Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 16

 1 sabale sāgaraṃ tīrṇe rāme daśarathātmaje
  amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau
 2 samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam
  abhūtapūrvaṃ rāmeṇa sāgare setubandhanam
 3 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana
  avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam
 4 bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau
  parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ
 5 mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ
  ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ
 6 sa ca setur yathā baddhaḥ sāgare salilārṇave
  niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām
 7 rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca
  lakṣmaṇasya ca vīrasya tattvato jñātum arhatha
 8 kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām
  etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ
 9 iti pratisamādiṣṭau rākṣasau śukasāraṇau
  harirūpadharau vīrau praviṣṭau vānaraṃ balam
 10 tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam
   saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau
11 tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca
   samudrasya ca tīreṣu vaneṣūpavaneṣu ca
12 taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ
   niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam
13 tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ
   ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau
   laṅkāyāḥ samanuprāptau cārau parapuraṃjayau
14 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā
   kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ
15 āvām ihāgatau saumya rāvaṇaprahitāv ubhau
   parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana
16 tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ
   abravīt prahasan vākyaṃ sarvabhūtahite rataḥ
17 yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ
   yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām
18 praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ
   vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama
19 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi
   tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ
20 śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām
   rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā
21 ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa
   śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ
22 iti pratisamādiṣṭau rākṣasau śukasāraṇau
   āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam
23 vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara
   dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā
24 ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ
   lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ
25 rāmo dāśarathiḥ śrīmāṁl lakṣmaṇaś ca vibhīṣaṇaḥ
   sugrīvaś ca mahātejā mahendrasamavikramaḥ
26 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām
   utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ
27 yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca
   vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ
28 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
   babhūva durdharṣatarā sarvair api surāsuraiḥ
29 prahṛṣṭarūpā dhvajinī vanaukasāṃ; mahātmanāṃ saṃprati yoddhum icchatām
   alaṃ virodhena śamo vidhīyatāṃ; pradīyatāṃ dāśarathāya maithilī
 1 सबले सागरं तीर्णे रामे दशरथात्मजे
  अमात्यौ रावणः शरीमान अब्रवीच छुकसारणौ
 2 समग्रं सागरं तीर्णं दुस्तरं वानरं बलम
  अभूतपूर्वं रामेण सागरे सेतुबन्धनम
 3 सागरे सेतुबन्धं तु न शरद्दध्यां कथं चन
  अवश्यं चापि संख्येयं तन मया वानरं बलम
 4 भवन्तौ वानरं सैन्यं परविश्यानुपलक्षितौ
  परिमाणं च वीर्यं च ये च मुख्याः पलवंगमाः
 5 मन्त्रिणॊ ये च रामस्य सुग्रीवस्य च संमताः
  ये पूर्वम अभिवर्तन्ते ये च शूराः पलवंगमाः
 6 स च सेतुर यथा बद्धः सागरे सलिलार्णवे
  निवेशश च यथा तेषां वानराणां महात्मनाम
 7 रामस्य वयवसायं च वीर्यं परहरणानि च
  लक्ष्मणस्य च वीरस्य तत्त्वतॊ जञातुम अर्हथ
 8 कश च सेनापतिस तेषां वानराणां महौजसाम
  एतज जञात्वा यथातत्त्वं शीघ्रम अगन्तुम अर्हथः
 9 इति परतिसमादिष्टौ राक्षसौ शुकसारणौ
  हरिरूपधरौ वीरौ परविष्टौ वानरं बलम
 10 ततस तद वानरं सैन्यम अचिन्त्यं लॊमहर्षणम
   संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ
11 तत सथितं पर्वताग्रेषु निर्दरेषु गुहासु च
   समुद्रस्य च तीरेषु वनेषूपवनेषु च
12 तरमाणं च तीर्णं च तर्तुकामं च सर्वशः
   निविष्टं निविशच चैव भीमनादं महाबलम
13 तौ ददर्श महातेजाः परच्छन्नौ च विभीषणः
   आचचक्षे ऽथ रामाय गृहीत्वा शुकसारणौ
   लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ
14 तौ दृष्ट्वा वयथितौ रामं निराशौ जीविते तदा
   कृताञ्जलिपुटौ भीतौ वचनं चेदम ऊचतुः
15 आवाम इहागतौ सौम्य रावणप्रहिताव उभौ
   परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन
16 तयॊस तद वचनं शरुत्वा रामॊ दशरथात्मजः
   अब्रवीत परहसन वाक्यं सर्वभूतहिते रतः
17 यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः
   यथॊक्तं वा कृतं कार्यं छन्दतः परतिगम्यताम
18 परविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः
   वक्तव्यॊ रक्षसां राजा यथॊक्तं वचनं मम
19 यद बलं च समाश्रित्य सीतां मे हृतवान असि
   तद दर्शय यथाकामं ससैन्यः सहबान्धवः
20 शवःकाले नगरीं लङ्कां सप्राकारां सतॊरणाम
   राक्षसं च बलं पश्य शरैर विध्वंसितं मया
21 घॊरं रॊषम अहं मॊक्ष्ये बलं धारय रावण
   शवःकाले वज्रवान वज्रं दानवेष्व इव वासवः
22 इति परतिसमादिष्टौ राक्षसौ शुकसारणौ
   आगम्य नगरीं लङ्काम अब्रूतां राक्षसाधिपम
23 विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर
   दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा
24 एकस्थानगता यत्र चत्वारः पुरुषर्षभाः
   लॊकपालॊपमाः शूराः कृतास्त्रा दृढविक्रमाः
25 रामॊ दाशरथिः शरीमाँल लक्ष्मणश च विभीषणः
   सुग्रीवश च महातेजा महेन्द्रसमविक्रमः
26 एते शक्ताः पुरीं लङ्कां सप्राकारां सतॊरणाम
   उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः
27 यादृशं तस्य रामस्य रूपं परहरणानि च
   वधिष्यति पुरीं लङ्काम एकस तिष्ठन्तु ते तरयः
28 रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
   बभूव दुर्धर्षतरा सर्वैर अपि सुरासुरैः
29 परहृष्टरूपा धवजिनी वनौकसां; महात्मनां संप्रति यॊद्धुम इच्छताम
   अलं विरॊधेन शमॊ विधीयतां; परदीयतां दाशरथाय मैथिली


Next: Chapter 17