Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 25

 1 sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat
  bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat
 2 tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat
  mahātmā rākṣasendras tat praviveśa sahānugaḥ
 3 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam
  dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā
 4 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam
  dadarśa svasutaṃ tatra meghanādam ariṃdamam
 5 rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ
  abravīt kim idaṃ vatsa vartate tad bravīhi me
 6 uśanā tv abravīt tatra gurur yajñasamṛddhaye
  rāvaṇaṃ rākṣasaśreṭṣhaṃ dvijaśreṣṭho mahātapāḥ
 7 aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca
  yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ
 8 agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ
  rājasūyas tathā yajño gomedho vaiṣṇavas tathā
 9 māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe
  varāṃs te labdhavān putraḥ sākṣāt paśu pater iha
 10 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam
   māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ
11 etayā kila saṃgrāme māyayā rāṣaseśvara
   prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ
12 akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam
   astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe
13 etān sarvān varāṁl labdhvā putras te 'yaṃ daśānana
   adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham
14 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam
   pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ
15 ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate
   āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati
16 tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ
   striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ
17 lakṣiṇyo ratnabūtāś ca devadānavarakṣasām
   nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā
18 vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ
   tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt
19 īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ
   dharaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase
20 jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ
   tvām atikramya madhunā rājan kumbhīnasī hṛtā
21 rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam
   ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ
22 vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt
   śrūyatām asya pāpasya karmaṇaḥ phalam āgatam
23 mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ
   mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ
24 pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat
   tasya kumbhīnasī nāma duhitur duhitābhavat
25 mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā
   bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā
26 sā hṛtā madhunā rājan rākṣasena balīyasā
   yajñapravṛtte putre te mayi cāntarjaloṣite
27 nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān
   dharṣayitvā hṛtarājan guptā hy antaḥpure tava
28 śrutvā tv etan mahārāja kṣāntam eva hato na saḥ
   yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ
   asminn evābhisaṃprāptaṃ loke viditam astu te
29 tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
   kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca
30 bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ
   vāhanāny adhirohantu nānāpraharaṇāyudhāḥ
31 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam
   indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ
32 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram
   nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ
33 akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām
   nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām
34 indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca
   rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ
35 vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat
   te tu sarve mahābhāgā yayur madhupuraṃ prati
36 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ
   rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram
37 daityāṃś ca śataśas tatra kṛtavairāḥ suraiḥ saha
   rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ
38 sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ
   na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān
39 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā
   tasya rākṣasarājasya trastā kumbhīnasī svasā
40 tāṃ samutthāpayām āsa na bhetavyam iti bruvan
   rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te
41 sābravīd yadi me rājan prasannas tvaṃ mahābala
   bhartāraṃ na mamehādya hantum arhasi mānada
42 satyavāg bhava rājendra mām avekṣasva yācatīm
   tvayā hy uktaṃ mahābāho na bhetavyam iti svayam
43 rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitam
   kva cāsau tava bhartā vai mama śīghraṃ nivedyatām
44 saha tena gamiṣyāmi suralokaṃ jayāya vai
   tava kāruṇyasauhardān nivṛtto 'smi madhor vadhāt
45 ity uktvvā sā prasuptaṃ taṃ samutthāpya niśācaram
   abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam
46 eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ
   suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca
47 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa
   snigdhasya bhajamānasya yuktam arthāya kalpitum
48 tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ
   dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ
49 pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam
   prāptapūjo daśagrīvo madhuveśmani vīryavān
   tatra caikāṃ niśām uṣya gamanāyopacakrame
50 tataḥ kailāsam āsādya śailaṃ vaiśvaraṇālayam
   rākṣasendro mahendrābhaḥ senām upaniveśayat
 1 स तु दत्त्वा दशग्रीवॊ वनं घॊरं खरस्य तत
  भगिनीं च समाश्वास्य हृष्टः सवस्थतरॊ ऽभवत
 2 ततॊ निकुम्भिला नाम लङ्कायाः काननं महत
  महात्मा राक्षसेन्द्रस तत परविवेश सहानुगः
 3 तत्र यूपशताकीर्णं सौम्यचैत्यॊपशॊभितम
  ददर्श विष्ठितं यज्ञं संप्रदीप्तम इव शरिया
 4 ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम
  ददर्श सवसुतं तत्र मेघनादम अरिंदमम
 5 रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः
  अब्रवीत किम इदं वत्स वर्तते तद बरवीहि मे
 6 उशना तव अब्रवीत तत्र गुरुर यज्ञसमृद्धये
  रावणं राक्षसश्रेट्ष्हं दविजश्रेष्ठॊ महातपाः
 7 अहम आख्यामि ते राजञ शरूयतां सर्वम एव च
  यज्ञास ते सप्त पुत्रेण पराप्ताः सुबहुविस्तराः
 8 अग्निष्टॊमॊ ऽशवमेधश च यज्ञॊ बहुसुवर्णकः
  राजसूयस तथा यज्ञॊ गॊमेधॊ वैष्णवस तथा
 9 माहेश्वरे परवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे
  वरांस ते लब्धवान पुत्रः साक्षात पशु पतेर इह
 10 कामगं सयन्दनं दिव्यम अन्तरिक्षचरं धरुवम
   मायां च तामसीं नाम यया संपद्यते तमः
11 एतया किल संग्रामे मायया राषसेश्वर
   परयुद्धस्य गतिः शक्या न हि जञातुं सुरासुरैः
12 अक्षयाव इषुधी बाणैश चापं चापि सुदुर्जयम
   अस्त्रं च बलवत सौम्य शत्रुविध्वंसनं रणे
13 एतान सर्वान वराँल लब्ध्वा पुत्रस ते ऽयं दशानन
   अद्य यज्ञसमाप्तौ च तवत्प्रतीक्षः सथितॊ अहम
14 ततॊ ऽबरवीद दशग्रीवॊ न शॊभनम इदं कृतम
   पूजिताः शत्रवॊ यस्माद दरव्यैर इन्द्रपुरॊगमाः
15 एहीदानीं कृतं यद धि तद अकर्तुं न शक्यते
   आगच्छ सौम्य गच्छामः सवम एव भवनं परति
16 ततॊ गत्वा दशग्रीवः सपुत्रः सविभीषणः
   सत्रियॊ ऽवतारयाम आस सर्वास ता बाष्पविक्लवाः
17 लक्षिण्यॊ रत्नबूताश च देवदानवरक्षसाम
   नानाभूषणसंपन्ना जवलन्त्यः सवेन तेजसा
18 विभीषणस तु ता नारीर दृष्ट्वा शॊकसमाकुलाः
   तस्य तां च मतिं जञात्वा धर्मात्मा वाक्यम अब्रवीत
19 ईदृशैस तैः समाचारैर यशॊऽरथकुलनाशनैः
   धरणं पराणिनां दत्त्वा सवमतेन विचेष्टसे
20 जञातीन वै धर्षयित्वेमास तवयानीता वराङ्गनाः
   तवाम अतिक्रम्य मधुना राजन कुम्भीनसी हृता
21 रावणस तव अब्रवीद वाक्यं नावगच्छामि किं तव इदम
   कॊ वायं यस तवयाख्यातॊ मधुर इत्य एव नामतः
22 विभीषणस तु संक्रुद्धॊ भरातरं वाक्यम अब्रवीत
   शरूयताम अस्य पापस्य कर्मणः फलम आगतम
23 मातामहस्य यॊ ऽसमाकं जयेष्ठॊ भराता सुमालिनः
   माल्यवान इति विख्यातॊ वृद्धप्राज्ञॊ निशाचरः
24 पितुर जयेष्ठॊ जनन्याश च अस्माकं तव आर्यकॊ ऽभवत
   तस्य कुम्भीनसी नाम दुहितुर दुहिताभवत
25 मातृष्वसुर अथास्माकं सा कन्या चानलॊद्भवा
   भवत्य अस्माकम एषा वै भरातॄणां धर्मतः सवसा
26 सा हृता मधुना राजन राक्षसेन बलीयसा
   यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलॊषिते
27 निहत्य राक्षसश्रेष्ठान अमात्यांस तव संमतान
   धर्षयित्वा हृतराजन गुप्ता हय अन्तःपुरे तव
28 शरुत्वा तव एतन महाराज कषान्तम एव हतॊ न सः
   यस्माद अवश्यं दातव्या कन्या भर्त्रे हि दातृभिः
   अस्मिन्न एवाभिसंप्राप्तं लॊके विदितम अस्तु ते
29 ततॊ ऽबरवीद दशग्रीवः करुद्धः संरक्तलॊचनः
   कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च
30 भराता मे कुम्भकर्णश च ये च मुख्या निशाचराः
   वाहनान्य अधिरॊहन्तु नानाप्रहरणायुधाः
31 अद्य तं समरे हत्वा मधुं रावणनिर्भयम
   इन्द्रलॊकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः
32 ततॊ विजित्य तरिदिवं वशे सथाप्य पुरंदरम
   निर्वृतॊ विहरिष्यामि तरैलॊक्यैश्वर्यशॊभितः
33 अक्षौहिणीसहस्राणि चत्वार्य उग्राणि रक्षसाम
   नानाप्रहरणान्य आशु निर्ययुर युद्धकाङ्क्षिणाम
34 इन्द्रजित तव अग्रतः सैन्यं सैनिकान परिगृह्य च
   रावणॊ मध्यतः शूरः कुम्भकर्णश च पृष्ठतः
35 विभीषणस तु धर्मात्मा लङ्कायां धर्मम आचरत
   ते तु सर्वे महाभागा ययुर मधुपुरं परति
36 रथैर नागैः खरैर उष्ट्रैर हयैर दीप्तैर महॊरगैः
   राक्षसाः परययुः सर्वे कृत्वाकाशं निरन्तरम
37 दैत्यांश च शतशस तत्र कृतवैराः सुरैः सह
   रावणं परेक्ष्य गच्छन्तम अन्वगच्छन्त पृष्ठतः
38 स तु गत्वा मधुपुरं परविश्य च दशाननः
   न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान
39 सा परह्वा पराञ्जलिर भूत्वा शिरसा पादयॊर गता
   तस्य राक्षसराजस्य तरस्ता कुम्भीनसी सवसा
40 तां समुत्थापयाम आस न भेतव्यम इति बरुवन
   रावणॊ राक्षसश्रेष्ठः किं चापि करवाणि ते
41 साब्रवीद यदि मे राजन परसन्नस तवं महाबल
   भर्तारं न ममेहाद्य हन्तुम अर्हसि मानद
42 सत्यवाग भव राजेन्द्र माम अवेक्षस्व याचतीम
   तवया हय उक्तं महाबाहॊ न भेतव्यम इति सवयम
43 रावणस तव अब्रवीद धृष्टः सवसारं तत्र संस्थितम
   कव चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम
44 सह तेन गमिष्यामि सुरलॊकं जयाय वै
   तव कारुण्यसौहर्दान निवृत्तॊ ऽसमि मधॊर वधात
45 इत्य उक्त्व्वा सा परसुप्तं तं समुत्थाप्य निशाचरम
   अब्रवीत संप्रहृष्टेव राक्षसी सुविपश्चितम
46 एष पराप्तॊ दशग्रीवॊ मम भराता निशाचरः
   सुरलॊकजयाकाङ्क्षी साहाय्ये तवां वृणॊति च
47 तद अस्य तवं सहायार्थं सबन्धुर गच्छ राक्षस
   सनिग्धस्य भजमानस्य युक्तम अर्थाय कल्पितुम
48 तस्यास तद वचनं शरुत्वा तथेत्य आह मधुर वचः
   ददर्श राक्षसश्रेष्ठं यथान्यायम उपेत्य सः
49 पूजयाम आस धर्मेण रावणं राक्षसाधिपम
   पराप्तपूजॊ दशग्रीवॊ मधुवेश्मनि वीर्यवान
   तत्र चैकां निशाम उष्य गमनायॊपचक्रमे
50 ततः कैलासम आसाद्य शैलं वैश्वरणालयम
   राक्षसेन्द्रॊ महेन्द्राभः सेनाम उपनिवेशयत


Next: Chapter 26