत
43 ततः शक्रॊ महच चापं विस्फार्य सुमहास्वनम
   यस्य विस्फारघॊषेण सवनन्ति सम दिशॊ दश
44 तद विकृष्य महच चापम इन्द्रॊ रावणमूर्धनि
   निपातयाम आस शरान पावकादित्यवर्चसः
45 तथैव च महाबाहुर दशग्रीवॊ वयवस्थितः
   शक्रं कार्मुकविभ्रष्टैः शरवर्षैर अवाकिरत
46 परयुध्यतॊर अथ तयॊर बाणवर्षैः समन्ततः
   नाज्ञायत तदा किं चित सर्वं हि तमसा वृतम


Next: Chapter 29