Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 57

 1 evaṃ vilapamānasya rāvaṇasya durātmanaḥ
  śrutvā śokābhitaptasya triśirā vākyam abravīt
 2 evam eva mahāvīryo hato nas tāta madhyamaḥ
  na tu satpuruṣā rājan vilapanti yathā bhavān
 3 nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho
  sa kasmāt prākṛta iva śokasyātmānam īdṛśam
 4 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ
  sahasrakharasaṃyukto ratho meghasamasvanaḥ
 5 tvayāsakṛd viśastreṇa viśastā devadānavāḥ
  sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi
 6 kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam
  uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha
 7 śambaro devarājena narako viṣṇunā yathā
  tathādya śayitā rāmo mayā yudhi nipātitaḥ
 8 śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ
  punar jātam ivātmānaṃ manyate kālacoditaḥ
 9 śrutvā triśiraso vākyaṃ devāntakanarāntakau
  atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ
 10 tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ
   rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ
11 antarikṣacarāḥ sarve sarve māyā viśāradāḥ
   sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ
12 sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ
   sarve samaram āsādya na śrūyante sma nirjitāḥ
13 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ
   sarve pravarajijñānāḥ sarve labdhavarās tathā
14 sa tais tathā bhāskaratulyavarcasaiḥ; sutair vṛtaḥ śatrubalapramardanaiḥ
   rarāja rājā maghavān yathāmarair; vṛto mahādānavadarpanāśanaiḥ
15 sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ
   āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge
16 mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ
   rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge
17 te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam
   kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire
18 sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ
   nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ
19 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham
   airāvatakule jātam āruroha mahodaraḥ
20 sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam
   rarāja gajam āsthāya savitevāstamūrdhani
21 hayottamasamāyuktaṃ sarvāyudhasamākulam
   āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ
22 triśirā ratham āsthāya virarāja dhanurdharaḥ
   savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ
23 tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame
   himavān iva śailendras tribhiḥ kāñcanaparvataiḥ
24 atikāyo 'pi tejasvī rākṣasendrasutas tadā
   āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām
25 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram
   tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam
26 sa kāñcanavicitreṇa kirīṭena virājatā
   bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ
27 sa rarāja rathe tasmin rājasūnur mahābalaḥ
   vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ
28 hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam
   manojavaṃ mahākāyam āruroha narāntakaḥ
29 gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ
   śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave
30 devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam
   parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan
31 mahāpārśvo mahātejā gadām ādāya vīryavān
   virarāja gadāpāṇiḥ kubera iva saṃyuge
32 te pratasthur mahātmāno balair apratimair vṛtāḥ
   surā ivāmarāvatyāṃ balair apratimair vṛtāḥ
33 tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ
   anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ
34 te virejur mahātmāno kumārāḥ sūryavarcasaḥ
   kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare
35 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā
   śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare
36 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam
   iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ
37 jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān
   jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ
38 kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī
   rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram
39 te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ
   dadṛśur vānarānīkaṃ samudyataśilānagam
40 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam
   hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam
41 nīlajīmūtasaṃkāśaṃ samudyatamahāyudham
   dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam
42 tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ
   samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ
43 tataḥ samudghuṣṭaravaṃ niśamya; rakṣogaṇā vānarayūthapānām
   amṛṣyamāṇāḥ paraharṣam ugraṃ; mahābalā bhīmataraṃ vineduḥ
44 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ
   vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā
45 ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ
   rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ
46 te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām
   bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ
47 siṃhanādān vineduś ca raṇe rākṣasavānarāḥ
   śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ
48 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān
   ke cid rathagatān vīrān gajavājigatān api
49 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ
   śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ
   celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ
50 tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ
   muhūrtenāvṛtā bhūmir abhavac choṇitāplutā
51 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ
   ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ
52 vānarān vānarair eva jagnus te rajanīcarāḥ
   rākṣasān rākṣasair eva jaghnus te vānarā api
53 ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn
   teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ
54 nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam
   siṃhanādān vineduś ca raṇe vānararākṣasāḥ
55 chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ
   rudhiraṃ prasrutās tatra rasasāram iva drumāḥ
56 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam
   hayena ca hayaṃ ke cin nijaghnur vānarā raṇe
57 kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ
   rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ
58 vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge
   hataiś ca kapirakṣobhir durgamā vasudhābhavat
59 tasmin pravṛtte tumule vimarde; prahṛṣyamāṇeṣu valī mukheṣu
   nipātyamāneṣu ca rākṣaseṣu; maharṣayo devagaṇāś ca neduḥ
60 tato hayaṃ mārutatulyavegam; āruhya śaktiṃ niśitāṃ pragṛhya
   narāntako vānararājasainyaṃ; mahārṇavaṃ mīna ivāviveśa
61 sa vānarān saptaśatāni vīraḥ; prāsena dīptena vinirbibheda
   ekaḥ kṣaṇenendraripur mahātmā; jaghāna sainyaṃ haripuṃgavānām
62 dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam
   carantaṃ harisainyeṣu vidyādharamaharṣayaḥ
63 sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ
   patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ
64 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ
   tāvad etān atikramya nirbibheda narāntakaḥ
65 jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ
   dadāha harisainyāni vanānīva vibhāvasuḥ
66 yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ
   tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ
67 dikṣu sarvāsu balavān vicacāra narāntakaḥ
   pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ
68 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ
   utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān
69 ekenāntakakalpena prāsenādityatejasā
   bhinnāni harisainyāni nipetur dharaṇītale
70 vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam
   na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam
71 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire
   vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva
72 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ
   te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire
73 viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm
   narāntakabhayatrastāṃ vidravantīm itas tataḥ
74 vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam
   gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam
75 athovāca mahātejāḥ sugrīvo vānarādhipaḥ
   kumāram aṅgadaṃ vīraṃ śakratulyaparākramam
76 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ
   kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya
77 sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā
   anīkān meghasaṃkāśān meghānīkād ivāṃśumān
78 śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ
   rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ
79 nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān
   narāntakam abhikramya vāliputro 'bravīd vacaḥ
80 tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi
   asmin vajrasamasparśe prāsaṃ kṣipa mamorasi
81 aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ
   saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat
82 sa prāsam āvidhya tadāṅgadāya; samujjvalantaṃ sahasotsasarja
   sa vāliputrorasi vajrakalpe; babhūva bhagno nyapatac ca bhūmau
83 taṃ prāsam ālokya tadā vibhagnaṃ; suparṇakṛttoragabhogakalpam
   talaṃ samudyamya sa vāliputras; turaṃgamasyābhijaghāna mūrdhni
84 nimagnapādaḥ sphuṭitākṣi tāro; niṣkrāntajihvo 'calasaṃnikāśaḥ
   sa tasya vājī nipapāta bhūmau; talaprahāreṇa vikīrṇamūrdhā
85 narāntakaḥ krodhavaśaṃ jagāma; hataṃ turagaṃ patitaṃ nirīkṣya
   sa muṣṭim udyamya mahāprabhāvo; jaghāna śīrṣe yudhi vāliputram
86 athāṅgado muṣṭivibhinnamūrdhā; susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam
   muhur vijajvāla mumoha cāpi; saṃjñāṃ samāsādya visiṣmiye ca
87 athāṅgado vajrasamānavegaṃ; saṃvartya muṣṭiṃ giriśṛṅgakalpam
   nipātayām āsa tadā mahātmā; narāntakasyorasi vāliputraḥ
88 sa muṣṭiniṣpiṣṭavibhinnavakṣā; jvālāṃ vamañ śoṇitadigdhagātraḥ
   narāntako bhūmitale papāta; yathācalo vajranipātabhagnaḥ
89 athāntarikṣe tridaśottamānāṃ; vanaukasāṃ caiva mahāpraṇādaḥ
   babhūva tasmin nihate 'gryavīre; narāntake vālisutena saṃkhye
90 athāṅgado rāmamanaḥ praharṣaṇaṃ; suduṣkaraṃ taṃ kṛtavān hi vikramam
   visiṣmiye so 'py ativīrya vikramaḥ; punaś ca yuddhe sa babhūva harṣitaḥ
 1 एवं विलपमानस्य रावणस्य दुरात्मनः
  शरुत्वा शॊकाभितप्तस्य तरिशिरा वाक्यम अब्रवीत
 2 एवम एव महावीर्यॊ हतॊ नस तात मध्यमः
  न तु सत्पुरुषा राजन विलपन्ति यथा भवान
 3 नूनं तरिभुवणस्यापि पर्याप्तस तवम असि परभॊ
  स कस्मात पराकृत इव शॊकस्यात्मानम ईदृशम
 4 बरह्मदत्तास्ति ते शक्तिः कवचः सायकॊ धनुः
  सहस्रखरसंयुक्तॊ रथॊ मेघसमस्वनः
 5 तवयासकृद विशस्त्रेण विशस्ता देवदानवाः
  स सर्वायुधसंपन्नॊ राघवं शास्तुम अर्हसि
 6 कामं तिष्ठ महाराजनिर्गमिष्याम्य अहं रणम
  उद्धरिष्यामि ते शत्रून गरुडः पन्नगान इह
 7 शम्बरॊ देवराजेन नरकॊ विष्णुना यथा
  तथाद्य शयिता रामॊ मया युधि निपातितः
 8 शरुत्वा तरिशिरसॊ वाक्यं रावणॊ राक्षसाधिपः
  पुनर जातम इवात्मानं मन्यते कालचॊदितः
 9 शरुत्वा तरिशिरसॊ वाक्यं देवान्तकनरान्तकौ
  अतिकायश च तेजस्वी बभूवुर युद्धहर्षिताः
 10 ततॊ ऽहम अहम इत्य एवं गर्जन्तॊ नैरृतर्षभाः
   रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः
11 अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः
   सर्वे तरिदशदर्पघ्नाः सर्वे च रणदुर्मदाः
12 सर्वे ऽसत्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः
   सर्वे समरम आसाद्य न शरूयन्ते सम निर्जिताः
13 सर्वे ऽसत्रविदुषॊ वीराः सर्वे युद्धविशारदाः
   सर्वे परवरजिज्ञानाः सर्वे लब्धवरास तथा
14 स तैस तथा भास्करतुल्यवर्चसैः; सुतैर वृतः शत्रुबलप्रमर्दनैः
   रराज राजा मघवान यथामरैर; वृतॊ महादानवदर्पनाशनैः
15 स पुत्रान संपरिष्वज्य भूषयित्वा च भूषणैः
   आशीर्भिश च परशस्ताभिः परेषयाम आस संयुगे
16 महॊदरमहापार्श्वौ भरातरौ चापि रावणः
   रक्षणार्थं कुमाराणां परेषयाम आस संयुगे
17 ते ऽभिवाद्य महात्मानं रावणं रिपुरावणम
   कृत्वा परदक्षिणं चैव महाकायाः परतस्थिरे
18 सर्वौषधीभिर गन्धैश च समालभ्य महाबलाः
   निर्जग्मुर नैरृतश्रेष्ठाः षड एते युद्धकाङ्क्षिणः
19 ततः सुदर्शनं नाम नीलजीमूतसंनिभम
   ऐरावतकुले जातम आरुरॊह महॊदरः
20 सर्वायुधसमायुक्तं तूणीभिश च सवलंकृतम
   रराज गजम आस्थाय सवितेवास्तमूर्धनि
21 हयॊत्तमसमायुक्तं सर्वायुधसमाकुलम
   आरुरॊह रथश्रेष्ठं तरिशिरा रावणात्मजः
22 तरिशिरा रथम आस्थाय विरराज धनुर्धरः
   सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः
23 तरिभिः किरीटैस तरिशिराः शुशुभे स रथॊत्तमे
   हिमवान इव शैलेन्द्रस तरिभिः काञ्चनपर्वतैः
24 अतिकायॊ ऽपि तेजस्वी राक्षसेन्द्रसुतस तदा
   आरुरॊह रथश्रेष्ठं शरेष्ठः सर्वधनुष्मताम
25 सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम
   तूणीबाणासनैर दीप्तं परासासि परिघाकुलम
26 स काञ्चनविचित्रेण किरीटेन विराजता
   भूषणैश च बभौ मेरुः परभाभिर इव भास्वरः
27 स रराज रथे तस्मिन राजसूनुर महाबलः
   वृतॊ नैरृतशार्दूलैर वज्रपाणिर इवामरैः
28 हयम उच्चैःश्रवः परख्यं शवेतं कनकभूषणम
   मनॊजवं महाकायम आरुरॊह नरान्तकः
29 गृहीत्वा परासम उक्लाभं विरराज नरान्तकः
   शक्तिम आदाय तेजस्वी गुहः शत्रुष्व इवाहवे
30 देवान्तकः समादाय परिघं वज्रभूषणम
   परिगृह्य गिरिं दॊर्भ्यां वपुर विष्णॊर विडम्बयन
31 महापार्श्वॊ महातेजा गदाम आदाय वीर्यवान
   विरराज गदापाणिः कुबेर इव संयुगे
32 ते परतस्थुर महात्मानॊ बलैर अप्रतिमैर वृताः
   सुरा इवामरावत्यां बलैर अप्रतिमैर वृताः
33 तान गजैश च तुरंगैश च रथैश चाम्बुदनिस्वनैः
   अनुजग्मुर महात्मानॊ राक्षसाः परवरायुधाः
34 ते विरेजुर महात्मानॊ कुमाराः सूर्यवर्चसः
   किरीटिनः शरिया जुष्टा गरहा दीप्ता इवाम्बरे
35 परगृहीता बभौ तेषां छत्राणाम आवलिः सिता
   शारदाभ्रप्रतीकाशां हंसावलिर इवाम्बरे
36 मरणं वापि निश्चित्य शत्रूणां वा पराजयम
   इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः
37 जगर्जुश च परणेदुश च चिक्षिपुश चापि सायकान
   जहृषुश च महात्मानॊ निर्यान्तॊ युद्धदुर्मदाः
38 कष्वेडितास्फॊटनिनदैः संचचालेव मेदिनी
   रक्षसां सिंहनादैश च पुस्फॊटेव तदाम्बरम
39 ते ऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः
   ददृशुर वानरानीकं समुद्यतशिलानगम
40 हरयॊ ऽपि महात्मानॊ ददृशुर नैरृतं बलम
   हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम
41 नीलजीमूतसंकाशं समुद्यतमहायुधम
   दीप्तानलरविप्रख्यैर नैरृतैः सर्वतॊ वृतम
42 तद दृष्ट्वा बलम आयान्तं लब्धलक्ष्याः पलवंगमाः
   समुद्यतमहाशैलाः संप्रणेदुर मुहुर मुहुः
43 ततः समुद्घुष्टरवं निशम्य; रक्षॊगणा वानरयूथपानाम
   अमृष्यमाणाः परहर्षम उग्रं; महाबला भीमतरं विनेदुः
44 ते राक्षसबलं घॊरं परविश्य हरियूथपाः
   विचेरुर उद्यतैः शैलैर नगाः शिखरिणॊ यथा
45 के चिद आकाशम आविश्य के चिद उर्व्यां पलवंगमाः
   रक्षःसैन्येषु संक्रुद्धाश चेरुर दरुमशिलायुधाः
46 ते पादपशिलाशैलैश चक्रुर वृष्टिम अनुत्तमाम
   बाणौघैर वार्यमाणाश च हरयॊ भीमविक्रमाः
47 सिंहनादान विनेदुश च रणे राक्षसवानराः
   शिलाभिश चूर्णयाम आसुर यातुधानान पलवंगमाः
48 निजघ्नुः संयुगे करुद्धाः कवचाभरणावृतान
   के चिद रथगतान वीरान गजवाजिगतान अपि
49 निजघ्नुः सहसाप्लुत्य यातुधानान पलवंगमाः
   शैलशृङ्गनिपातैश च मुष्टिभिर वान्तलॊचनाः
   चेलुः पेतुश च नेदुश च तत्र राक्षसपुंगवाः
50 ततः शैलैश च खड्गैश च विसृष्टैर हरिराक्षसैः
   मुहूर्तेनावृता भूमिर अभवच छॊणिताप्लुता
51 विकीर्णपर्वताकारै रक्षॊभिर अरिमर्दनैः
   आक्षिप्ताः कषिप्यमाणाश च भग्नशूलाश च वानरैः
52 वानरान वानरैर एव जग्नुस ते रजनीचराः
   राक्षसान राक्षसैर एव जघ्नुस ते वानरा अपि
53 आक्षिप्य च शिलास तेषां निजघ्नू राक्षसा हरीन
   तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः
54 निजघ्नुः शैलशूलास्त्रैर विभिदुश च परस्परम
   सिंहनादान विनेदुश च रणे वानरराक्षसाः
55 छिन्नवर्मतनुत्राणा राक्षसा वानरैर हताः
   रुधिरं परस्रुतास तत्र रससारम इव दरुमाः
56 रथेन च रथं चापि वारणेन च वारणम
   हयेन च हयं के चिन निजघ्नुर वानरा रणे
57 कषुरप्रैर अर्धचन्द्रैश च भल्लैश च निशितैः शरैः
   राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ शिलाः
58 विकीर्णैः पर्वताग्रैश च दरुमैश छिन्नैश च संयुगे
   हतैश च कपिरक्षॊभिर दुर्गमा वसुधाभवत
59 तस्मिन परवृत्ते तुमुले विमर्दे; परहृष्यमाणेषु वली मुखेषु
   निपात्यमानेषु च राक्षसेषु; महर्षयॊ देवगणाश च नेदुः
60 ततॊ हयं मारुततुल्यवेगम; आरुह्य शक्तिं निशितां परगृह्य
   नरान्तकॊ वानरराजसैन्यं; महार्णवं मीन इवाविवेश
61 स वानरान सप्तशतानि वीरः; परासेन दीप्तेन विनिर्बिभेद
   एकः कषणेनेन्द्ररिपुर महात्मा; जघान सैन्यं हरिपुंगवानाम
62 ददृशुश च महात्मानं हयपृष्ठे परतिष्ठितम
   चरन्तं हरिसैन्येषु विद्याधरमहर्षयः
63 स तस्य ददृशे मार्गॊ मांसशॊणितकर्दमः
   पतितैः पर्वताकारैर वानरैर अभिसंवृतः
64 यावद विक्रमितुं बुद्धिं चक्रुः पलवगपुंगवाः
   तावद एतान अतिक्रम्य निर्बिभेद नरान्तकः
65 जवलन्तं परासम उद्यम्य संग्रामान्ते नरान्तकः
   ददाह हरिसैन्यानि वनानीव विभावसुः
66 यावद उत्पाटयाम आसुर वृक्षाञ शैलान वनौकसः
   तावत परासहताः पेतुर वज्रकृत्ता इवाचलाः
67 दिक्षु सर्वासु बलवान विचचार नरान्तकः
   परमृद्नन सर्वतॊ युद्धे परावृट्काले यथानिलः
68 न शेकुर धावितुं वीरा न सथातुं सपन्दितुं कुतः
   उत्पतन्तं सथितं यान्तं सर्वान विव्याध वीर्यवान
69 एकेनान्तककल्पेन परासेनादित्यतेजसा
   भिन्नानि हरिसैन्यानि निपेतुर धरणीतले
70 वज्रनिष्पेषसदृशं परासस्याभिनिपातनम
   न शेकुर वानराः सॊढुं ते विनेदुर महास्वनम
71 पततां हरिवीराणां रूपाणि परचकाशिरे
   वज्रभिन्नाग्रकूटानां शैलानां पतताम इव
72 ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः
   ते ऽसवस्था वानरश्रेष्ठाः सुग्रीवम उपतस्थिरे
73 विप्रेक्षमाणः सुग्रीवॊ ददर्श हरिवाहिनीम
   नरान्तकभयत्रस्तां विद्रवन्तीम इतस ततः
74 विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम
   गृहीतप्रासम आयान्तं हयपृष्ठे परतिष्ठितम
75 अथॊवाच महातेजाः सुग्रीवॊ वानराधिपः
   कुमारम अङ्गदं वीरं शक्रतुल्यपराक्रमम
76 गच्छैनं राक्षसं वीर यॊ ऽसौ तुरगम आस्थितः
   कषॊभयन्तं हरिबलं कषिप्रं पराणैर वियॊजय
77 स भर्तुर वचनं शरुत्वा निष्पपाताङ्गदस तदा
   अनीकान मेघसंकाशान मेघानीकाद इवांशुमान
78 शैलसंघातसंकाशॊ हरीणाम उत्तमॊ ऽङगदः
   रराजाङ्गदसंनद्धः सधातुर इव पर्वतः
79 निरायुधॊ महातेजाः केवलं नखदंष्ट्रवान
   नरान्तकम अभिक्रम्य वालिपुत्रॊ ऽबरवीद वचः
80 तिष्ठ किं पराकृतैर एभिर हरिभिस तवं करिष्यसि
   अस्मिन वज्रसमस्पर्शे परासं कषिप ममॊरसि
81 अङ्गदस्य वचः शरुत्वा परचुक्रॊध नरान्तकः
   संदश्य दशनैर ओष्ठं निश्वस्य च भुजंगवत
82 स परासम आविध्य तदाङ्गदाय; समुज्ज्वलन्तं सहसॊत्ससर्ज
   स वालिपुत्रॊरसि वज्रकल्पे; बभूव भग्नॊ नयपतच च भूमौ
83 तं परासम आलॊक्य तदा विभग्नं; सुपर्णकृत्तॊरगभॊगकल्पम
   तलं समुद्यम्य स वालिपुत्रस; तुरंगमस्याभिजघान मूर्ध्नि
84 निमग्नपादः सफुटिताक्षि तारॊ; निष्क्रान्तजिह्वॊ ऽचलसंनिकाशः
   स तस्य वाजी निपपात भूमौ; तलप्रहारेण विकीर्णमूर्धा
85 नरान्तकः करॊधवशं जगाम; हतं तुरगं पतितं निरीक्ष्य
   स मुष्टिम उद्यम्य महाप्रभावॊ; जघान शीर्षे युधि वालिपुत्रम
86 अथाङ्गदॊ मुष्टिविभिन्नमूर्धा; सुस्राव तीव्रं रुधिरं भृशॊष्णम
   मुहुर विजज्वाल मुमॊह चापि; संज्ञां समासाद्य विसिष्मिये च
87 अथाङ्गदॊ वज्रसमानवेगं; संवर्त्य मुष्टिं गिरिशृङ्गकल्पम
   निपातयाम आस तदा महात्मा; नरान्तकस्यॊरसि वालिपुत्रः
88 स मुष्टिनिष्पिष्टविभिन्नवक्षा; जवालां वमञ शॊणितदिग्धगात्रः
   नरान्तकॊ भूमितले पपात; यथाचलॊ वज्रनिपातभग्नः
89 अथान्तरिक्षे तरिदशॊत्तमानां; वनौकसां चैव महाप्रणादः
   बभूव तस्मिन निहते ऽगर्यवीरे; नरान्तके वालिसुतेन संख्ये
90 अथाङ्गदॊ राममनः परहर्षणं; सुदुष्करं तं कृतवान हि विक्रमम
   विसिष्मिये सॊ ऽपय अतिवीर्य विक्रमः; पुनश च युद्धे स बभूव हर्षितः


Next: Chapter 58