Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 11

 1 sumālī varalabdhāṃs tu jñātvā tān vai niśācarān
  udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt
 2 mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ
  udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ
 3 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ
  abhigamya daśagrīvaṃ pariṣvajyedam abravīt
 4 diṣṭyā te putrasaṃprāptaś cintito 'yamṃ manorathaḥ
  yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam
 5 yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam
  tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam
 6 asakṛt tena bhagnā hi parityajya svam ālayam
  vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam
 7 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā
  niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā
 8 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha
  tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet
 9 tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ
  sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala
 10 athābravīd daśagrīvo mātāmaham upasthitam
   vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum
11 uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ
   prahastaḥ praśritaṃ vākyam idam āha sakāraṇam
12 daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam
   saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama
13 aditiś ca ditiś caiva bhaginyau sahite kila
   bhārye paramarūpiṇyau kaśyapasya prajāpateḥ
14 aditir janayām āsa devāṃs tribhuvaṇeśvarān
   ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān
15 daityānāṃ kila dharmajña pureyaṃ savanārṇavā
   saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ
16 nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā
   devānāṃ vaśam ānītaṃ trailokyam idam avyayam
17 naitad eko bhavān eva kariṣyati viparyayam
   surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama
18 evam ukto daśagrīvaḥ prahastena durātmanā
   cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt
19 sa tu tenaiva harṣeṇa tasminn ahani vīryavān
   vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ
20 trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ
   preṣayām āsa dautyena prahastaṃ vākyakovidam
21 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam
   vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ
22 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām
   tvayā niveśitā saumya naitad yuktaṃ tavānagha
23 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama
   kṛtvā bhaven mama prītir dharmaś caivānupālitaḥ
24 ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ
   daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat
25 prahastād api saṃśrutya devo vaiśvāraṇo vacaḥ
   pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ
26 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama
   tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam
27 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt
   kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaya
28 evam uktvā dhanādhyakṣo jagāma pitur antikam
   abhivādya guruṃ prāha rāvaṇasya yadīpsitam
29 eṣa tāta daśagrīvo dūtaṃ preṣitavān mama
   dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā
   mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrataḥ
30 brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ
   uvāca dhanadaṃ vākyaṃ śṛṇu putro vaco mama
31 daśagrīvo mahābāhur uktavān mama saṃnidhau
   mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ
32 sa krodhena mayā coktau dhvaṃsasveti punaḥ punaḥ
   śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama
33 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ
   na vetti mama śāpāc ca prakṛtiṃ dāruṇaṃ gataḥ
34 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam
   niveśaya nivāsārthaṃ tvaja laṅkāṃ sahānugaḥ
35 tatra mandākinī ramyā nadīnāṃ pravarā nadī
   kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā
36 na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā
   jānīṣe hi yathānena labdhaḥ paramako varaḥ
37 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt
   sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ
38 prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat
   śūnyā sā nagarī laṅkā triṃśadyojanam āyatā
   praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya
39 evam uktaḥ prahastena rāvaṇo rākṣasas tadā
   viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ
40 sa cābhiṣiktaḥ kṣaṇadācarais tadā; niveśayām āsa purīṃ daśānanaḥ
   nikāmapūrṇā ca babhūva sā purī; niśācarair nīlabalāhakopamaiḥ
41 dhaneśvaras tv atha pitṛvākyagauravān; nyaveśayac chaśivimale girau purīm
   svalaṃkṛtair bhavanavarair vibhūṣitāṃ; puraṃdarasyeva tadāmarāvatīm
 1 सुमाली वरलब्धांस तु जञात्वा तान वै निशाचरान
  उदतिष्ठद भयं तयक्त्वा सानुगः स रसातलात
 2 मारीचश च परहस्तश च विरूपाक्षॊ महॊदरः
  उदतिष्ठन सुसंरब्धाः सचिवास तस्य रक्षसः
 3 सुमाली चैव तैः सर्वैर वृतॊ राक्षसपुंगवैः
  अभिगम्य दशग्रीवं परिष्वज्येदम अब्रवीत
 4 दिष्ट्या ते पुत्रसंप्राप्तश चिन्तितॊ ऽयमं मनॊरथः
  यस तवं तरिभुवणश्रेष्ठाल लब्धवान वरम ईदृशम
 5 यत्कृते च वयं लङ्कां तयक्त्वा याता रसातलम
  तद गतं नॊ महाबाहॊ महद विष्णुकृतं भयम
 6 असकृत तेन भग्ना हि परित्यज्य सवम आलयम
  विद्रुताः सहिताः सर्वे परविष्टाः सम रसातलम
 7 अस्मदीया च लङ्केयं नगरी राक्षसॊषिता
  निवेशिता तव भरात्रा धनाध्यक्षेण धीमता
 8 यदि नामात्र शक्यं सयात साम्ना दानेन वानघ
  तरसा वा महाबाहॊ परत्यानेतुं कृतं भवेत
 9 तवं च लङ्केश्वरस तात भविष्यसि न संशयः
  सर्वेषां नः परभुश चैव भविष्यसि महाबल
 10 अथाब्रवीद दशग्रीवॊ मातामहम उपस्थितम
   वित्तेशॊ गुरुर अस्माकं नार्हस्य एवं परभाषितुम
11 उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः
   परहस्तः परश्रितं वाक्यम इदम आह सकारणम
12 दशग्रीव महाबाहॊ नार्हस तवं वक्तुम ईदृशम
   सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचॊ मम
13 अदितिश च दितिश चैव भगिन्यौ सहिते किल
   भार्ये परमरूपिण्यौ कश्यपस्य परजापतेः
14 अदितिर जनयाम आस देवांस तरिभुवणेश्वरान
   दितिस तव अजनयद दैत्यान कश्यपस्यात्मसंभवान
15 दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा
   सपर्वता मही वीर ते ऽभवन परभविष्णवः
16 निहत्य तांस तु समरे विष्णुना परभविष्णुना
   देवानां वशम आनीतं तरैलॊक्यम इदम अव्ययम
17 नैतद एकॊ भवान एव करिष्यति विपर्ययम
   सुरैर आचरितं पूर्वं कुरुष्वैतद वचॊ मम
18 एवम उक्तॊ दशग्रीवः परहस्तेन दुरात्मना
   चिन्तयित्वा मुहूर्तं वै बाढम इत्य एव सॊ ऽबरवीत
19 स तु तेनैव हर्षेण तस्मिन्न अहनि वीर्यवान
   वनं गतॊ दशग्रीवः सह तैः कषणदाचरैः
20 तरिकूटस्थः स तु तदा दशग्रीवॊ निशाचरः
   परेषयाम आस दौत्येन परहस्तं वाक्यकॊविदम
21 परहस्त शीघ्रं गत्वा तवं बरूहि नैरृतपुंगवम
   वचनान मम वित्तेशं सामपूर्वम इदं वचः
22 इयं लङ्का पुरी राजन राक्षसानां महात्मनाम
   तवया निवेशिता सौम्य नैतद युक्तं तवानघ
23 तद भवान यदि साम्नैतां दद्याद अतुलविक्रम
   कृत्वा भवेन मम परीतिर धर्मश चैवानुपालितः
24 इत्य उक्तः स तदा गत्वा परहस्तॊ वाक्यकॊविदः
   दशग्रीववचः सर्वं वित्तेशाय नयवेदयत
25 परहस्ताद अपि संश्रुत्य देवॊ वैश्वारणॊ वचः
   परत्युवाच परहस्तं तं वाक्यं वाक्यविशारदः
26 बरूहि गच्छ दशग्रीवं पुरी राज्यं च यन मम
   तवाप्य एतन महाबाहॊ भुङ्क्ष्वैतद धतकण्टकम
27 सर्वं कर्तास्मि भद्रं ते राक्षसेश वचॊ ऽचिरात
   किं तु तावत परतीक्षस्व पितुर यावन निवेदय
28 एवम उक्त्वा धनाध्यक्षॊ जगाम पितुर अन्तिकम
   अभिवाद्य गुरुं पराह रावणस्य यदीप्सितम
29 एष तात दशग्रीवॊ दूतं परेषितवान मम
   दीयतां नगरी लङ्का पूर्वं रक्षॊगणॊषिता
   मयात्र यद अनुष्ठेयं तन ममाचक्ष्व सुव्रतः
30 बरह्मर्षिस तव एवम उक्तॊ ऽसौ विश्रवा मुनिपुंगवः
   उवाच धनदं वाक्यं शृणु पुत्रॊ वचॊ मम
31 दशग्रीवॊ महाबाहुर उक्तवान मम संनिधौ
   मया निर्भर्त्सितश चासीद बहुधॊक्तः सुदुर्मतिः
32 स करॊधेन मया चॊक्तौ धवंसस्वेति पुनः पुनः
   शरेयॊऽभियुक्तं धर्म्यं च शृणु पुत्र वचॊ मम
33 वरप्रदानसंमूढॊ मान्यामान्यं सुदुर्मतिः
   न वेत्ति मम शापाच च परकृतिं दारुणं गतः
34 तस्माद गच्छ महाबाहॊ कैलासं धरणीधरम
   निवेशय निवासार्थं तवज लङ्कां सहानुगः
35 तत्र मन्दाकिनी रम्या नदीनां परवरा नदी
   काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतॊदका
36 न हि कषमं तवया तेन वैरं धनदरक्षसा
   जानीषे हि यथानेन लब्धः परमकॊ वरः
37 एवम उक्तॊ गृहीत्वा तु तद वचः पितृगौरवात
   सदार पौरः सामात्यः सवाहनधनॊ गतः
38 परहस्तस तु दशग्रीवं गत्वा सर्वं नयवेदयत
   शून्या सा नगरी लङ्का तरिंशद्यॊजनम आयता
   परविश्य तां सहास्माभिः सवधर्मं तत्र पालय
39 एवम उक्तः परहस्तेन रावणॊ राक्षसस तदा
   विवेश नगरीं लङ्कां सभ्राता सबलानुगः
40 स चाभिषिक्तः कषणदाचरैस तदा; निवेशयाम आस पुरीं दशाननः
   निकामपूर्णा च बभूव सा पुरी; निशाचरैर नीलबलाहकॊपमैः
41 धनेश्वरस तव अथ पितृवाक्यगौरवान; नयवेशयच छशिविमले गिरौ पुरीम
   सवलंकृतैर भवनवरैर विभूषितां; पुरंदरस्येव तदामरावतीम


Next: Chapter 12