Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 13

 1 rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ
  khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha
 2 sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ
  pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ
 3 abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ
  dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam
 4 anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ
  bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ
 5 parityaktā mayā laṅkā mitrāṇi ca dhanāni ca
  bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca
 6 rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe
  kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm
 7 iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam
  abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya
 8 tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam
  rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada
 9 evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam
  madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt
 10 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ
   pracukruśur mahānādān sādhu sādhv iti cābruvan
11 abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam
   kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam
12 upāyair abhigacchāmo yathā nadanadīpatim
   tarāma tarasā sarve sasainyā varuṇālayam
13 evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ
   samudraṃ rāghavo rājā śaraṇaṃ gantum arhati
14 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ
   kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ
15 evaṃ vibhīṣaṇenokte rākṣasena vipaścitā
   prakṛtyā dharmaśīlasya rāghavasyāpy arocata
16 sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram
   satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha
17 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate
   brūhi tvaṃ sahasugrīvas tavāpi yadi rocate
18 sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ
   ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām
19 evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau
   samudācāra saṃyuktam idaṃ vacanam ūcatuḥ
20 kimarthaṃ no naravyāghra na rociṣyati rāghava
   vibhīṣaṇena yat tūktam asmin kāle sukhāvaham
21 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye
   laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ
22 vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ
   alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām
23 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ
   saṃviveśa tadā rāmo vedyām iva hutāśanaḥ
 1 राघवेणाभये दत्ते संनतॊ रावणानुजः
  खात पपातावनिं हृष्टॊ भक्तैर अनुचरैः सह
 2 स तु रामस्य धर्मात्मा निपपात विभीषणः
  पादयॊः शरणान्वेषी चतुर्भिः सह राक्षसैः
 3 अब्रवीच च तदा रामं वाक्यं तत्र विभीषणः
  धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम
 4 अनुजॊ रावणस्याहं तेन चास्म्य अवमानितः
  भवन्तं सर्वभूतानां शरण्यं शरणं गतः
 5 परित्यक्ता मया लङ्का मित्राणि च धनानि च
  भवद्गतं मे राज्यं च जीवितं च सुखानि च
 6 राक्षसानां वधे साह्यं लङ्कायाश च परधर्षणे
  करिष्यामि यथाप्राणं परवेक्ष्यामि च वाहिनीम
 7 इति बरुवाणं रामस तु परिष्वज्य विभीषणम
  अब्रवील लक्ष्मणं परीतः समुद्राज जलम आनय
 8 तेन चेमं महाप्राज्ञम अभिषिञ्च विभीषणम
  राजानं रक्षसां कषिप्रं परसन्ने मयि मानद
 9 एवम उक्तस तु सौमित्रिर अभ्यषिञ्चद विभीषणम
  मध्ये वानरमुख्यानां राजानं रामशासनात
 10 तं परसादं तु रामस्य दृष्ट्वा सद्यः पलवंगमाः
   परचुक्रुशुर महानादान साधु साध्व इति चाब्रुवन
11 अब्रवीच च हनूमांश च सुग्रीवश च विभीषणम
   कथं सागरम अक्षॊभ्यं तराम वरुणालयम
12 उपायैर अभिगच्छामॊ यथा नदनदीपतिम
   तराम तरसा सर्वे ससैन्या वरुणालयम
13 एवम उक्तस तु धर्मज्ञः परत्युवाच विभीषणः
   समुद्रं राघवॊ राजा शरणं गन्तुम अर्हति
14 खानितः सगरेणायम अप्रमेयॊ महॊदधिः
   कर्तुम अर्हति रामस्य जञातेः कार्यं महॊदधिः
15 एवं विभीषणेनॊक्ते राक्षसेन विपश्चिता
   परकृत्या धर्मशीलस्य राघवस्याप्य अरॊचत
16 स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम
   सत्क्रियार्थं करियादक्षः समितपूर्वम उवाच ह
17 विभीषणस्य मन्त्रॊ ऽयं मम लक्ष्मण रॊचते
   बरूहि तवं सहसुग्रीवस तवापि यदि रॊचते
18 सुग्रीवः पण्डितॊ नित्यं भवान मन्त्रविचक्षणः
   उभाभ्यां संप्रधार्यार्यं रॊचते यत तद उच्यताम
19 एवम उक्तौ तु तौ वीराव उभौ सुग्रीवलक्ष्मणौ
   समुदाचार संयुक्तम इदं वचनम ऊचतुः
20 किमर्थं नॊ नरव्याघ्र न रॊचिष्यति राघव
   विभीषणेन यत तूक्तम अस्मिन काले सुखावहम
21 अबद्ध्वा सागरे सेतुं घॊरे ऽसमिन वरुणालये
   लङ्का नासादितुं शक्या सेन्द्रैर अपि सुरासुरैः
22 विभीषणस्य शूरस्य यथार्थं करियतां वचः
   अलं कालात्ययं कृत्वा समुद्रॊ ऽयं नियुज्यताम
23 एवम उक्तः कुशास्तीर्णे तीरे नदनदीपतेः
   संविवेश तदा रामॊ वेद्याम इव हुताशनः


Next: Chapter 14