Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 113

 1 ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ
  cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat
 2 priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam
  uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam
 3 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama
  jānīhi kac cit kuśalī jano nṛpatimandire
 4 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram
  niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama
 5 śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram
  bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā
 6 ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca
  nivedayiṣyati prīto niṣādādhipatir guhaḥ
 7 bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama
  siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam
 8 haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā
  sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe
 9 maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā
  laṅghayitvā mahātoyam āpagāpatim avyayam
 10 upayānaṃ samudrasya sāgarasya ca darśanam
   yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ
11 varadānaṃ mahendreṇa brahmaṇā varuṇena ca
   mahādevaprasādāc ca pitrā mama samāgamam
12 jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ
   upayāti samṛddhārthaḥ saha mitrair mahābalaḥ
13 etac chrutvā yamākāraṃ bhajate bharatas tataḥ
   sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati
14 jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca
   tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca
15 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam
   pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ
16 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet
   praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ
17 tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara
   yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi
18 iti pratisamādiṣṭo hanūmān mārutātmajaḥ
   mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau
19 laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham
   gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca
20 śṛṅgaverapuraṃ prāpya guham āsādya vīryavān
   sa vācā śubhayā hṛṣṭo hanūmān idam abravīt
21 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ
   sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt
22 pañcamīm adya rajanīm uṣitvā vacanān muneḥ
   bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam
23 evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ
   utpapāta mahāvego vegavān avicārayan
24 so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā
   gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā
25 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ
   āsasāda drumān phullān nandigrāmasamīpajān
26 krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram
   dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam
27 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam
   phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam
28 samunnatajaṭābhāraṃ valkalājinavāsasaṃ
   niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ
29 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām
   caturvarṇyasya lokasya trātāraṃ sarvato bhayāt
30 upasthitam amātyaiś ca śucibhiś ca purohitaiḥ
   balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ
31 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram
   parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ
32 taṃ dharmam iva dharmajñaṃ devavantam ivāparam
   uvāca prāñjalir vākayṃ hanūmān mārutātmajaḥ
33 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam
   anuśocasi kākutsthaṃ sa tvā kuśalam abravīt
34 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam
   asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ
35 nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm
   upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ
36 lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī
   sītā samagrā rāmeṇa mahendreṇa śacī yathā
37 evam ukto hanumatā bharataḥ kaikayīsutaḥ
   papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha
38 tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ
   hanūmantam uvācedaṃ bharataḥ priyavādinam
39 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt
   siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ
40 devo vā mānuṣo vā tvam anukrośād ihāgataḥ
   priyākhyānasya te saumya dadāmi bruvataḥ priyam
41 gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param
   sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa
42 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ
   sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ
43 niśamya rāmāgamanaṃ nṛpātmajaḥ; kapipravīrasya tadādbhutopamam
   praharṣito rāmadidṛkṣayābhavat; punaś ca harṣād idam abravīd vacaḥ
 1 अयॊध्यां तु समालॊक्य चिन्तयाम आस राघवः
  चिन्तयित्वा ततॊ दृष्टिं वानरेषु नयपातयत
 2 परियकामः परियं रामस ततस तवरितविक्रमम
  उवाच धीमांस तेजस्वी हनूमन्तं पलवंगमम
 3 अयॊध्यां तवरितॊ गच्छ कषिप्रं तवं पलवगॊत्तम
  जानीहि कच चित कुशली जनॊ नृपतिमन्दिरे
 4 शृङ्गवेरपुरं पराप्य गुहं गहनगॊचरम
  निषादाधिपतिं बरूहि कुशलं वचनान मम
 5 शरुत्वा तु मां कुशलिनम अरॊगं विगतज्वरम
  भविष्यति गुहः परीतः स ममात्मसमः सखा
 6 अयॊध्यायाश च ते मार्गं परवृत्तिं भरतस्य च
  निवेदयिष्यति परीतॊ निषादाधिपतिर गुहः
 7 भरतस तु तवया वाच्यः कुशलं वचनान मम
  सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम
 8 हरणं चापि वैदेह्या रावणेन बलीयसा
  सुग्रीवेण च संवादं वालिनश च वधं रणे
 9 मैथिल्यन्वेषणं चैव यथा चाधिगता तवया
  लङ्घयित्वा महातॊयम आपगापतिम अव्ययम
 10 उपयानं समुद्रस्य सागरस्य च दर्शनम
   यथा च कारितः सेतू रावणश च यथा हतः
11 वरदानं महेन्द्रेण बरह्मणा वरुणेन च
   महादेवप्रसादाच च पित्रा मम समागमम
12 जित्वा शत्रुगणान रामः पराप्य चानुत्तमं यशः
   उपयाति समृद्धार्थः सह मित्रैर महाबलः
13 एतच छरुत्वा यमाकारं भजते भरतस ततः
   स च ते वेदितव्यः सयात सर्वं यच चापि मां परति
14 जञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च
   तत्त्वेन मुखवर्णेन दृष्ट्या वयाभाषणेन च
15 सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम
   पितृपैतामहं राज्यं कस्य नावर्तयेन मनः
16 संगत्या भरतः शरीमान राज्येनार्थी सवयं भवेत
   परशास्तु वसुधां सर्वाम अखिलां रघुनन्दनः
17 तस्य बुद्धिं च विज्ञाय वयवसायं च वानर
   यावन न दूरं याताः समः कषिप्रम आगन्तुम अर्हसि
18 इति परतिसमादिष्टॊ हनूमान मारुतात्मजः
   मानुषं धारयन रूपम अयॊध्यां तवरितॊ ययौ
19 लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम
   गङ्गायमुनयॊर भीमं संनिपातम अतीत्य च
20 शृङ्गवेरपुरं पराप्य गुहम आसाद्य वीर्यवान
   स वाचा शुभया हृष्टॊ हनूमान इदम अब्रवीत
21 सखा तु तव काकुत्स्थॊ रामः सत्यपराक्रमः
   ससीतः सह सौमित्रिः स तवां कुशलम अब्रवीत
22 पञ्चमीम अद्य रजनीम उषित्वा वचनान मुनेः
   भरद्वाजाभ्यनुज्ञातं दरक्ष्यस्य अद्यैव राघवम
23 एवम उक्त्वा महातेजाः संप्रहृष्टतनूरुहः
   उत्पपात महावेगॊ वेगवान अविचारयन
24 सॊ ऽपश्यद रामतीर्थं च नदीं वालुकिनीं तथा
   गॊमतीं तां च सॊ ऽपश्यद भीमं सालवनं तथा
25 स गत्वा दूरम अध्वानं तवरितः कपिकुञ्जरः
   आससाद दरुमान फुल्लान नन्दिग्रामसमीपजान
26 करॊशमात्रे तव अयॊध्यायाश चीरकृष्णाजिनाम्बरम
   ददर्श भरतं दीनं कृशम आश्रमवासिनम
27 जटिलं मलदिग्धाङ्गं भरातृव्यसनकर्शितम
   फलमूलाशिनं दान्तं तापसं धर्मचारिणम
28 समुन्नतजटाभारं वल्कलाजिनवाससं
   नियतं भावितात्मानं बरह्मर्षिसमतेजसं
29 पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम
   चतुर्वर्ण्यस्य लॊकस्य तरातारं सर्वतॊ भयात
30 उपस्थितम अमात्यैश च शुचिभिश च पुरॊहितैः
   बलमुख्यैश च युक्तैश च काषायाम्बरधारिभिः
31 न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम
   परिमॊक्तुं वयवस्यन्ति पौरा वै धर्मवत्सलाः
32 तं धर्मम इव धर्मज्ञं देववन्तम इवापरम
   उवाच पराञ्जलिर वाकयं हनूमान मारुतात्मजः
33 वसन्तं दण्डकारण्ये यं तवं चीरजटाधरम
   अनुशॊचसि काकुत्स्थं स तवा कुशलम अब्रवीत
34 परियम आख्यामि ते देव शॊकं तयक्ष्यसि दारुणम
   अस्मिन मुहूर्ते भरात्रा तवं रामेण सह संगतः
35 निहत्य रावणं रामः परतिलभ्य च मैथिलीम
   उपयाति समृद्धार्थः सह मित्रैर महाबलैः
36 लक्ष्मणश च महातेजा वैदेही च यशस्विनी
   सीता समग्रा रामेण महेन्द्रेण शची यथा
37 एवम उक्तॊ हनुमता भरतः कैकयीसुतः
   पपात सहसा हृष्टॊ हर्षान मॊहं जगाम ह
38 ततॊ मुहूर्ताद उत्थाय परत्याश्वस्य च राघवः
   हनूमन्तम उवाचेदं भरतः परियवादिनम
39 अशॊकजैः परीतिमयैः कपिम आलिङ्ग्य संभ्रमात
   सिषेच भरतः शरीमान विपुलैर अश्रुबिन्दुभिः
40 देवॊ वा मानुषॊ वा तवम अनुक्रॊशाद इहागतः
   परियाख्यानस्य ते सौम्य ददामि बरुवतः परियम
41 गवां शतसहस्रं च गरामाणां च शतं परम
   सकुण्डलाः शुभाचारा भार्याः कन्याश च षॊडश
42 हेमवर्णाः सुनासॊरूः शशिसौम्याननाः सत्रियः
   सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः
43 निशम्य रामागमनं नृपात्मजः; कपिप्रवीरस्य तदाद्भुतॊपमम
   परहर्षितॊ रामदिदृक्षयाभवत; पुनश च हर्षाद इदम अब्रवीद वचः


Next: Chapter 114