Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 15

 1 tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ
  svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati
 2 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ
  vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat
 3 te gadāmusalaprāsaśaktitomaramudgaraiḥ
  abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ
 4 tataḥ prahastena tadā sahasraṃ nihataṃ raṇe
  mahodareṇa gadayā sahasram aparaṃ hatam
 5 kruddhena ca tadā rāma mārīcena durātmanā
  nimeṣāntaramātreṇa dve sahasre nipātite
 6 dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe
  musalenorasi krodhāt tāḍito na ca kampitaḥ
 7 tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ
  dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha
 8 dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam
  abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ
 9 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam
  śaktibhis tāḍayām āsa tisṛbhir yamapuṃgavaḥ
 10 tato rākṣasarājena tāḍito gadayā raṇe
   tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ
   tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ
11 tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani
   saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata
12 tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ
   śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ
13 sa dṛṣṭvā bhrātaraṃ saṃkye śāpād vibhraṣṭagauravam
   uvāca vacanaṃ dhīmān yuktaṃ paitāmaye kule
14 mayā tvaṃ vīryamāṇo 'pi nāvagacchasi durmate
   paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ
15 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ
   pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam
16 daivatāni hi nandanti dharmayuktena kena cit
   yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase
17 yo hi mātṝh pitṝn bhrātṝn ācaryāṃś cāvamanyate
   sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ
18 adhruve hi śarīre yo na karoti tapo 'rjanam
   sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim
19 kasya cin na hi durbudheś chandato jāyate matim
   yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute
20 buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca
   prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ
21 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī
   na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ
22 evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ
   mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ
23 tatas tena daśagrīvo yakṣendreṇa mahātmanā
   gadayābhihato mūrdhni na ca sthānād vyakampata
24 tatas tau rāma nighnantāv anyonyaṃ paramāhave
   na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ
25 āgneyam astraṃ sa tato mumoca dhanado raṇe
   vāruṇena daśagrīvas tad astraṃ pratyavārayat
26 tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ
   jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām
27 evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ
   kṛttamūla ivāśoko nipapāta dhanādhipaḥ
28 tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ
   nandanaṃ vanam ānīya dhanado śvāsitas tadā
29 tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ
   puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam
30 kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam
   muktājālapraticchannaṃ sarvakāmaphaladrumam
31 tat tu rājā samāruhya kāmagaṃ vīryanirjitam
   jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata
 1 ततस तान विद्रुतान दृष्ट्वा यक्षाञ शतसहस्रशः
  सवयम एव धनाध्यक्षॊ निर्जगाम रणं परति
 2 तत्र माणिचारॊ नाम यक्षः परमदुर्जयः
  वृतॊ यक्षसहस्रैः स चतुर्भिः समयॊधयत
 3 ते गदामुसलप्रासशक्तितॊमरमुद्गरैः
  अभिघ्नन्तॊ रणे यक्षा राक्षसान अभिदुद्रुवुः
 4 ततः परहस्तेन तदा सहस्रं निहतं रणे
  महॊदरेण गदया सहस्रम अपरं हतम
 5 करुद्धेन च तदा राम मारीचेन दुरात्मना
  निमेषान्तरमात्रेण दवे सहस्रे निपातिते
 6 धूम्राक्षेण समागम्य माणिभद्रॊ महारणे
  मुसलेनॊरसि करॊधात ताडितॊ न च कम्पितः
 7 ततॊ गदां समाविध्य माणिभद्रेण राक्षसः
  धूम्राक्षस ताडितॊ मूर्ध्नि विह्वलॊ निपपात ह
 8 धूम्राक्षं ताडितं दृष्ट्वा पतितं शॊणितॊक्षितम
  अभ्यधावत सुसंक्रुद्धॊ माणिभद्रं दशाननः
 9 तं करुद्धम अभिधावन्तं युगान्ताग्निम इवॊत्थितम
  शक्तिभिस ताडयाम आस तिसृभिर यमपुंगवः
 10 ततॊ राक्षसराजेन ताडितॊ गदया रणे
   तस्य तेन परहारेण मुकुटः पार्श्वम आगतः
   तदा परभृति यक्षॊ ऽसौ पार्श्वमौलिर इति समृतः
11 तस्मिंस तु विमुखे यक्षे माणिभद्रे महात्मनि
   संनादः सुमहान राम तस्मिञ शैले वयवर्धत
12 ततॊ दूरात परददृशे धनाध्यक्षॊ गदाधरः
   शुक्रप्रॊष्टःपदाभ्यां च शङ्खपद्मसमावृतः
13 स दृष्ट्वा भरातरं संक्ये शापाद विभ्रष्टगौरवम
   उवाच वचनं धीमान युक्तं पैतामये कुले
14 मया तवं वीर्यमाणॊ ऽपि नावगच्छसि दुर्मते
   पश्चाद अस्य फलं पराप्य जञास्यसे निरयं गतः
15 यॊ हि मॊहाद विषं पीत्वा नावगच्छति मानवः
   परिणामे स वि मूढॊ जानीते कर्मणः फलम
16 दैवतानि हि नन्दन्ति धर्मयुक्तेन केन चित
   येन तवम ईदृशं भावं नीतस तच च न बुध्यसे
17 यॊ हि मातॄह पितॄन भरातॄन आचर्यांश चावमन्यते
   स पश्यति फलं तस्य परेतराजवशं गतः
18 अध्रुवे हि शरीरे यॊ न करॊति तपॊ ऽरजनम
   स पश्चात तप्यते मूढॊ मृतॊ दृष्ट्वात्मनॊ गतिम
19 कस्य चिन न हि दुर्बुधेश छन्दतॊ जायते मतिम
   यादृशं कुरुते कर्म तादृशं फलम अश्नुते
20 बुद्धिं रूपं बलं वित्तं पुत्रान माहात्म्यम एव च
   परप्नुवन्ति नराः सर्वं सवकृतैः पूर्वकर्मभिः
21 एवं निरयगामी तवं यस्य ते मतिर ईदृशी
   न तवां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः
22 एवम उक्त्वा ततस तेन तस्यामात्याः समाहताः
   मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः
23 ततस तेन दशग्रीवॊ यक्षेन्द्रेण महात्मना
   गदयाभिहतॊ मूर्ध्नि न च सथानाद वयकम्पत
24 ततस तौ राम निघ्नन्ताव अन्यॊन्यं परमाहवे
   न विह्वलौ न च शरान्तौ बभूवतुर अमर्षणैः
25 आग्नेयम अस्त्रं स ततॊ मुमॊच धनदॊ रणे
   वारुणेन दशग्रीवस तद अस्त्रं परत्यवारयत
26 ततॊ मायां परविष्टः स राक्षसीं राक्षसेश्वरः
   जघान मूर्ध्नि धनदं वयाविध्य महतीं गदाम
27 एवं स तेनाभिहतॊ विह्वलः शॊणितॊक्षितः
   कृत्तमूल इवाशॊकॊ निपपात धनाधिपः
28 ततः पद्मादिभिस तत्र निधिभिः स धनाधिपः
   नन्दनं वनम आनीय धनदॊ शवासितस तदा
29 ततॊ निर्जित्य तं राम धनदं राक्षसाधिपः
   पुष्पकं तस्य जग्राह विमानं जयलक्षणम
30 काञ्चनस्तम्भसंवीतं वैदूर्यमणितॊरणम
   मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम
31 तत तु राजा समारुह्य कामगं वीर्यनिर्जितम
   जित्वा वैश्रवणं देवं कैलासाद अवरॊहत


Next: Chapter 16