Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 39

 1 ghoreṇa śarabandhena baddhau daśarathātmajau
  niśvasantau yathā nāgau śayānau rudhirokṣitau
 2 sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ
  parivārya mahātmānau tasthuḥ śokapariplutāḥ
 3 etasminn antere rāmaḥ pratyabudhyata vīryavān
  sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san
 4 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam
  bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ
 5 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā
  śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam
 6 śakyā sītā samā nārī prāptuṃ loke vicinvatā
  na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ
 7 parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām
  yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ
 8 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm
  katham ambāṃ sumitrāṃca putradarśanalālasām
 9 vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva
  katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā
 10 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam
   mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ
11 upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā
   ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe
12 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau
   lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat
13 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa
   gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum
14 yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau
   tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ
15 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ
   śarajālaiś cito bhāti bhāskaro 'stam iva vrajan
16 bāṇābhihatamarmatvān na śaknoty abhivīkṣitum
   rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate
17 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ
   aham apy anuyāsyāmi tathaivainaṃ yamakṣayam
18 iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ
   imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ
19 suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare
   paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana
20 visasarjaikavegena pañcabāṇaśatāni yaḥ
   iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ
21 astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ
   so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ
22 tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ
   yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ
23 asmin muhūrte sugrīva pratiyātum ito 'rhasi
   matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī
24 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ
   sāgaraṃ tara sugrīva punas tenaiva setunā
25 kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe
   ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca
26 aṅgadena kṛtaṃ karma maindena dvividena ca
   yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam
27 gavayena gavākṣeṇa śarabheṇa gajena ca
   anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ
28 na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ
   yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa
   kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā
29 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ
   anujñātā mayā sarve yatheṣṭaṃ gantum arhatha
30 śuśruvus tasya te sarve vānarāḥ paridevitam
   vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ
31 tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ
   ājagāma gadāpāṇis tvarito yatra rāghavaḥ
32 taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam
   vānarā dudruvuḥ sarve manyamānās tu rāvaṇim
 1 घॊरेण शरबन्धेन बद्धौ दशरथात्मजौ
  निश्वसन्तौ यथा नागौ शयानौ रुधिरॊक्षितौ
 2 सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः
  परिवार्य महात्मानौ तस्थुः शॊकपरिप्लुताः
 3 एतस्मिन्न अन्तेरे रामः परत्यबुध्यत वीर्यवान
  सथिरत्वात सत्त्वयॊगाच च शरैः संदानितॊ ऽपि सन
 4 ततॊ दृष्ट्वा सरुधिरं विषण्णं गाढम अर्पितम
  भरातरं दीनवदनं पर्यदेवयद आतुरः
 5 किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा
  शयानं यॊ ऽदय पश्यामि भरातरं युधि निर्जितम
 6 शक्या सीता समा नारी पराप्तुं लॊके विचिन्वता
  न लक्ष्मणसमॊ भराता सचिवः साम्परायिकः
 7 परित्यक्ष्याम्य अहं पराणान वानराणां तु पश्यताम
  यदि पञ्चत्वम आपन्नः सुमित्रानन्दवर्धनः
 8 किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम
  कथम अम्बां सुमित्रांच पुत्रदर्शनलालसाम
 9 विवत्सां वेपमानां च करॊशन्तीं कुररीम इव
  कथम आश्वासयिष्यामि यदि यास्यामि तं विना
 10 कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम
   मया सह वनं यातॊ विना तेनागतः पुनः
11 उपालम्भं न शक्ष्यामि सॊढुं बत सुमित्रया
   इहैव देहं तयक्ष्यामि न हि जीवितुम उत्सहे
12 धिङ मां दुष्कृतकर्माणम अनार्यं यत्कृते हय असौ
   लक्ष्मणः पतितः शेते शरतल्पे गतासुवत
13 तवं नित्यं सुविषण्णं माम आश्वासयसि लक्ष्मण
   गतासुर नाद्य शक्नॊषि माम आर्तम अभिभाषितुम
14 येनाद्य बहवॊ युद्धे राक्षसा निहताः कषितौ
   तस्याम एव कषितौ वीरः स शेते निहतः परैः
15 शयानः शरतल्पे ऽसमिन सवशॊणितपरिप्लुतः
   शरजालैश चितॊ भाति भास्करॊ ऽसतम इव वरजन
16 बाणाभिहतमर्मत्वान न शक्नॊत्य अभिवीक्षितुम
   रुजा चाब्रुवतॊ हय अस्य दृष्टिरागेण सूच्यते
17 यथैव मां वनं यान्तम अनुयातॊ महाद्युतिः
   अहम अप्य अनुयास्यामि तथैवैनं यमक्षयम
18 इष्टबन्धुजनॊ नित्यं मां च नित्यम अनुव्रतः
   इमाम अद्य गतॊ ऽवस्थां ममानार्यस्य दुर्नयैः
19 सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे
   परुषं विप्रियं वापि शरावितं न कदा चन
20 विससर्जैकवेगेन पञ्चबाणशतानि यः
   इष्वस्त्रेष्व अधिकस तस्मात कार्तवीर्याच च लक्ष्मणः
21 अस्त्रैर अस्त्राणि यॊ हन्याच छक्रस्यापि महात्मनः
   सॊ ऽयम उर्व्यांहतः शेते महार्हशयनॊचितः
22 तच च मिथ्या परलप्तं मां परधक्ष्यति न संशयः
   यन मया न कृतॊ राजा राक्षसानां विभीषणः
23 अस्मिन मुहूर्ते सुग्रीव परतियातुम इतॊ ऽरहसि
   मत्वा हीनं मया राजन रावणॊ ऽभिद्रवेद बली
24 अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः
   सागरं तर सुग्रीव पुनस तेनैव सेतुना
25 कृतं हनुमता कार्यं यद अन्यैर दुष्करं रणे
   ऋक्षराजेन तुष्यामि गॊलाङ्गूलाधिपेन च
26 अङ्गदेन कृतं कर्म मैन्देन दविविदेन च
   युद्धं केसरिणा संख्ये घॊरं संपातिना कृतम
27 गवयेन गवाक्षेण शरभेण गजेन च
   अन्यैश च हरिभिर युद्धं मदार्थे तयक्तजीवितैः
28 न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः
   यत तु शक्यं वयस्येन सुहृदा वा परंतप
   कृतं सुग्रीव तत सर्वं भवताधर्मभीरुणा
29 मित्रकार्यं कृतम इदं भवद्भिर वानरर्षभाः
   अनुज्ञाता मया सर्वे यथेष्टं गन्तुम अर्हथ
30 शुश्रुवुस तस्य ते सर्वे वानराः परिदेवितम
   वर्तयां चक्रुर अश्रूणि नेत्रैः कृष्णेतरेक्षणाः
31 ततः सर्वाण्य अनीकानि सथापयित्वा विभीषणः
   आजगाम गदापाणिस तवरितॊ यत्र राघवः
32 तं दृष्ट्वा तवरितं यान्तं नीलाञ्जनचयॊपमम
   वानरा दुद्रुवुः सर्वे मन्यमानास तु रावणिम


Next: Chapter 40