Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 27

 1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ
  na marṣayati duṣṭātmā kālasya vaśam āgataḥ
 2 sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ
  amarṣāt parivṛttākṣo mālyavantam athābravīt
 3 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate
  parapakṣaṃ praviśyaiva naitac chrotragataṃ mama
 4 mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam
  samarthaṃ manyase kena tyaktaṃ pitrā vanālayam
 5 rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram
  hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ
 6 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ
  tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā
 7 prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'hbidhāsyati
  paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ
 8 ānīya ca vanāt sītāṃ padmahīnām iva śriyam
  kimarthaṃ pratidāsyāmi rāghavasya bhayād aham
 9 vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam
  paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā
 10 dvandve yasya na tiṣṭhanti daivatāny api saṃyuge
   sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati
11 dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit
   eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ
12 yadi tāvat samudre tu setur baddho yadṛcchayā
   rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam
13 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā
   pratijānāmi te satyaṃ na jīvan pratiyāsyati
14 evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam
   vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata
15 jayāśiṣā ca rājānaṃ vardhayitvā yathocitam
   mālyavān abhyanujñāto jagāma svaṃ niveśanam
16 rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca
   laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ
17 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ
   dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau
18 paścimāyām atho dvāri putram indrajitaṃ tathā
   vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam
19 uttarasyāṃ puradvāri vyādiśya śukasāraṇau
   svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha
20 rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam
   madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ
21 evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ
   mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ
22 visarjayām āsa tataḥ sa mantriṇo; vidhānam ājñāpya purasya puṣkalam
   jayāśiṣā mantragaṇena pūjito; viveśa so 'ntaḥpuram ṛddhiman mahat
 1 तत तु माल्यवतॊ वाक्यं हितम उक्तं दशाननः
  न मर्षयति दुष्टात्मा कालस्य वशम आगतः
 2 स बद्ध्वा भरुकुटिं वक्त्रे करॊधस्य वशम आगतः
  अमर्षात परिवृत्ताक्षॊ माल्यवन्तम अथाब्रवीत
 3 हितबुद्ध्या यद अहितं वचः परुषम उच्यते
  परपक्षं परविश्यैव नैतच छरॊत्रगतं मम
 4 मानुषं कृपणं रामम एकं शाखामृगाश्रयम
  समर्थं मन्यसे केन तयक्तं पित्रा वनालयम
 5 रक्षसाम ईश्वरं मां च देवतानां भयंकरम
  हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः
 6 वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपॊः
  तवयाहं परुषाण्य उक्तः परप्रॊत्साहनेन वा
 7 परभवन्तं पदस्थं हि परुषं कॊ ऽहबिधास्यति
  पण्डितः शास्त्रतत्त्वज्ञॊ विना परॊत्साहनाद रिपॊः
 8 आनीय च वनात सीतां पद्महीनाम इव शरियम
  किमर्थं परतिदास्यामि राघवस्य भयाद अहम
 9 वृतं वानरकॊटीभिः ससुग्रीवं सलक्ष्मणम
  पश्य कैश चिद अहॊभिस तवं राघवं निहतं मया
 10 दवन्द्वे यस्य न तिष्ठन्ति दैवतान्य अपि संयुगे
   स कस्माद रावणॊ युद्धे भयम आहारयिष्यति
11 दविधा भज्येयम अप्य एवं न नमेयं तु कस्य चित
   एष मे सहजॊ दॊषः सवभावॊ दुरतिक्रमः
12 यदि तावत समुद्रे तु सेतुर बद्धॊ यदृच्छया
   रामेण विस्मयः कॊ ऽतर येन ते भयम आगतम
13 स तु तीर्त्वार्णवं रामः सह वानरसेनया
   परतिजानामि ते सत्यं न जीवन परतियास्यति
14 एवं बरुवाणं संरब्धं रुष्टं विज्ञाय रावणम
   वरीडितॊ माल्यवान वाक्यं नॊत्तरं परत्यपद्यत
15 जयाशिषा च राजानं वर्धयित्वा यथॊचितम
   माल्यवान अभ्यनुज्ञातॊ जगाम सवं निवेशनम
16 रावणस तु सहामात्यॊ मन्त्रयित्वा विमृश्य च
   लङ्कायाम अतुलां गुप्तिं कारयाम आस राक्षसः
17 वयादिदेश च पूर्वस्यां परहस्तं दवारि राक्षसं
   दक्षिणस्यां महावीर्यौ महापार्श्व महॊदरौ
18 पश्चिमायाम अथॊ दवारि पुत्रम इन्द्रजितं तथा
   वयादिदेश महामायं राक्षसैर बहुभिर वृतम
19 उत्तरस्यां पुरद्वारि वयादिश्य शुकसारणौ
   सवयं चात्र भविष्यामि मन्त्रिणस तान उवाच ह
20 राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम
   मध्यमे ऽसथापयद गुल्मे बहुभिः सह राक्षसैः
21 एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः
   मेने कृतार्थम आत्मानं कृतान्तवशम आगतः
22 विसर्जयाम आस ततः स मन्त्रिणॊ; विधानम आज्ञाप्य पुरस्य पुष्कलम
   जयाशिषा मन्त्रगणेन पूजितॊ; विवेश सॊ ऽनतःपुरम ऋद्धिमन महत


Next: Chapter 28