Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 83

 1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule
  rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam
 2 sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ
  babhūva paramakruddho rāvaṇo bhīmadarśanaḥ
 3 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ
  rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ
 4 uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ
  bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā
 5 mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ
  śīghraṃ vadata sainyāni niryāteti mamājñayā
 6 tasya tadvacanaṃ śrutvā rākṣasās te bhayārditāḥ
  codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā
 7 te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ
  kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ
 8 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ
  tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ
 9 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ
  mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ
 10 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ
   rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam
11 kharasya kumbhakarṇasya prahastendrajitos tathā
   kariṣyāmi pratīkāram adya śatruvadhād aham
12 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ
   prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ
13 adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ
   dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ
14 vyākośapadmacakrāṇi padmakesaravarcasām
   adya yūthataṭākāni gajavat pramathāmy aham
15 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ
   maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ
16 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām
   muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam
17 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ
   vadhenādya ripos tāsāṃ karmomy asrapramārjanam
18 adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ
   karomi vānarair yuddhe yatnāvekṣya talāṃ mahīm
19 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare
   sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ
20 kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ
   anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ
21 tasya tadvacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ
   balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti
22 balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt
   codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ
23 tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ
   nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ
24 asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ
   śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ
25 yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ
   bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ
26 athānayan balādhyakṣāś catvāro rāvaṇājñayā
   drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham
27 āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā
   rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm
28 rāvaṇenābhyanujñātau mahāpārśvamahodarau
   virūpākṣaś ca durdharṣo rathān āruruhus tadā
29 te tu hṛṣṭā vinardanto bhindata iva medinīm
   nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ
30 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ
   niryayāv udyatadhanuḥ kālāntakayamomapaḥ
31 tataḥ prajavanāśvena rathena sa mahārathaḥ
   dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau
32 tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ
   dvijāś ca nedur ghorāś ca saṃcacāla ca medinī
33 vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ
   dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ
34 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata
   vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ
35 tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ
   raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire
36 antarikṣāt papātolkā nirghātasamanisvanā
   vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ
37 etān acintayan ghorān utpātān samupasthitān
   niryayau rāvaṇo mohād vadhārthī kālacoditaḥ
38 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām
   vānarāṇām api camūr yuddhāyaivābhyavartata
39 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām
   anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām
40 tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ
   vānarāṇām anīkeṣu cakāra kadanaṃ mahat
41 nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ
   nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ
   ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ
42 daśānanaḥ krodhavivṛttanetro; yato yato 'bhyeti rathena saṃkhye
   tatas tatas tasya śarapravegaṃ; soḍhuṃ na śekur hariyūthapās te
 1 आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले
  रावणः करुणं शब्दं शुश्राव परिवेदितम
 2 स तु दीर्घं विनिश्वस्य मुहूर्तं धयानम आस्थितः
  बभूव परमक्रुद्धॊ रावणॊ भीमदर्शनः
 3 संदश्य दशनैर ओष्ठं करॊधसंरक्तलॊचनः
  राक्षसैर अपि दुर्दर्शः कालाग्निर इव मूर्छितः
 4 उवाच च समीपस्थान राक्षसान राक्षसेश्वरः
  भयाव्यक्तकथांस तत्र निर्दहन्न इव चक्षुषा
 5 महॊदरं महापार्श्वं विरूपाक्षं च राक्षसं
  शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया
 6 तस्य तद्वचनं शरुत्वा राक्षसास ते भयार्दिताः
  चॊदयाम आसुर अव्यग्रान राक्षसांस तान नृपाज्ञया
 7 ते तु सर्वे तथेत्य उक्त्वा राक्षसा घॊरदर्शनाः
  कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः
 8 परतिपूज्य यथान्यायं रावणं ते महारथाः
  तस्थुः पराञ्जलयः सर्वे भर्तुर विजयकाङ्क्षिणः
 9 अथॊवाच परहस्यैतान रावणः करॊधमूर्छितः
  महॊदरमहापार्श्वौ विरूपाक्षं च राक्षसं
 10 अद्य बाणैर धनुर्मुक्तैर युगान्तादित्यसंनिभैः
   राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम
11 खरस्य कुम्भकर्णस्य परहस्तेन्द्रजितॊस तथा
   करिष्यामि परतीकारम अद्य शत्रुवधाद अहम
12 नैवान्तरिक्षं न दिशॊ न नद्यॊ नापि सागरः
   परकाशत्वं गमिष्यामि मद्बाणजलदावृताः
13 अद्य वानरयूथानां तानि यूथानि भागशः
   धनुःसमुद्राद उद्भूतैर मथिष्यामि शरॊर्मिभिः
14 वयाकॊशपद्मचक्राणि पद्मकेसरवर्चसाम
   अद्य यूथतटाकानि गजवत परमथाम्य अहम
15 सशरैर अद्य वदनैः संख्ये वानरयूथपाः
   मण्डयिष्यन्ति वसुधां सनालैर इव पङ्कलैः
16 अद्य युद्धप्रचण्डानां हरीणां दरुमयॊधिनाम
   मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम
17 हतॊ भर्ता हतॊ भराता यासां च तनया हताः
   वधेनाद्य रिपॊस तासां कर्मॊम्य अस्रप्रमार्जनम
18 अद्य मद्बाणनिर्भिन्नैः परकीर्णैर गतचेतनैः
   करॊमि वानरैर युद्धे यत्नावेक्ष्य तलां महीम
19 अद्य गॊमायवॊ गृध्रा ये च मांसाशिनॊ ऽपरे
   सर्वांस तांस तर्पयिष्यामि शत्रुमांसैः शरार्दितैः
20 कल्प्यतां मे रथशीघ्रं कषिप्रम आनीयतां धनुः
   अनुप्रयान्तु मां युद्धे ये ऽवशिष्टा निशाचराः
21 तस्य तद्वचनं शरुत्वा महापार्श्वॊ ऽबरवीद वचः
   बलाध्यक्षान सथितांस तत्र बलं संत्वर्यताम इति
22 बलाध्यक्षास तु संरब्धा राक्षसांस तान गृहाद गृहात
   चॊदयन्तः परिययुर लङ्कां लघुपराक्रमाः
23 ततॊ मुहूर्तान निष्पेतू राक्षसा भीमविक्रमाः
   नर्दन्तॊ भीमवदना नानाप्रहरणैर भुजैः
24 असिभिः पट्टसैः शूलैर गलाभिर मुसलैर हलैः
   शक्तिभिस तीक्ष्णधाराभिर महद्भिः कूटमुद्गरैः
25 यष्टिभिर विमलैश चक्रैर निशितैश च परश्वधैः
   भिण्डिपालैः शतघ्नीभिर अन्यैश चापि वरायुधैः
26 अथानयन बलाध्यक्षाश चत्वारॊ रावणाज्ञया
   दरुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम
27 आरुरॊह रथं दिव्यं दीप्यमानं सवतेजसा
   रावणः सत्त्वगाम्भीर्याद दारयन्न इव मेदिनीम
28 रावणेनाभ्यनुज्ञातौ महापार्श्वमहॊदरौ
   विरूपाक्षश च दुर्धर्षॊ रथान आरुरुहुस तदा
29 ते तु हृष्टा विनर्दन्तॊ भिन्दत इव मेदिनीम
   नादं घॊरं विमुञ्चन्तॊ निर्ययुर जयकाङ्क्षिणः
30 ततॊ युद्धाय तेजस्वी रक्षॊगणबलैर वृतः
   निर्ययाव उद्यतधनुः कालान्तकयमॊमपः
31 ततः परजवनाश्वेन रथेन स महारथः
   दवारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ
32 ततॊ नष्टप्रभः सूर्यॊ दिशश च तिमिरावृताः
   दविजाश च नेदुर घॊराश च संचचाल च मेदिनी
33 ववर्ष रुधिरं देवश चस्खलुश च तुरंगमाः
   धवजाग्रे नयपतद गृध्रॊ विनेदुश चाशिवं शिवाः
34 नयनं चास्फुरद वामं सव्यॊ बाहुर अकम्पत
   विवर्णवदनश चासीत किं चिद अभ्रश्यत सवरः
35 ततॊ निष्पततॊ युद्धे दशग्रीवस्य रक्षसः
   रणे निधनशंसीनि रूपाण्य एतानि जज्ञिरे
36 अन्तरिक्षात पपातॊल्का निर्घातसमनिस्वना
   विनेदुर अशिवं गृध्रा वायसैर अनुनादिताः
37 एतान अचिन्तयन घॊरान उत्पातान समुपस्थितान
   निर्ययौ रावणॊ मॊहाद वधार्थी कालचॊदितः
38 तेषां तु रथघॊषेण राक्षसानां महात्मनाम
   वानराणाम अपि चमूर युद्धायैवाभ्यवर्तत
39 तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम
   अन्यॊन्यम आह्वयानानां करुद्धानां जयम इच्छताम
40 ततः करुद्धॊ दशग्रीवः शरैः काञ्चनभूषणैः
   वानराणाम अनीकेषु चकार कदनं महत
41 निकृत्तशिरसः के चिद रावणेन वलीमुखाः
   निरुच्छ्वासा हताः के चित के चित पार्श्वेषु दारिताः
   के चिद विभिन्नशिरसः के चिच चक्षुर्विवर्जिताः
42 दशाननः करॊधविवृत्तनेत्रॊ; यतॊ यतॊ ऽभयेति रथेन संख्ये
   ततस ततस तस्य शरप्रवेगं; सॊढुं न शेकुर हरियूथपास ते


Next: Chapter 84