Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 77

 1 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau
  śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani
 2 tato visphārayām āsa mahad dhanur avasthitaḥ
  utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān
 3 te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ
  rākṣasān dārayām āsur vajrā iva mahāgirīn
 4 vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ
  ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ
 5 rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ
  babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ
 6 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān
  uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ
 7 eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ
  etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ
 8 asmin vinihate pāpe rākṣase raṇamūrdhani
  rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam
 9 prahasto nihato vīro nikumbhaś ca mahābalaḥ
  kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ
 10 akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ
   kampanaḥ sattvavantaś ca devāntakanarāntakau
11 etān nihatyātibalān bahūn rākṣasasattamān
   bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu
12 etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ
   hatāḥ sarve samāgamya rākṣasā baladarpitāḥ
13 ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama
   ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam
14 hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate
   tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati
   vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān
15 iti tenātiyaśasā rākṣasenābhicoditāḥ
   vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ
16 tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ
   mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ
17 jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ
   aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān
18 nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ
   parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ
19 śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ
   jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm
20 sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām
   devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ
21 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt
   rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ
22 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi
   lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata
23 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau
   śaraughān abhivarṣantau jaghnatus tau parasparam
24 abhīkṣṇam antardadhatuḥ śarajālair mahābalau
   candrādityāv ivoṣṇānte yathā meghais tarasvinau
25 na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ
   na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ
26 na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam
   adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt
27 cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ
   antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire
   tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat
28 na tadānīiṃ vavau vāyur na jajvāla ca pāvakaḥ
   svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ
   saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ
29 atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān
   śaraiś caturbhiḥ saumitrir vivyādha caturo hayān
30 tato 'pareṇa bhallena sūtasya vicariṣyataḥ
   lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat
31 nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ
   prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha
32 viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ
   tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan
33 tataḥ pramāthī śarabho rabhaso gandhamādanaḥ
   amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ
34 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ
   caturṣu sumahāvīryā nipetur bhīmavikramāḥ
35 teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ
   mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata
36 te nihatya hayāṃs tasya pramathya ca mahāratham
   punar utpatya vegena tasthur lakṣmaṇapārśvataḥ
37 sa hatāśvād avaplutya rathān mathitasāratheḥ
   śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ
38 tato mahendrapratimaṃh sa lakṣmaṇaḥ; padātinaṃ taṃ niśitaiḥ śarottamaiḥ
   sṛjantam ādau niśitāñ śarottamān; bhṛśaṃ tadā bāṇagaṇair nyavārayat
 1 युध्यमानौ तु तौ दृष्ट्वा परसक्तौ नरराक्षसौ
  शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि
 2 ततॊ विस्फारयाम आस महद धनुर अवस्थितः
  उत्ससर्ज च तीक्ष्णाग्रान राक्षसेषु महाशरान
 3 ते शराः शिखिसंकाशा निपतन्तः समाहिताः
  राक्षसान दारयाम आसुर वज्रा इव महागिरीन
 4 विभीषणस्यानुचरास ते ऽपि शूलासिपट्टसैः
  चिच्छेदुः समरे वीरान राक्षसान राक्षसॊत्तमाः
 5 राक्षसैस तैः परिवृतः स तदा तु विभीषणः
  बभौ मध्ये परहृष्टानां कलभानाम इव दविपः
 6 ततः संचॊदयानॊ वै हरीन रक्षॊरणप्रियान
  उवाच वचनं काले कालज्ञॊ रक्षसां वरः
 7 एकॊ ऽयं राक्षसेन्द्रस्य परायणम इव सथितः
  एतच छेषं बलं तस्य किं तिष्ठत हरीश्वराः
 8 अस्मिन विनिहते पापे राक्षसे रणमूर्धनि
  रावणं वर्जयित्वा तु शेषम अस्य बलं हतम
 9 परहस्तॊ निहतॊ वीरॊ निकुम्भश च महाबलः
  कुम्भकर्णश च कुम्भश च धूम्राक्षश च निशाचरः
 10 अकम्पनः सुपार्श्वश च चक्रमाली च राक्षसः
   कम्पनः सत्त्ववन्तश च देवान्तकनरान्तकौ
11 एतान निहत्यातिबलान बहून राक्षससत्तमान
   बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गॊष्पदं लघु
12 एतावद इह शेषं वॊ जेतव्यम इह वानराः
   हताः सर्वे समागम्य राक्षसा बलदर्पिताः
13 अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर मम
   घृणाम अपास्य रामार्थे निहन्यां भरातुर आत्मजम
14 हन्तुकामस्य मे बाष्पं चक्शुश चैव निरुध्यते
   तद एवैष महाबाहुर लक्ष्मणः शमयिष्यति
   वानरा घनन्तुं संभूय भृत्यान अस्य समीपगान
15 इति तेनातियशसा राक्षसेनाभिचॊदिताः
   वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः
16 ततस ते कपिशार्दूलाः कष्वेडन्तश च मुहुर मुहुः
   मुमुचुर विविधान नादान मेघान दृष्ट्वेव बर्हिणः
17 जाम्बवान अपि तैः सर्वैः सवयूथैर अभिसंवृतः
   अश्मभिस ताडयाम आस नखैर दन्तैश च राक्षसान
18 निघ्नन्तम ऋक्षाधिपतिं राक्षसास ते महाबलाः
   परिवव्रुर भयं तयक्त्वा तम अनेकविधायुधाः
19 शरैः परशुभिस तीक्ष्णैः पट्टसैर यष्टितॊमरैः
   जाम्बवन्तं मृधे जघ्नुर निघ्नन्तं राक्षसीं चमूम
20 स संप्रहारस तुमुलः संजज्ञे कपिराक्षसाम
   देवासुराणां करुद्धानां यथा भीमॊ महास्वनः
21 हनूमान अपि संक्रुद्धः सालम उत्पाट्य पर्वतात
   रक्षसां कदनं चक्रे समासाद्य सहस्रशः
22 स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद युधि
   लक्ष्मणं परवीरघ्नं पुनर एवाभ्यधावत
23 तौ परयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ
   शरौघान अभिवर्षन्तौ जघ्नतुस तौ परस्परम
24 अभीक्ष्णम अन्तर्दधतुः शरजालैर महाबलौ
   चन्द्रादित्याव इवॊष्णान्ते यथा मेघैस तरस्विनौ
25 न हय आदानं न संधानं धनुषॊ वा परिग्रहः
   न विप्रमॊक्षॊ बाणानां न विकर्षॊ न विग्रहः
26 न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम
   अदृश्यत तयॊस तत्र युध्यतॊः पाणिलाघवात
27 चापवेगप्रमुक्तैश च बाणजालैः समन्ततः
   अन्तरिक्षे ऽभिसंछन्ने न रूपाणि चकाशिरे
   तमसा पिहितं सर्वम आसीद भीमतरं महत
28 न तदानीिं ववौ वायुर न जज्वाल च पावकः
   सवस्त्यस तु लॊकेभ्य इति जजल्पश च महर्षयः
   संपेतुश चात्र संप्राप्ता गन्धर्वाः सह चारणैः
29 अथ राक्षससिंहस्य कृष्णान कनकभूषणान
   शरैश चतुर्भिः सौमित्रिर विव्याध चतुरॊ हयान
30 ततॊ ऽपरेण भल्लेन सूतस्य विचरिष्यतः
   लाघवाद राघवः शरीमाञ शिरः कायाद अपाहरत
31 निहतं सारथिं दृष्ट्वा समरे रावणात्मजः
   परजहौ समरॊद्धर्षं विषण्णः स बभूव ह
32 विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः
   ततः परमसंहृष्टॊ लक्ष्मणं चाभ्यपूजयन
33 ततः परमाथी शरभॊ रभसॊ गन्धमादनः
   अमृष्यमाणाश चत्वारश चक्रुर वेगं हरीश्वराः
34 ते चास्य हयमुख्येषु तूर्णम उत्पत्य वानराः
   चतुर्षु सुमहावीर्या निपेतुर भीमविक्रमाः
35 तेषाम अधिष्ठितानां तैर वानरैः पर्वतॊपमैः
   मुखेभ्यॊ रुधिरं वयक्तं हयानां समवर्तत
36 ते निहत्य हयांस तस्य परमथ्य च महारथम
   पुनर उत्पत्य वेगेन तस्थुर लक्ष्मणपार्श्वतः
37 स हताश्वाद अवप्लुत्य रथान मथितसारथेः
   शरवर्षेण सौमित्रिम अभ्यधावत रावणिः
38 ततॊ महेन्द्रप्रतिमंह स लक्ष्मणः; पदातिनं तं निशितैः शरॊत्तमैः
   सृजन्तम आदौ निशिताञ शरॊत्तमान; भृशं तदा बाणगणैर नयवारयत


Next: Chapter 78