Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 94

 1 tam āpatantaṃ sahasā svanavantaṃ mahādhvajam
  rathaṃ rākṣasarājasya nararājo dadarśa ha
 2 kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā
  taḍitpatākāgahanaṃ darśitendrāyudhāyudham
  śaradhārā vimuñcantaṃ dhārāsāram ivānbudam
 3 taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ
  girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam
  uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim
 4 mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ
  yathāpasavyaṃ patatā vegena mahatā punaḥ
  samare hantum ātmānaṃ tathānena kṛtā matiḥ
 5 tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ
  vidhvaṃsayitum icchāmi vāyur megham ivotthitam
 6 aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam
  raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam
 7 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ
  yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye
 8 parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ
  pracodayām āsa rathaṃ surasārathisattamaḥ
 9 apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham
  cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat
 10 tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ
   rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat
11 dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan
   jagrāha sumahāvegam aindraṃ yudhi śarāsanam
   śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān
12 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ
   parasparābhimukhayor dṛptayor iva siṃhayoḥ
13 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
   samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ
14 samutpetur athotpātā dāruṇā lomaharṣaṇāḥ
   rāvaṇasya vināśāya rāghavasya jayāya ca
15 vavarṣa rudhiraṃ devo rāvaṇasya rathopari
   vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ
16 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale
   yena yena ratho yāti tena tena pradhāvati
17 saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā
   dṛśyate saṃpradīteva divase 'pi vasuṃdharā
18 sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ
   viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ
19 rāvaṇaś ca yatas tatra pracacāla vasuṃdharā
   rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ
20 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ
   dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ
21 gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ
   praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ
22 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran
   tasya rākṣasarājasya kurvan dṛṣṭivilopanam
23 nipetur indrāśanayaḥ sainye cāsya samantataḥ
   durviṣahya svanā ghorā vinā jaladharasvanam
24 diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ
   pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat
25 kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati
   nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ
26 jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam
   mumucus tasya turagās tulyam agniṃ ca vāri ca
27 evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ
   rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire
28 rāmasyāpi nimittāni saumyāni ca śivāni ca
   babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ
29 tato nirīkṣyātmagatāni rāghavo; raṇe nimittāni nimittakovidaḥ
   jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ; cakāra yuddhe 'bhyadhikaṃ ca vikramam
 1 तम आपतन्तं सहसा सवनवन्तं महाध्वजम
  रथं राक्षसराजस्य नरराजॊ ददर्श ह
 2 कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा
  तडित्पताकागहनं दर्शितेन्द्रायुधायुधम
  शरधारा विमुञ्चन्तं धारासारम इवान्बुदम
 3 तं दृष्ट्वा मेघसंकाशम आपतन्तं रथं रिपॊः
  गिरेर वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम
  उवाच मातलिं रामः सहस्राक्षस्य सारथिम
 4 मातले पश्य संरब्धम आपतन्तं रथं रिपॊः
  यथापसव्यं पतता वेगेन महता पुनः
  समरे हन्तुम आत्मानं तथानेन कृता मतिः
 5 तद अप्रमादम आतिष्ठ परत्युद्गच्छ रथं रिपॊः
  विध्वंसयितुम इच्छामि वायुर मेघम इवॊत्थितम
 6 अविक्लवम असंभ्रान्तम अव्यग्रहृदयेक्षणम
  रश्मिसंचारनियतं परचॊदय रथं दरुतम
 7 कामं न तवं समाधेयः पुरंदररथॊचितः
  युयुत्सुर अहम एकाग्रः समारये तवां न शिक्षये
 8 परितुष्टः स रामस्य तेन वाक्येन मातलिः
  परचॊदयाम आस रथं सुरसारथिसत्तमः
 9 अपसव्यं ततः कुर्वन रावणस्य महारथम
  चक्रॊत्क्षिप्तेन रजसा रावणं वयवधूनयत
 10 ततः करुद्धॊ दशग्रीवस ताम्रविस्फारितेक्षणः
   रथप्रतिमुखं रामं सायकैर अवधूनयत
11 धर्षणामर्षितॊ रामॊ धैर्यं रॊषेण लङ्घयन
   जग्राह सुमहावेगम ऐन्द्रं युधि शरासनम
   शरांश च सुमहातेजाः सूर्यरश्मिसमप्रभान
12 तद उपॊढं महद युद्धम अन्यॊन्यवधकाङ्क्षिणॊः
   परस्पराभिमुखयॊर दृप्तयॊर इव सिंहयॊः
13 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
   समीयुर दवैरथं दरष्टुं रावणक्षयकाङ्क्षिणः
14 समुत्पेतुर अथॊत्पाता दारुणा लॊमहर्षणाः
   रावणस्य विनाशाय राघवस्य जयाय च
15 ववर्ष रुधिरं देवॊ रावणस्य रथॊपरि
   वाता मण्डलिनस तीव्रा अपसव्यं परचक्रमुः
16 महद गृध्रकुलं चास्य भरममाणं नभस्तले
   येन येन रथॊ याति तेन तेन परधावति
17 संध्यया चावृता लङ्का जपापुष्पनिकाशया
   दृश्यते संप्रदीतेव दिवसे ऽपि वसुंधरा
18 सनिर्घाता महॊल्काश च संप्रचेतुर महास्वनाः
   विषादयन्त्यॊ रक्षांसि रावणस्य तदाहिताः
19 रावणश च यतस तत्र परचचाल वसुंधरा
   रक्षसां च परहरतां गृहीता इव बाहवः
20 ताम्राः पीताः सिताः शवेताः पतिताः सूर्यरश्मयः
   दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः
21 गृध्रैर अनुगताश चास्य वमन्त्यॊ जवलनं मुखैः
   परणेदुर मुखम ईक्षन्त्यः संरब्धम अशिवं शिवाः
22 परतिकूलं ववौ वायू रणे पांसून समुत्किरन
   तस्य राक्षसराजस्य कुर्वन दृष्टिविलॊपनम
23 निपेतुर इन्द्राशनयः सैन्ये चास्य समन्ततः
   दुर्विषह्य सवना घॊरा विना जलधरस्वनम
24 दिशश च परदिशः सर्वा बभूवुस तिमिरावृताः
   पांसुवर्षेण महता दुर्दर्शं च नभॊ ऽभवत
25 कुर्वन्त्यः कलहं घॊरं सारिकास तद्रथं परति
   निपेतुः शतशस तत्र दारुणा दारुणस्वनाः
26 जघनेभ्यः सफुलिङ्गांश च नेत्रेभ्यॊ ऽशरूणि संततम
   मुमुचुस तस्य तुरगास तुल्यम अग्निं च वारि च
27 एवं परकारा बहवः समुत्पाता भयावहाः
   रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे
28 रामस्यापि निमित्तानि सौम्यानि च शिवानि च
   बभूवुर जयशंसीनि परादुर्भूतानि सर्वशः
29 ततॊ निरीक्ष्यात्मगतानि राघवॊ; रणे निमित्तानि निमित्तकॊविदः
   जगाम हर्षं च परां च निर्वृतिं; चकार युद्धे ऽभयधिकं च विक्रमम


Next: Chapter 95