Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 46

 1 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam
  garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam
 2 dadarśa mahatī senā vānarāṇāṃ balīyasām
  atisaṃjātaroṣāṇāṃ prahastam abhigarjatām
 3 khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca
  gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ
 4 dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām
  pragṛhītāny aśobhanta vānarān abhidhāvatām
 5 jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ
  śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ
 6 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt
  bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām
 7 bahavo rākṣasā yuddhe bahūn vānarayūthapān
  vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn
 8 śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ
  parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ
 9 nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale
  vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ
 10 ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi
   vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ
11 vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ
   pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale
12 vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam
   vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ
13 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām
   babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi
14 vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ
   vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat
15 narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ
   ete prahastasacivāḥ sarve jaghnur vanaukasaḥ
16 teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān
   dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam
17 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam
   rākṣasaṃ kṣiprahastas tu samunnatam apothayat
18 jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām
   pātayām āsa tejasvī mahānādasya vakṣasi
19 atha kumbhahanus tatra tāreṇāsādya vīryavān
   vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ
20 amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ
   cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām
21 āvarta iva saṃjajñe ubhayoḥ senayos tadā
   kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ
22 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ
   ardayām āsa saṃkruddho vānarān paramāhave
23 vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī
   babhūva nicitā ghorā patitair iva parvataiḥ
24 sā mahīrudhiraugheṇa pracchannā saṃprakāśate
   saṃchannā mādhave māsi palāśair iva puṣpitaiḥ
25 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām
   śoṇitaughamahātoyāṃ yamasāgaragāminīm
26 yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām
   bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām
27 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām
   medhaḥphenasamākīrṇām ārtastanitanisvanām
28 tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm
   nadīm iva ghanāpāye haṃsasārasasevitām
29 rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm
   yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ
30 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam
   dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān
31 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ
   prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān
32 sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ
   vavarṣa śaravarṣāṇi plavagānāṃ camūpatau
33 apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ
   yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam
34 evam eva prahastasya śaravarṣaṃ durāsadam
   nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam
35 roṣitaḥ śaravarṣeṇa sālena mahatā mahān
   prajaghāna hayān nīlaḥ prahastasya manojavān
36 vidhanus tu kṛtas tena prahasto vāhinīpatiḥ
   pragṛhya musalaṃ ghoraṃ syandanād avapupluve
37 tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau
   sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau
38 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram
   siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau
39 vikrāntavijayau vīrau samareṣv anivartinau
   kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau
40 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ
   prahastaḥ paramāyastas tasya susrāva śoṇitam
41 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum
   prahastasyorasi kruddho visasarja mahākapiḥ
42 tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat
   abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam
43 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ
   tataḥ saṃprekṣya jagrāha mahāvego mahāśilām
44 tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ
   prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat
45 sā tena kapimukhyena vimuktā mahatī śilā
   bibheda bahudhā ghorā prahastasya śiras tadā
46 sa gatāsur gataśrīko gatasattvo gatendriyaḥ
   papāta sahasā bhūmau chinnamūla iva drumaḥ
47 vibhinnaśirasas tasya bahu susrāvaśoṇitam
   śarīrād api susrāva gireḥ prasravaṇaṃ yathā
48 hate prahaste nīlena tad akampyaṃ mahad balam
   rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha
49 na śekuḥ samavasthātuṃ nihate vāhinīpatau
   setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā
50 hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ
   rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ
51 tatas tu nīlo vijayī mahābalaḥ; praśasyamānaḥ svakṛtena karmaṇā
   sametya rāmeṇa salakṣmaṇena; prahṛṣṭarūpas tu babhūva yūthapaḥ
 1 ततः परहस्तं निर्यान्तं भीमं भीमपराक्रमम
  गर्जन्तं सुमहाकायं राक्षसैर अभिसंवृतम
 2 ददर्श महती सेना वानराणां बलीयसाम
  अतिसंजातरॊषाणां परहस्तम अभिगर्जताम
 3 खड्गशक्त्यष्टिबाणाश च शूलानि मुसलानि च
  गदाश च परिघाः परासा विविधाश च परश्वधाः
 4 धनूंषि च विचित्राणि राक्षसानां जयैषिणाम
  परगृहीतान्य अशॊभन्त वानरान अभिधावताम
 5 जगृहुः पादपांश चापि पुष्पितान वानरर्षभाः
  शिलाश च विपुला दीर्घा यॊद्धुकामाः पलवंगमाः
 6 तेषाम अन्यॊन्यम आसाद्य संग्रामः सुमहान अभूत
  बहूनाम अश्मवृष्टिं च शरवृष्टिं च वर्षताम
 7 बहवॊ राक्षसा युद्धे बहून वानरयूथपान
  वानरा राक्षसांश चापि निजघ्नुर बहवॊ बहून
 8 शूलैः परमथिताः के चित के चित तु परमायुधैः
  परिघैर आहताः के चित के चिच छिन्नाः परश्वधैः
 9 निरुच्छ्वासाः पुनः के चित पतिता धरणीतले
  विभिन्नहृदयाः के चिद इषुसंतानसंदिताः
 10 के चिद दविधाकृताः खड्गैः सफुरन्तः पतिता भुवि
   वानरा राक्षसैः शूलैः पार्श्वतश च विदारिताः
11 वानरैश चापि संक्रुद्धै राक्षसौघाः समन्ततः
   पादपैर गिरिशृङ्गैश च संपिष्टा वसुधातले
12 वज्रस्पर्शतलैर हस्तैर मुष्टिभिश च हता भृशम
   वेमुः शॊणितम आस्येभ्यॊ विशीर्णदशनेक्षणः
13 आर्तस्वरं च सवनतां सिंहनादं च नर्दताम
   बभूव तुमुलः शब्दॊ हरीणां रक्षसां युधि
14 वानरा राक्षसाः करुद्धा वीरमार्गम अनुव्रताः
   विवृत्तनयनाः करूराश चक्रुः कर्माण्य अभीतवत
15 नरान्तकः कुम्भहनुर महानादः समुन्नतः
   एते परहस्तसचिवाः सर्वे जघ्नुर वनौकसः
16 तेषाम आपततां शीघ्रं निघ्नतां चापि वानरान
   दविविदॊ गिरिशृङ्गेण जघानैकं नरान्तकम
17 दुर्मुखः पुनर उत्पाट्य कपिः स विपुलद्रुमम
   राक्षसं कषिप्रहस्तस तु समुन्नतम अपॊथयत
18 जाम्बवांस तु सुसंक्रुद्धः परगृह्य महतीं शिलाम
   पातयाम आस तेजस्वी महानादस्य वक्षसि
19 अथ कुम्भहनुस तत्र तारेणासाद्य वीर्यवान
   वृक्षेणाभिहतॊ मूर्ध्नि पराणांस तत्याज राक्षसः
20 अमृष्यमाणस तत कर्म परहस्तॊ रथम आस्थितः
   चकार कदनं घॊरं धनुष्पाणिर वनौकसाम
21 आवर्त इव संजज्ञे उभयॊः सेनयॊस तदा
   कषुभितस्याप्रमेयस्य सागरस्येव निस्वनः
22 महता हि शरौघेण परहस्तॊ युद्धकॊविदः
   अर्दयाम आस संक्रुद्धॊ वानरान परमाहवे
23 वानराणां शरीरैस तु राक्षसानां च मेदिनी
   बभूव निचिता घॊरा पतितैर इव पर्वतैः
24 सा महीरुधिरौघेण परच्छन्ना संप्रकाशते
   संछन्ना माधवे मासि पलाशैर इव पुष्पितैः
25 हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम
   शॊणितौघमहातॊयां यमसागरगामिनीम
26 यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम
   भिन्नकायशिरॊमीनाम अङ्गावयवशाड्वलाम
27 गृध्रहंसगणाकीर्णां कङ्कसारससेविताम
   मेधःफेनसमाकीर्णाम आर्तस्तनितनिस्वनाम
28 तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम
   नदीम इव घनापाये हंससारससेविताम
29 राक्षसाः कपिमुख्याश च तेरुस तां दुस्तरां नदीम
   यथा पद्मरजॊध्वस्तां नलिनीं गजयूथपाः
30 ततः सृजन्तं बाणौघान परहस्तं सयन्दने सथितम
   ददर्श तरसा नीलॊ विनिघ्नन्तं पलवंगमान
31 स तं परमदुर्धर्षम आपतन्तं महाकपिः
   परहस्तं ताडयाम आस वृक्षम उत्पाट्य वीर्यवान
32 स तेनाभिहतः करुद्धॊ नदन राक्षसपुंगवः
   ववर्ष शरवर्षाणि पलवगानां चमूपतौ
33 अपारयन वारयितुं परत्यगृह्णान निमीलितः
   यथैव गॊवृषॊ वर्षं शारदं शीघ्रम आगतम
34 एवम एव परहस्तस्य शरवर्षं दुरासदम
   निमीलिताक्षः सहसा नीलः सेहे सुदारुणम
35 रॊषितः शरवर्षेण सालेन महता महान
   परजघान हयान नीलः परहस्तस्य मनॊजवान
36 विधनुस तु कृतस तेन परहस्तॊ वाहिनीपतिः
   परगृह्य मुसलं घॊरं सयन्दनाद अवपुप्लुवे
37 ताव उभौ वाहिनीमुख्यौ जातरॊषौ तरस्विनौ
   सथितौ कषतजदिग्धाङ्गौ परभिन्नाव इव कुञ्जरौ
38 उल्लिखन्तौ सुतीक्ष्णाभिर दंष्ट्राभिर इतरेतरम
   सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ
39 विक्रान्तविजयौ वीरौ समरेष्व अनिवर्तिनौ
   काङ्क्षमाणौ यशः पराप्तुं वृत्रवासवयॊः समौ
40 आजघान तदा नीलं ललाटे मुसलेन सः
   परहस्तः परमायस्तस तस्य सुस्राव शॊणितम
41 ततः शॊणितदिग्धाङ्गः परगृह्य सुमहातरुम
   परहस्तस्यॊरसि करुद्धॊ विससर्ज महाकपिः
42 तम अचिन्त्यप्रहारं स परगृह्य मुसलं महत
   अभिदुद्राव बलिनं बली नीलं पलवंगमम
43 तम उग्रवेगं संरब्धम आपतन्तं महाकपिः
   ततः संप्रेक्ष्य जग्राह महावेगॊ महाशिलाम
44 तस्य युद्धाभिकामस्य मृधे मुसलयॊधिनः
   परहस्तस्य शिलां नीलॊ मूर्ध्नि तूर्णम अपातयत
45 सा तेन कपिमुख्येन विमुक्ता महती शिला
   बिभेद बहुधा घॊरा परहस्तस्य शिरस तदा
46 स गतासुर गतश्रीकॊ गतसत्त्वॊ गतेन्द्रियः
   पपात सहसा भूमौ छिन्नमूल इव दरुमः
47 विभिन्नशिरसस तस्य बहु सुस्रावशॊणितम
   शरीराद अपि सुस्राव गिरेः परस्रवणं यथा
48 हते परहस्ते नीलेन तद अकम्प्यं महद बलम
   रक्षसाम अप्रहृष्टानां लङ्काम अभिजगाम ह
49 न शेकुः समवस्थातुं निहते वाहिनीपतौ
   सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा
50 हते तस्मिंश चमूमुख्ये राक्षसस ते निरुद्यमाः
   रक्षःपतिगृहं गत्वा धयानमूकत्वम आगताः
51 ततस तु नीलॊ विजयी महाबलः; परशस्यमानः सवकृतेन कर्मणा
   समेत्य रामेण सलक्ष्मणेन; परहृष्टरूपस तु बभूव यूथपः


Next: Chapter 47