Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 79

 1 rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ
  babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave
 2 tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān
  saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ
 3 ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau
  vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ
 4 tato rāmam abhikramya saumitrir abhivādya ca
  tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā
  ācacakṣe tadā vīro ghoram indrajito vadham
 5 rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā
  nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ
 6 upaveśya tam utsaṅge pariṣvajyāvapīḍitam
  mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran
  uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ
 7 kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā
  niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ
  balavyūhena mahatā śrutvā putraṃ nipātitam
 8 taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam
  balenāvṛtya mahatā nihaniṣyāmi durjayam
 9 tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me
  na duṣprāpā hate tv adya śakrajetari cāhave
 10 sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ
   rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt
11 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ
   yathā bhavati susvasthas tathā tvaṃ samupācara
   viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ
12 kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām
   ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā
   te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā
13 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ
   lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham
14 sa tasya gandham āghrāya viśalyaḥ samapadyata
   tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca
15 vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā
   sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot
16 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ
   saumitrir muditas tatra kṣaṇena vigatajvaraḥ
17 tathaiva rāmaḥ plavagādhipas tadā; vibhīṣaṇaś carkṣapatiś ca jāmbavān
   avekṣya saumitrim arogam utthitaṃ; mudā sasainyaḥ suciraṃ jaharṣire
18 apūjayat karma sa lakṣmaṇasya; suduṣkaraṃ dāśarathir mahātmā
   hṛṣṭā babhūvur yudhi yūthapendrā; niśamya taṃ śakrajitaṃ nipātitam
 1 रुधिरक्लिन्नगात्रस तु लक्ष्मणः शुभलक्षणः
  बभूव हृष्टस तं हत्वा शक्रजेतारम आहवे
 2 ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान
  संनिवर्त्य महातेजास तांश च सर्वान वनौकसः
 3 आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ
  विभीषणम अवष्टभ्य हनूमन्तं च लक्ष्मणः
 4 ततॊ रामम अभिक्रम्य सौमित्रिर अभिवाद्य च
  तस्थौ भरातृसमीपस्थः शक्रस्येन्द्रानुजॊ यथा
  आचचक्षे तदा वीरॊ घॊरम इन्द्रजितॊ वधम
 5 रावणस तु शिरश छिन्नं लक्ष्मणेन महात्मना
  नयवेदयत रामाय तदा हृष्टॊ विभीषणः
 6 उपवेश्य तम उत्सङ्गे परिष्वज्यावपीडितम
  मूर्ध्नि चैनम उपाघ्राय भूयः संस्पृश्य च तवरन
  उवाच लक्ष्मणं वाक्यम आश्वास्य पुरुषर्षभः
 7 कृतं परमकल्याणं कर्म दुष्करकारिणा
  निरमित्रः कृतॊ ऽसम्य अद्य निर्यास्यति हि रावणः
  बलव्यूहेन महता शरुत्वा पुत्रं निपातितम
 8 तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम
  बलेनावृत्य महता निहनिष्यामि दुर्जयम
 9 तवया लक्ष्मण नाथेन सीता च पृथिवी च मे
  न दुष्प्रापा हते तव अद्य शक्रजेतरि चाहवे
 10 स तं भरातरम आश्वास्य पारिष्वज्य च राघवः
   रामः सुषेणं मुदितः समाभाष्येदम अब्रवीत
11 सशल्यॊ ऽयं महाप्राज्ञः सौमित्रिर मित्रवत्सलः
   यथा भवति सुस्वस्थस तथा तवं समुपाचर
   विशल्यः करियतां कषिप्रं सौमित्रिः सविभीषणः
12 कृष वानरसैन्यानां शूराणां दरुमयॊधिनाम
   ये चान्ये ऽतर च युध्यन्तः सशल्या वरणिनस तथा
   ते ऽपि सर्वे परयत्नेन करियन्तां सुखिनस तवया
13 एवम उक्तः स रामेण महात्मा हरियूथपः
   लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम
14 स तस्य गन्धम आघ्राय विशल्यः समपद्यत
   तदा निर्वेदनश चैव संरूढव्रण एव च
15 विभीषण मुखानां च सुहृदां राघवाज्ञया
   सर्ववानरमुख्यानां चिकित्सां स तदाकरॊत
16 ततः परकृतिम आपन्नॊ हृतशल्यॊ गतव्यथः
   सौमित्रिर मुदितस तत्र कषणेन विगतज्वरः
17 तथैव रामः पलवगाधिपस तदा; विभीषणश चर्क्षपतिश च जाम्बवान
   अवेक्ष्य सौमित्रिम अरॊगम उत्थितं; मुदा ससैन्यः सुचिरं जहर्षिरे
18 अपूजयत कर्म स लक्ष्मणस्य; सुदुष्करं दाशरथिर महात्मा
   हृष्टा बभूवुर युधि यूथपेन्द्रा; निशम्य तं शक्रजितं निपातितम


Next: Chapter 80