Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 3

 1 sugrīvasya vacaḥ śrutvā hetumat paramārthavit
  pratijagrāha kākutstho hanūmantam athābravīt
 2 tarasā setubandhena sāgarocchoṣaṇena vā
  sarvathā susamartho 'smi sāgarasyāsya laṅghane
 3 kati durgāṇi durgāyā laṅkāyās tad bravīhi me
  jñātum icchāmi tat sarvaṃ darśanād iva vānara
 4 balasya parimāṇaṃ ca dvāradurgakriyām api
  gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca
 5 yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān
  saram ācakṣva tattvena sarvathā kuśalo hy asi
 6 śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ
  vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt
 7 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ
  guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ
 8 parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām
  vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca
 9 prahṛṣṭā muditā laṅkā mattadvipasamākulā
  mahatī rathasaṃpūrṇā rakṣogaṇasamākulā
 10 dṛḍhabaddhakavāṭāni mahāparighavanti ca
   dvārāṇi vipulāny asyāś catvāri sumahānti ca
11 vapreṣūpalayantrāṇi balavanti mahānti ca
   āgataṃ parasainyaṃ tais tatra pratinivāryate
12 dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ
   śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ
13 sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ
   maṇividrumavaidūryamuktāvicaritāntaraḥ
14 sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ
   agādhā grāhavatyaś ca parikhā mīnasevitāḥ
15 dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ
   yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ
16 trāyante saṃkramās tatra parasainyāgame sati
   yantrais tair avakīryante parikhāsu samantataḥ
17 ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ
   kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ
18 svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ
   utthitaś cāpramattaś ca balānām anudarśane
19 laṅkā purī nirālambā devadurgā bhayāvahā
   nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham
20 sthitā pāre samudrasya dūrapārasya rāghava
   naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ
21 śailāgre racitā durgā sā pūr devapuropamā
   vājivāraṇasaṃpūrṇā laṅkā paramadurjayā
22 parighāś ca śataghnyaś ca yantrāṇi vividhāni ca
   śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ
23 ayutaṃ rakṣasām atra paścimadvāram āśritam
   śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ
24 niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam
   caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ
25 prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam
   carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ
26 arbudaṃ rakṣasām atra uttaradvāram āśritam
   rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ
27 śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam
   yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām
28 te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ
   dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ
29 yena kena tu mārgeṇa tarāma varuṇālayam
   hateti nagarī laṅkāṃ vānarair avadhāryatām
30 aṅgado dvivido maindo jāmbavān panaso nalaḥ
   nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava
31 plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm
   saprakārāṃ sabhavanām ānayiṣyanti maithilīm
32 evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham
   muhūrtena tu yuktena prasthānam abhirocaya
 1 सुग्रीवस्य वचः शरुत्वा हेतुमत परमार्थवित
  परतिजग्राह काकुत्स्थॊ हनूमन्तम अथाब्रवीत
 2 तरसा सेतुबन्धेन सागरॊच्छॊषणेन वा
  सर्वथा सुसमर्थॊ ऽसमि सागरस्यास्य लङ्घने
 3 कति दुर्गाणि दुर्गाया लङ्कायास तद बरवीहि मे
  जञातुम इच्छामि तत सर्वं दर्शनाद इव वानर
 4 बलस्य परिमाणं च दवारदुर्गक्रियाम अपि
  गुप्ति कर्म च लङ्काया रक्षसां सदनानि च
 5 यथासुखं यथावच च लङ्कायाम असि दृष्टवान
  सरम आचक्ष्व तत्त्वेन सर्वथा कुशलॊ हय असि
 6 शरुत्वा रामस्य वचनं हनूमान मारुतात्मजः
  वाक्यं वाक्यविदां शरेष्ठॊ रामं पुनर अथाब्रवीत
 7 शरूयतां सर्वम आख्यास्ये दुर्गकर्मविधानतः
  गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः
 8 परां समृद्धिं लङ्कायाः सागरस्य च भीमताम
  विभागं च बलौघस्य निर्देशं वाहनस्य च
 9 परहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला
  महती रथसंपूर्णा रक्षॊगणसमाकुला
 10 दृढबद्धकवाटानि महापरिघवन्ति च
   दवाराणि विपुलान्य अस्याश चत्वारि सुमहान्ति च
11 वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च
   आगतं परसैन्यं तैस तत्र परतिनिवार्यते
12 दवारेषु संस्कृता भीमाः कालायसमयाः शिताः
   शतशॊ रॊचिता वीरैः शतघ्न्यॊ रक्षसां गणैः
13 सौवर्णश च महांस तस्याः पराकारॊ दुष्प्रधर्षणः
   मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः
14 सर्वतश च महाभीमाः शीततॊया महाशुभाः
   अगाधा गराहवत्यश च परिखा मीनसेविताः
15 दवारेषु तासां चत्वारः संक्रमाः परमायताः
   यन्त्रैर उपेता बहुभिर महद्भिर दृढसंधिभिः
16 तरायन्ते संक्रमास तत्र परसैन्यागमे सति
   यन्त्रैस तैर अवकीर्यन्ते परिखासु समन्ततः
17 एकस तव अकम्प्यॊ बलवान संक्रमः सुमहादृढः
   काञ्चनैर बहुभिः सतम्भैर वेदिकाभिश च शॊभितः
18 सवयं परकृतिसंपन्नॊ युयुत्सू राम रावणः
   उत्थितश चाप्रमत्तश च बलानाम अनुदर्शने
19 लङ्का पुरी निरालम्बा देवदुर्गा भयावहा
   नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम
20 सथिता पारे समुद्रस्य दूरपारस्य राघव
   नौपथश चापि नास्त्य अत्र निरादेशश च सर्वतः
21 शैलाग्रे रचिता दुर्गा सा पूर देवपुरॊपमा
   वाजिवारणसंपूर्णा लङ्का परमदुर्जया
22 परिघाश च शतघ्न्यश च यन्त्राणि विविधानि च
   शॊभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः
23 अयुतं रक्षसाम अत्र पश्चिमद्वारम आश्रितम
   शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयॊधिनः
24 नियुतं रक्षसाम अत्र दक्षिणद्वारम आश्रितम
   चतुरङ्गेण सैन्येन यॊधास तत्राप्य अनुत्तमाः
25 परयुतं रक्षसाम अत्र पूर्वद्वारं समाश्रितम
   चर्मखड्गधराः सर्वे तथा सर्वास्त्रकॊविदाः
26 अर्बुदं रक्षसाम अत्र उत्तरद्वारम आश्रितम
   रथिनश चाश्ववाहाश च कुलपुत्राः सुपूजिताः
27 शतं शतसहस्राणां मध्यमं गुल्मम आश्रितम
   यातुधाना दुराधर्षाः साग्रकॊटिश च रक्षसाम
28 ते मया संक्रमा भग्नाः परिखाश चावपूरिताः
   दग्धा च नगरी लङ्का पराकाराश चावसादिताः
29 येन केन तु मार्गेण तराम वरुणालयम
   हतेति नगरी लङ्कां वानरैर अवधार्यताम
30 अङ्गदॊ दविविदॊ मैन्दॊ जाम्बवान पनसॊ नलः
   नीलः सेनापतिश चैव बलशेषेण किं तव
31 पलवमाना हि गत्वा तां रावणस्य महापुरीम
   सप्रकारां सभवनाम आनयिष्यन्ति मैथिलीम
32 एवम आज्ञापय कषिप्रं बलानां सर्वसंग्रहम
   मुहूर्तेन तु युक्तेन परस्थानम अभिरॊचय


Next: Chapter 4