Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 23

 1 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam
  rāvaṇas tu jayaślāghī svasahāyān dadarśa ha
 2 jayena vardhayitvā ca mārīcapramukhās tataḥ
  puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha
 3 tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim
  daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam
 4 sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām
  sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm
 5 nivātakavacās tatra daityā labdhavarā vasan
  rākṣasas tān samāsādya yuddhena samupāhvayat
 6 te tu sarve suvikrāntā daiteyā balaśālinaḥ
  nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ
 7 teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ
  na cānyatarayos tatra vijayo vā kṣayo 'pi vā
 8 tataḥ pitāmahas tatra trailokyagatir avyayaḥ
  ājagāma drutaṃ devo vimānavaram āsthitaḥ
 9 nivātakavacānāṃ tu nivārya raṇakarma tat
  vṛddhaḥ pitāmaho vākyam uvāca viditārthavat
 10 na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ
   na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ
11 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate
   avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ
12 tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ
   nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā
13 arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ
   svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ
14 sa tūpadhārya māyānāṃ śatam ekonam ātmavān
   salilendrapurānveṣī sa babhrāma rasātalam
15 tato 'śmanagaraṃ nāma kālakeyābhirakṣitam
   taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam
16 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam
   varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ
17 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām
   yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ
18 yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ
   yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ
   amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām
19 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ
   pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām
   praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ
20 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā
   nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam
21 tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ
   abravīt kva gato yo vo rājā śīghraṃ nivedyatām
22 yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām
   vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ
23 etasminn antare kruddhā varuṇasya mahātmanaḥ
   putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca
24 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ
   yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ
25 tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam
   salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ
26 amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ
   vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam
27 samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā
   arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ
28 mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake
   ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ
29 mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat
   ākāśayuddhaṃ tumulaṃ devadānavayor iva
30 tatas te rāvaṇaṃ yudhe śaraiḥ pāvakasaṃnibhaiḥ
   vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān
31 tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam
   tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat
32 tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ
   mahodareṇa gadayā hatās te prayayuḥ kṣitim
33 teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān
   mumocāśu mahānādaṃ virathān prekṣya tān sthitān
34 te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ
   mahodareṇa nihatāḥ patitāḥ pṛthivītale
35 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ
   ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ
36 dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram
   rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan
37 tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ
   śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat
38 musalāni vicitrāṇi tato bhallaśatāni ca
   paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā
   pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ
39 atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ
40 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān
   nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ
41 tatas te vimukhāḥ sarve patitā dharaṇītale
   raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ
42 tān abravīt tato rakṣo varuṇāya nivedyatām
   rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ
43 gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ
   gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi
44 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe
   ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ
45 rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ
   harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt
46 āgatas tu pathā yena tenaiva vinivṛtya saḥ
   laṅkām abhimukho rakṣo nabhastalagato yayau
 1 स तु जित्वा दशग्रीवॊ यमं तरिदशपुंगवम
  रावणस तु जयश्लाघी सवसहायान ददर्श ह
 2 जयेन वर्धयित्वा च मारीचप्रमुखास ततः
  पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह
 3 ततॊ रसातलं हृष्टः परविष्टः पयसॊ निधिम
  दैत्यॊरग गणाध्युष्टं वरुणेन सुरक्षितम
 4 स तु भॊगवतीं गत्वा पुरीं वासुकिपालिताम
  सथाप्य नागान वशे कृत्वा ययौ मणिमतीं पुरीम
 5 निवातकवचास तत्र दैत्या लब्धवरा वसन
  राक्षसस तान समासाद्य युद्धेन समुपाह्वयत
 6 ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः
  नानाप्रहरणास तत्र परयुद्धा युद्धदुर्मदाः
 7 तेषां तु युध्यमानानां साग्रः संवत्सरॊ गतः
  न चान्यतरयॊस तत्र विजयॊ वा कषयॊ ऽपि वा
 8 ततः पितामहस तत्र तरैलॊक्यगतिर अव्ययः
  आजगाम दरुतं देवॊ विमानवरम आस्थितः
 9 निवातकवचानां तु निवार्य रणकर्म तत
  वृद्धः पितामहॊ वाक्यम उवाच विदितार्थवत
 10 न हय अयं रावणॊ युद्धे शक्यॊ जेतुं सुरासुरैः
   न भवन्तः कषयं नेतुं शक्याः सेन्द्रैः सुरासुरैः
11 राक्षसस्य सखित्वं वै भवद्भिः सह रॊचते
   अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः
12 ततॊ ऽगनिसाक्षिकं सख्यं कृतवांस तत्र रावणः
   निवातकवचैः सार्धं परीतिमान अभवत तदा
13 अर्चितस तैर यथान्यायं संवत्सरसुखॊषितः
   सवपुरान निर्विशेषं च पूजां पराप्तॊ दशाननः
14 स तूपधार्य मायानां शतम एकॊनम आत्मवान
   सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम
15 ततॊ ऽशमनगरं नाम कालकेयाभिरक्षितम
   तं विजित्य मुहूर्तेन जघ्ने दैत्यांश चतुःशतम
16 ततः पाण्डुरमेघाभं कैलासम इव संस्थितम
   वरुणस्यालयं दिव्यम अपश्यद राक्षसाधिपः
17 कषरन्तीं च पयॊ नित्यं सुरभिं गाम अवस्थिताम
   यस्याः पयॊविनिष्यन्दात कषीरॊदॊ नाम सागरः
18 यस्माच चन्द्रः परभवति शीतरश्मिः परजाहितः
   यं समासाद्य जीवन्ति फेनपाः परमर्षयः
   अमृतं यत्र चॊत्पन्नं सुरा चापि सुराशिनाम
19 यां बरुवन्ति नरा लॊके सुरभिं नाम नामतः
   परदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम
   परविवेश महाघॊरं गुप्तं बहुविधैर बलैः
20 ततॊ धाराशताकीर्णं शारदाभ्रनिभं तदा
   नित्यप्रहृष्टं ददृशे वरुणस्य गृहॊत्तमम
21 ततॊ हत्वा बलाध्यक्षान समरे तैश च ताडितः
   अब्रवीत कव गतॊ यॊ वॊ राजा शीघ्रं निवेद्यताम
22 युद्धार्थी रावणः पराप्तस तस्य युद्धं परदीयताम
   वद वा न भयं ते ऽसति निर्जितॊ ऽसमीति साञ्जलिः
23 एतस्मिन्न अन्तरे करुद्धा वरुणस्य महात्मनः
   पुत्राः पौत्राश च निष्क्रामन गौश च पुष्कर एव च
24 ते तु वीर्यगुणॊपेता बलैः परिवृताः सवकैः
   युक्त्वा रथान कामगमान उद्यद्भास्करवर्चसः
25 ततॊ युद्धं समभवद दारुणं लॊमहर्षणम
   सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः
26 अमात्यैस तु महावीर्यैर दशग्रीवस्य रक्षसः
   वारुणं तद बलं कृत्स्नं कषणेन विनिपातितम
27 समीक्ष्य सवबलं संख्ये वरुणस्या सुतास तदा
   अर्दिताः शरजालेन निवृत्ता रणकर्मणः
28 महीतलगतास ते तु रावणं दृश्य पुष्पके
   आकाशम आशु विविशुः सयन्दनैः शीघ्रगामिभिः
29 महद आसीत ततस तेषां तुल्यं सथानम अवाप्य तत
   आकाशयुद्धं तुमुलं देवदानवयॊर इव
30 ततस ते रावणं युधे शरैः पावकसंनिभैः
   विमुखीकृत्य संहृष्टा विनेदुर विविधान रवान
31 ततॊ महॊदरः करुद्धॊ राजानं दृश्य धर्षितम
   तयक्त्वा मृत्युभयं वीरॊ युद्धकाङ्क्षी वयलॊकयत
32 तेन तेषां हया ये च कामगाः पवनॊपमाः
   महॊदरेण गदया हतास ते परययुः कषितिम
33 तेषां वरुणसूनूनां हत्वा यॊधान हयांश च तान
   मुमॊचाशु महानादं विरथान परेक्ष्य तान सथितान
34 ते तु तेषां रथाः साश्वाः सह सारथिभिर वरैः
   महॊदरेण निहताः पतिताः पृथिवीतले
35 ते तु तयक्त्वा रथान पुत्रा वरुणस्य महात्मनः
   आकाशे विष्ठिताः शूराः सवप्रभावान न विव्यथुः
36 धनूंषि कृत्वा सज्यानि विनिर्भिद्य महॊदरम
   रावणं समरे करुद्धाः सहिताः समभिद्रवन
37 ततः करुद्धॊ दशग्रीवः कालाग्निर इव विष्ठितः
   शरवर्षं महावेगं तेषां मर्मस्व अपातयत
38 मुसलानि विचित्राणि ततॊ भल्लशतानि च
   पट्टसांश चैव शक्तीश च शतघ्नीस तॊमरांस तथा
   पातयाम आस दुर्धर्षस तेषाम उपरि विष्ठितः
39 अथ विद्धास तु ते वीरा विनिष्पेतुः पदातयः
40 ततॊ रक्षॊ महानादं मुक्त्वा हन्ति सम वारुणान
   नानाप्रहरणैर घॊरैर धारापातैर इवाम्बुदः
41 ततस ते विमुखाः सर्वे पतिता धरणीतले
   रणात सवपुरुषैः शीघ्रं गृहाण्य एव परवेशिताः
42 तान अब्रवीत ततॊ रक्षॊ वरुणाय निवेद्यताम
   रावणं चाब्रवीन मन्त्री परभासॊ नाम वारुणः
43 गतः खलु महातेजा बरह्मलॊकं जलेश्वरः
   गान्धर्वं वरुणः शरॊतुं यं तवम आह्वयसे युधि
44 तत किं तव वृथा वीर परिश्राम्य गते नृपे
   ये तु संनिहिता वीराः कुमारास ते पराजिताः
45 राक्षसेन्द्रस तु तच छरुत्वा नाम विश्राव्य चात्मनः
   हर्षान नादं विमुञ्चन वै निष्क्रान्तॊ वरुणालयात
46 आगतस तु पथा येन तेनैव विनिवृत्य सः
   लङ्काम अभिमुखॊ रक्षॊ नभस्तलगतॊ ययौ


Next: Chapter 24