Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 106

 1 etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam
  aṅkenādāya vaidehīm utpapāta vibhāvasuḥ
 2 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām
  raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām
 3 akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm
  dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ
 4 abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ
  eṣā te rāma vaidehī pāpam asyā na vidyate
 5 naiva vācā na manasā nānudhyānān na cakṣuṣā
  suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha
 6 rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā
  tvayā virahitā dīnā vivaśā nirjanād vanāt
 7 ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā
  rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ
 8 pralobhyamānā vividhaṃ bhartsyamānā ca maithilī
  nācintayata tad rakṣas tvadgatenāntarātmanā
 9 viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava
  na kiṃ cid abhidhātavyam aham ājñāpayāmi te
 10 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ
   abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ
11 avaśyaṃ triṣu lokeṣu sītā pāvanam arhati
   dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā
12 bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ
   iti vakṣyanti māṃ santo jānakīm aviśodhya hi
13 ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm
   aham apy avagacchāmi maithilīṃ janakātmajām
14 pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ
   upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam
15 imām api viśālākṣīṃ rakṣitāṃ svena tejasā
   rāvaṇo nātivarteta velām iva mahodadhiḥ
16 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm
   pradharṣayitum aprāptāṃ dīptām agniśikhām iva
17 neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā
   ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā
18 viśuddhā triṣu lokeṣu maithilī janakātmajā
   na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā
19 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam
   snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam
20 itīdam uktvā vacanaṃ mahābalaiḥ; praśasyamānaḥ svakṛtena karmaṇā
   sametya rāmaḥ priyayā mahābalaḥ; sukhaṃ sukhārho 'nubabhūva rāghavaḥ
 1 एतच छरुत्वा शुभं वाक्यं पितामहसमीरितम
  अङ्केनादाय वैदेहीम उत्पपात विभावसुः
 2 तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम
  रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम
 3 अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम
  ददौ रामाय वैदेहीम अङ्के कृत्वा विभावसुः
 4 अब्रवीच च तदा रामं साक्षी लॊकस्य पावकः
  एषा ते राम वैदेही पापम अस्या न विद्यते
 5 नैव वाचा न मनसा नानुध्यानान न चक्षुषा
  सुवृत्ता वृत्तशौण्डीरा न तवाम अतिचचार ह
 6 रावणेनापनीतैषा वीर्यॊत्सिक्तेन रक्षसा
  तवया विरहिता दीना विवशा निर्जनाद वनात
 7 रुद्धा चान्तःपुरे गुप्ता तवक्चित्ता तवत्परायणा
  रक्षिता राक्षसी संघैर विकृतैर घॊरदर्शनैः
 8 परलॊभ्यमाना विविधं भर्त्स्यमाना च मैथिली
  नाचिन्तयत तद रक्षस तवद्गतेनान्तरात्मना
 9 विशुद्धभावां निष्पापां परतिगृह्णीष्व राघव
  न किं चिद अभिधातव्यम अहम आज्ञापयामि ते
 10 एवम उक्तॊ महातेजा धृतिमान दृढविक्रमः
   अब्रवीत तरिदशश्रेष्ठं रामॊ धर्मभृतां वरः
11 अवश्यं तरिषु लॊकेषु सीता पावनम अर्हति
   दीर्घकालॊषिता चेयं रावणान्तःपुरे शुभा
12 बालिशः खलु कामात्मा रामॊ दशरथात्मजः
   इति वक्ष्यन्ति मां सन्तॊ जानकीम अविशॊध्य हि
13 अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम
   अहम अप्य अवगच्छामि मैथिलीं जनकात्मजाम
14 परत्ययार्थं तु लॊकानां तरयाणां सत्यसंश्रयः
   उपेक्षे चापि वैदेहीं परविशन्तीं हुताशनम
15 इमाम अपि विशालाक्षीं रक्षितां सवेन तेजसा
   रावणॊ नातिवर्तेत वेलाम इव महॊदधिः
16 न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम
   परधर्षयितुम अप्राप्तां दीप्ताम अग्निशिखाम इव
17 नेयम अर्हति चैश्वर्यं रावणान्तःपुरे शुभा
   अनन्या हि मया सीतां भास्करेण परभा यथा
18 विशुद्धा तरिषु लॊकेषु मैथिली जनकात्मजा
   न हि हातुम इयं शक्या कीर्तिर आत्मवता यथा
19 अवश्यं च मया कार्यं सर्वेषां वॊ वचॊ हितम
   सनिग्धानां लॊकमान्यानाम एवं च बरुवतां हितम
20 इतीदम उक्त्वा वचनं महाबलैः; परशस्यमानः सवकृतेन कर्मणा
   समेत्य रामः परियया महाबलः; सुखं सुखार्हॊ ऽनुबभूव राघवः


Next: Chapter 107