Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 9

 1 kasya cit tv atha kālasya sumālī nāma rākṣasaḥ
  rasātalān martyalokaṃ sarvaṃ vai vicacāara ha
 2 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
  kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam
  athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram
 3 taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam
  athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ
 4 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate
  tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ
 5 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike
  pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase
 6 kanyā pitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām
  na jñāyate ca kaḥ kanyāṃ varayed iti putrike
 7 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate
  kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati
 8 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam
  gaccha viśravasaṃ putri paulastyaṃ varaya svayam
 9 īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ
  tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ
 10 etasminn antare rāma pulastya tanayo dvijaḥ
   agnihotram upātiṣṭhac caturtha iva pāvakaḥ
11 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt
   upasṛtyāgratas tasya caraṇādhomukhī sthitā
12 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām
   abravīt paramodāro dīpyamāna ivaujasā
13 bhadre kasyāsi duhitā kuto vā tvam ihāgatā
   kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane
14 evam uktā tu sā kanyā kṛtāñjalir athābravīt
   ātmaprabhāvena mune jñātum arhasi me matam
15 kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām
   kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi
16 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha
   vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam
17 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā
   śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi
18 dāruṇān dāruṇākārān dāruṇābhijanapriyān
   prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ
19 sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ
   bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ
20 athābravīn munis tatra paścimo yas tavātmajaḥ
   mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati
21 evam uktā tu sā kanyā rāma kālena kena cit
   janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam
22 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam
   tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam
23 jātamātre tatas tasmin sajvālakavalāḥ śivāḥ
   kravyādāś cāpasavyāni maṇḍalāni pracakrire
24 vavarṣa rudhiraṃ devo meghāś ca khananisvanāḥ
   prababhau na ca khe sūryo maholkāś cāpatan bhuvi
25 atha nāmākarot tasya pitāmahasamaḥ pitā
   daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati
26 tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ
   pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate
27 tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā
   vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ
28 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ
   teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat
29 kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān
   trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha
30 vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ
   svādhyāyaniyatāhāra uvāsa niyatendriyaḥ
31 atha vitteśvaro devas tatra kālena kena cit
   āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ
32 taṃ dṛṣṭvā kaikayī tatra jvalantam iva tejasā
   āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha
33 putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam
   bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam
34 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama
   yathā bhavasi me putra śīgghraṃ vaiśvaraṇopamaḥ
35 mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān
   amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā
36 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā
   bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam
37 tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ
   prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca
   āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham
 1 कस्य चित तव अथ कालस्य सुमाली नाम राक्षसः
  रसातलान मर्त्यलॊकं सर्वं वै विचचार ह
 2 नीलजीमूतसंकाशस तप्तकाञ्चनकुण्डलः
  कन्यां दुहितरं गृह्य विना पद्मम इव शरियम
  अथापश्यत स गच्छन्तं पुष्पकेण धनेश्वरम
 3 तं दृष्ट्वामरसंकाशं गच्छन्तं पावकॊपमम
  अथाब्ब्रवीत सुतां रक्षः कैकसीं नाम नामतः
 4 पुत्रि परदानकालॊ ऽयं यौवनं ते ऽतिवर्तते
  तवत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः
 5 तवं हि सर्वगुणॊपेता शरीः सपद्मेव पुत्रिके
  परत्याख्यानाच च भीतैस तवं न वरैः परतिगृह्यसे
 6 कन्या पितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम
  न जञायते च कः कन्यां वरयेद इति पुत्रिके
 7 मातुः कुलं पितृकुलं यत्र चैव परदीयते
  कुलत्रयं सदा कन्या संशये सथाप्य तिष्ठति
 8 सा तवं मुनिवरश्रेष्ठं परजापतिकुलॊद्भवम
  गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय सवयम
 9 ईदृशास ते भविष्यन्ति पुत्राः पुत्रि न संशयः
  तेजसा भास्करसमा यादृशॊ ऽयं धनेश्वरः
 10 एतस्मिन्न अन्तरे राम पुलस्त्य तनयॊ दविजः
   अग्निहॊत्रम उपातिष्ठच चतुर्थ इव पावकः
11 सा तु तां दारुणां वेलाम अचिन्त्य पितृगौरवात
   उपसृत्याग्रतस तस्य चरणाधॊमुखी सथिता
12 स तु तां वीक्ष्य सुश्रॊणीं पूर्णचन्द्रनिभाननाम
   अब्रवीत परमॊदारॊ दीप्यमान इवौजसा
13 भद्रे कस्यासि दुहिता कुतॊ वा तवम इहागता
   किं कार्यं कस्य वा हेतॊस तत्त्वतॊ बरूहि शॊभने
14 एवम उक्ता तु सा कन्या कृताञ्जलिर अथाब्रवीत
   आत्मप्रभावेन मुने जञातुम अर्हसि मे मतम
15 किं तु विद्धि हि मां बरह्मञ शासनात पितुर आगताम
   कैकसी नाम नाम्नाहं शेषं तवं जञातुम अर्हसि
16 स तु गत्वा मुनिर धयानं वाक्यम एतद उवाच ह
   विज्ञातं ते मया भद्रे कारणं यन मनॊगतम
17 दारुणायां तु वेलायां यस्मात तवं माम उपस्थिता
   शृणु तस्मात सुतान भद्रे यादृशाञ जनयिष्यसि
18 दारुणान दारुणाकारान दारुणाभिजनप्रियान
   परसविष्यसि सुश्रॊणि राक्षसान करूरकर्मणः
19 सा तु तद्वचनं शरुत्वा परणिपत्याब्रवीद वचः
   भगवन नेदृशाः पुत्रास तवत्तॊ ऽरहा बरह्मयॊनितः
20 अथाब्रवीन मुनिस तत्र पश्चिमॊ यस तवात्मजः
   मम वंशानुरूपश च धर्मात्मा च भविष्यति
21 एवम उक्ता तु सा कन्या राम कालेन केन चित
   जनयाम आस बीभत्सं रक्षॊरूपं सुदारुणम
22 दशशीर्षं महादंष्ट्रं नीलाञ्जनचयॊपमम
   ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम
23 जातमात्रे ततस तस्मिन सज्वालकवलाः शिवाः
   करव्यादाश चापसव्यानि मण्डलानि परचक्रिरे
24 ववर्ष रुधिरं देवॊ मेघाश च खननिस्वनाः
   परबभौ न च खे सूर्यॊ महॊल्काश चापतन भुवि
25 अथ नामाकरॊत तस्य पितामहसमः पिता
   दशशीर्षः परसूतॊ ऽयं दशग्रीवॊ भविष्यति
26 तस्य तव अनन्तरं जातः कुम्भकर्णॊ महाबलः
   परमाणाद यस्य विपुलं परमाणं नेह विद्यते
27 ततः शूर्पणखा नाम संजज्ञे विकृतानना
   विभीषणश च धर्मात्मा कैकस्याः पश्चिमः सुतः
28 ते तु तत्र महारण्ये ववृधुः सुमहौजसः
   तेषां करूरॊ दशग्रीवॊ लॊकॊद्वेगकरॊ ऽभवत
29 कुम्भकर्णः परमत्तस तु महर्षीन धर्मसंश्रितान
   तरैलॊक्यं तरासयन दुष्टॊ भक्षयन विचचार ह
30 विभीषणस तु धर्मात्मा नित्यं धर्मपथे सथितः
   सवाध्यायनियताहार उवास नियतेन्द्रियः
31 अथ वित्तेश्वरॊ देवस तत्र कालेन केन चित
   आगच्छत पितरं दरष्टुं पुष्पकेण महौजसं
32 तं दृष्ट्वा कैकयी तत्र जवलन्तम इव तेजसा
   आस्थाय राक्षसीं बुद्धिं दशग्रीवम उवाच ह
33 पुत्रवैश्रवणं पश्य भरातरं तेजसा वृतम
   भरातृभावे समे चापि पश्यात्मानं तवम ईदृशम
34 दशग्रीव तथा यत्नं कुरुष्वामितविक्रम
   यथा भवसि मे पुत्र शीग्घ्रं वैश्वरणॊपमः
35 मातुस तद वचनं शरुत्वा दशग्रीवः परतापवान
   अमर्षम अतुलं लेभे परतिज्ञां चाकरॊत तदा
36 सत्यं ते परतिजानामि तुल्यॊ भरात्राधिकॊ ऽपि वा
   भविष्याम्य अचिरान मातः संतापं तयज हृद्गतम
37 ततः करॊधेन तेनैव दशग्रीवः सहानुजः
   पराप्स्यामि तपसा कामम इति कृत्वाध्यवस्य च
   आगच्छद आत्मसिद्ध्यर्थं गॊकर्णस्याश्रमं शुभम


Next: Chapter 10