Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 71

 1 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale
  nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ
 2 nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ
  nīlāñjanacayākārair mātaṃgair iva yūthapaḥ
 3 so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ
  vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān
 4 rāghavaṃ ca mahātmānam ikṣvākukulanandanam
  dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam
 5 vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ
  antarduḥkhena dīnātmā kim etad iti so 'bravīt
 6 vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān
  uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ
 7 hatām indrajitā sītām iha śrutvaiva rāghavaḥ
  hanūmad vacanāt saumya tato moham upāgataḥ
 8 kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ
  puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt
 9 manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā
  tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam
 10 abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ
   sītāṃ prati mahābāho na ca ghātaṃ kariṣyati
11 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā
   vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ
12 naiva sāmnā na bhedena na dānena kuto yudhā
   sā draṣṭum api śakyeta naiva cānyena kena cit
13 vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ
   caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati
14 hutavān upayāto hi devair api savāsavaiḥ
   durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ
15 tena mohayatā nūnam eṣā māyā prayojitā
   vighnam anvicchatā tāta vānarāṇāṃ parākrame
   sasainyās tatra gacchāmo yāvat tan na samāpyate
16 tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam
   sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam
17 iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ
   lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ
18 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ
   tyājayiṣyati tat karma tato vadhyo bhaviṣyati
19 tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ
   patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam
20 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam
   rākṣasasya vināśāya vajraṃ vajradharo yathā
21 manujavara na kālaviprakarṣo; ripunidhanaṃ prati yat kṣamo 'dya kartum
   tvam atisṛja ripor vadhāya bāṇīm; asurapuronmathane yathā mahendraḥ
22 samāptakarmā hi sa rākṣasendro; bhavaty adṛśyaḥ samare surāsuraiḥ
   yuyutsatā tena samāptakarmaṇā; bhavet surāṇām api saṃśayo mahān
 1 रामम आश्वासयाने तु लक्ष्मणे भरातृवत्सले
  निक्षिप्य गुल्मान सवस्थाने तत्रागच्छद विभीषणः
 2 नानाप्रहरणैर वीरैश चतुर्भिः सचिवैर वृतः
  नीलाञ्जनचयाकारैर मातंगैर इव यूथपः
 3 सॊ ऽभिगम्य महात्मानं राघवं शॊकलालसं
  वानरांश चैव ददृशे बाष्पपर्याकुलेक्षणान
 4 राघवं च महात्मानम इक्ष्वाकुकुलनन्दनम
  ददर्श मॊहम आपन्नं लक्ष्मणस्याङ्कम आश्रितम
 5 वरीडितं शॊकसंतप्तं दृष्ट्वा रामं विभीषणः
  अन्तर्दुःखेन दीनात्मा किम एतद इति सॊ ऽबरवीत
 6 विभीषण मुखं दृष्ट्वा सुग्रीवं तांश च वानरान
  उवाच लक्ष्मणॊ वाक्यम इदं बाष्पपरिप्लुतः
 7 हताम इन्द्रजिता सीताम इह शरुत्वैव राघवः
  हनूमद वचनात सौम्य ततॊ मॊहम उपागतः
 8 कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः
  पुष्कलार्थम इदं वाक्यं विसंज्ञं रामम अब्रवीत
 9 मनुजेन्द्रार्तरूपेण यद उक्तस तवं हनूमता
  तद अयुक्तम अहं मन्ये सागरस्येव शॊषणम
 10 अभिप्रायं तु जानामि रावणस्य दुरात्मनः
   सीतां परति महाबाहॊ न च घातं करिष्यति
11 याच्यमानः सुबहुशॊ मया हितचिकीर्षुणा
   वैदेहीम उत्सृजस्वेति न च तत कृतवान वचः
12 नैव साम्ना न भेदेन न दानेन कुतॊ युधा
   सा दरष्टुम अपि शक्येत नैव चान्येन केन चित
13 वानरान मॊहयित्वा तु परतियातः स राक्षसः
   चैत्यं निकुम्भिलां नाम यत्र हॊमं करिष्यति
14 हुतवान उपयातॊ हि देवैर अपि सवासवैः
   दुराधर्षॊ भवत्य एष संग्रामे रावणात्मजः
15 तेन मॊहयता नूनम एषा माया परयॊजिता
   विघ्नम अन्विच्छता तात वानराणां पराक्रमे
   ससैन्यास तत्र गच्छामॊ यावत तन न समाप्यते
16 तयजेमं नरशार्दूलमिथ्या संतापम आगतम
   सीदते हि बलं सर्वं दृष्ट्वा तवां शॊककर्शितम
17 इह तवं सवस्थ हृदयस तिष्ठ सत्त्वसमुच्छ्रितः
   लक्ष्मणं परेषयास्माभिः सह सैन्यानुकर्षिभिः
18 एष तं नरशार्दूलॊ रावणिं निशितैः शरैः
   तयाजयिष्यति तत कर्म ततॊ वध्यॊ भविष्यति
19 तस्यैते निशितास तीक्ष्णाः पत्रिपत्राङ्गवाजिनः
   पतत्रिण इवासौम्याः शराः पास्यन्ति शॊणितम
20 तत संदिश महाबाहॊ लक्ष्मणं शुभलक्षणम
   राक्षसस्य विनाशाय वज्रं वज्रधरॊ यथा
21 मनुजवर न कालविप्रकर्षॊ; रिपुनिधनं परति यत कषमॊ ऽदय कर्तुम
   तवम अतिसृज रिपॊर वधाय बाणीम; असुरपुरॊन्मथने यथा महेन्द्रः
22 समाप्तकर्मा हि स राक्षसेन्द्रॊ; भवत्य अदृश्यः समरे सुरासुरैः
   युयुत्सता तेन समाप्तकर्मणा; भवेत सुराणाम अपि संशयॊ महान


Next: Chapter 72