Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 18

 1 praviṣṭāyāaṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ
  puṣpakaṃ tat samāruhya paricakrāma medinīm
 2 tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ
  uśīrabījam āsādya dadarśa sa tu rākṣasaḥ
 3 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ
  yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ
 4 dṛṣṭvā devās tu tad rakṣo varadānena durjayam
  tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ
 5 indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ
  kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat
 6 taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ
  prāha yuddhaṃ prayacceti nirjito 'smīti vā vada
 7 tato marutto nṛpatiḥ ko bhavān ity uvāca tam
  avahāsaṃ tato muktvā rākṣaso vākyam abravīt
 8 akutūhalabhāvena prīto 'smi tava pārthiva
  dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam
 9 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam
  bhrātaraṃ yena nirjitya vimānam idam āhṛtam
 10 tato marutto nṛpatis taṃ rākṣasam athābravīt
   dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ
11 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam
   karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt
12 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam
   śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam
13 tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ
   raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot
14 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ
   śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ
15 maheśvaram idaṃ satram asamāptaṃ kulaṃ dahet
   dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ
16 saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ
   sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ
   visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat
17 tatas taṃ nirjitaṃ matvā goṣayām āsa vai śukaḥ
   rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān
18 tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān
   vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm
19 rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ
   tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan
20 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam
   prīto 'smi tava dharmajña upakārād vihaṃgama
21 mama netrasahasraṃ yat tat te varhe bhaviṣyati
   varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam
22 nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa
   surādhipād varaṃ prāpya gatāḥ sarve vicitratām
23 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam
   pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu
24 yathānye vividhai rogaiḥ pīḍyante prāṇino mayā
   te na te prabhaviṣyanti mayi prīte na saṃśayaḥ
25 mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama
   yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi
26 ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ
   tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ
27 varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam
   śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara
28 varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ
   bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ
29 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi
   prāpsyase cātulāṃ prītim etan me prītilakṣaṇam
30 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ
   pakṣā nīlāgrasaṃvītāḥ kroḍhāḥ śaṣpāgranirmalāḥ
31 athābravīd vaiśvaraṇaḥ kṛkalāsaṃ girau sthitam
   hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham
32 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam
   eṣa kāñcanako varṇo matprītyā te bhaviṣyati
33 evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ
   nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ
 1 परविष्टायां हुताशं तु वेदवत्यां स रावणः
  पुष्पकं तत समारुह्य परिचक्राम मेदिनीम
 2 ततॊ मरुत्तं नृपतिं यजन्तं सह दैवतैः
  उशीरबीजम आसाद्य ददर्श स तु राक्षसः
 3 संवर्तॊ नाम बरह्मर्षिर भराता साक्षाद बृहस्पतेः
  याजयाम आस धर्मज्ञः सर्वैर बरह्मगणैर वृतः
 4 दृष्ट्वा देवास तु तद रक्षॊ वरदानेन दुर्जयम
  तां तां यॊनिं समापन्नास तस्य धर्षणभीरवः
 5 इन्द्रॊ मयूरः संवृत्तॊ धर्मराजस तु वायसः
  कृकलासॊ धनाध्यक्षॊ हंसॊ वै वरुणॊ ऽभवत
 6 तं च राजानम आसाद्य रावणॊ राक्षसाधिपः
  पराह युद्धं परयच्चेति निर्जितॊ ऽसमीति वा वद
 7 ततॊ मरुत्तॊ नृपतिः कॊ भवान इत्य उवाच तम
  अवहासं ततॊ मुक्त्वा राक्षसॊ वाक्यम अब्रवीत
 8 अकुतूहलभावेन परीतॊ ऽसमि तव पार्थिव
  धनदस्यानुजं यॊ मां नावगच्छसि रावणम
 9 तरिषु लॊकेषु कः सॊ ऽसति यॊ न जानाति मे बलम
  भरातरं येन निर्जित्य विमानम इदम आहृतम
 10 ततॊ मरुत्तॊ नृपतिस तं राक्षसम अथाब्रवीत
   धन्यः खलु भवान येन जयेष्ठॊ भराता रणे जितः
11 नाधर्मसहितं शलाघ्यं न लॊकप्रतिसंहितम
   कर्म दौरात्म्यकं कृत्वा शलाघसे भरातृनिर्जयात
12 किं तवं पराक केवलं धर्मं चरित्वा लब्धवान वरम
   शरुतपूर्वं हि न मया यादृशं भाषसे सवयम
13 ततः शरासनं गृह्य सायकांश च स पार्थिवः
   रणाय निर्ययौ करुद्धः संवर्तॊ मार्गम आवृणॊत
14 सॊ ऽबरवीत सनेहसंयुक्तं मरुत्तं तं महान ऋषिः
   शरॊतव्यं यदि मद्वाक्यं संप्रहारॊ न ते कषमः
15 महेश्वरम इदं सत्रम असमाप्तं कुलं दहेत
   दीक्षितस्य कुतॊ युद्धं करूरत्वं दीक्षिते कुतः
16 संशयश च रणे नित्यं राक्षसश चैष दुर्जयः
   स निवृत्तॊ गुरॊर वाक्यान मरुत्तः पृथिवीपतिः
   विसृज्य सशरं चापं सवस्थॊ मखमुखॊ ऽभवत
17 ततस तं निर्जितं मत्वा गॊषयाम आस वै शुकः
   रावणॊ जितवांश चेति हर्षान नादं च मुक्तवान
18 तान भक्षयित्वा तत्रस्थान महर्षीन यज्ञम आगतान
   वितृप्तॊ रुधिरैस तेषां पुनः संप्रययौ महीम
19 रावणे तु गते देवाः सेन्द्राश चैव दिवौकसः
   ततः सवां यॊनिम आसाद्य तानि सत्त्वान्य अथाब्रुवन
20 हर्षात तदाब्रवीद इन्द्रॊ मयूरं नीलबर्हिणम
   परीतॊ ऽसमि तव धर्मज्ञ उपकाराद विहंगम
21 मम नेत्रसहस्रं यत तत ते वर्हे भविष्यति
   वर्षमाणे मयि मुदं पराप्स्यसे परीतिलक्षणम
22 नीलाः किल पुरा बर्हा मयूराणां नराधिप
   सुराधिपाद वरं पराप्य गताः सर्वे विचित्रताम
23 धर्मराजॊ ऽबरवीद राम पराग्वंशे वायसं सथितम
   पक्षिंस तवास्मि सुप्रीतः परीतस्य च वचः शृणु
24 यथान्ये विविधै रॊगैः पीड्यन्ते पराणिनॊ मया
   ते न ते परभविष्यन्ति मयि परीते न संशयः
25 मृत्युतस ते भयं नास्ति वरान मम विहंगम
   यावत तवां न वधिष्यन्ति नरास तावद भविष्यसि
26 ये च मद्विषयस्थास तु मानवाः कषुधयार्दिताः
   तवयि भुक्ते तु तृप्तास ते भविष्यन्ति सबान्धवाः
27 वरुणस तव अब्रवीद धंसं गङ्गातॊयविचारिणम
   शरूयतां परीतिसंयुक्तं वचः पत्ररथेश्वर
28 वर्णॊ मनॊहरः सौम्यश चन्द्रमण्डलसंनिभः
   भविष्यति तवॊदग्रः शुक्लफेनसमप्रभः
29 मच्छरीरं समासाद्य कान्तॊ नित्यं भविष्यसि
   पराप्स्यसे चातुलां परीतिम एतन मे परीतिलक्षणम
30 हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः
   पक्षा नीलाग्रसंवीताः करॊढाः शष्पाग्रनिर्मलाः
31 अथाब्रवीद वैश्वरणः कृकलासं गिरौ सथितम
   हैरण्यं संप्रयच्छामि वर्णं परीतिस तवाप्य अहम
32 सद्रव्यं च शिरॊ नित्यं भविष्यति तवाक्षयम
   एष काञ्चनकॊ वर्णॊ मत्प्रीत्या ते भविष्यति
33 एवं दत्त्वा वरांस तेभ्यस तस्मिन यज्ञॊत्सवे सुराः
   निवृत्ते सह राज्ञा वै पुनः सवभवनं गताः


Next: Chapter 19